समाचारं

अमेरिकादेशः जर्मनीदेशे दीर्घदूरपर्यन्तं अग्निशक्तिं प्रयोक्ष्यति इति घोषितवान्, रूसदेशः च अवदत् यत् प्रतिक्रियापरिपाटैः "किमपि विकल्पं न निराकृतं भविष्यति" इति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के स्थानीयसमये जर्मनीदेशे अमेरिकादेशस्य दीर्घदूरपर्यन्तं अग्निशक्तिनियोजने रूसस्य प्रतिक्रियायां परमाणुशस्त्राणां नियोजनं भविष्यति वा इति विषये रूसस्य उपविदेशमन्त्री रियाब्कोवः अवदत् यत्'अहं कस्यापि विकल्पस्य निराकरणं न करोमि'।

रायबकोवः अवदत् यत् नाटो-सदस्यराज्यानां समग्रशक्तिं विचार्य रूसदेशः अवश्यमेव...स्वस्य प्रतिक्रियां समायोजयन्तु, तदनुरूपशस्त्रनियोजनस्य स्थानं, समयः, सम्भावना, आवश्यकता च इत्यादयः।किमपि आन्तरिकं बाधकं मा कुरुत, "यथासम्भवं विस्तृतं विकल्पानां श्रेणी भवतु"।

रियाब्कोवः एतत् कस्यापि देशस्य कृते त्रासः नास्ति इति बोधयति स्म । एषः एव मार्गः रूसस्य कृते परिवर्तनशीलानाम् आव्हानानां कृते सर्वाधिकं प्रभावी प्रतिक्रियां प्राप्तुं, रूसदेशः च विविधपरिदृश्यानां कृते सज्जः भवितुम् अर्हति ।

अमेरिका-जर्मनी-देशयोः संयुक्तवक्तव्ये जुलै-मासस्य १० दिनाङ्के उक्तम् ।अमेरिकादेशः २०२६ तः आरभ्य चरणबद्धरूपेण जर्मनीदेशे दीर्घदूरपर्यन्तं अग्निशक्तिं प्रयोक्ष्यति . अमेरिका-जर्मनी-देशयोः वक्तव्येषु उक्तं यत्, दीर्घकालीन-योजनायाः भागत्वेन अमेरिका-देशः २०२६ तः आरभ्य जर्मनी-देशे स्वस्य बहु-क्षेत्रीय-कार्यदलस्य दीर्घदूर-अग्नि-शक्ति-क्षमतां नियोक्तुं योजनां करोति ।एतेषु शस्त्रेषु "मानक- 6" क्षेपणास्त्राः तथा "Tomahawk" क्षेपणास्त्राः। , तथा च विकासाधीनानि अतिध्वनिशस्त्राणि येषां परिधिः “दूरं परं” भविष्यति यत् वर्तमानकाले यूरोपे नियोजितस्य कस्यापि स्थलाधारितस्य अग्निप्रणाल्याः। (मुख्यालयस्य संवाददाता सोङ्ग याओ)

अमेरिकादेशः जर्मनीदेशे दीर्घदूरपर्यन्तं अग्निशक्तिं प्रयोक्ष्यति इति घोषितवान् तथा च रूसदेशः प्रतिकारं करिष्यति इति अवदत् >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।