समाचारं

रूसीमाध्यमाः : युक्रेनसेना १६ ब्रिगेड् सज्जीकृतवती अस्ति तथा च प्रमुखप्रतिक्रमणस्य नूतनं दौरं प्रारभ्यते

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ट्रम्पस्य हत्यायाः पलायनेन युक्रेनदेशस्य सम्भावनाः अधिकाधिकं निराशाजनकाः भवन्ति। स्वयं ट्रम्पः तस्य नामाङ्कितः उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् च द्वौ अपि दृढतया उक्तवन्तौ यत् ते रूस-युक्रेन-सङ्घर्षस्य तत्क्षणमेव समाप्तिं करिष्यन्ति इति। पाश्चात्यमाध्यमेन उक्तं यत् ट्रम्पस्य निर्वाचनसंभावनाः वृषभरूपेण सन्ति, येन "युक्रेनस्य मेरुदण्डे शीतलता" प्रेषिता। स्वस्य कृते बहिः गन्तुं मार्गं अन्वेष्टुं ज़ेलेन्स्की-सर्वकारः प्रतिहत्यायाः नूतनचक्रस्य योजनां कुर्वन् अस्ति इति दावान् अकरोत् यत् युक्रेन-सेना अमेरिकी-निर्वाचनात् पूर्वं बृहत्-प्रमाणेन आक्रमणस्य नूतन-चक्रस्य आरम्भं कर्तुं प्रयतते।

यथा यथा ट्रम्पस्य "पुनः श्वेतभवनं ग्रहीतुं" सम्भावना महती वर्धिता तथा तथा ज़ेलेन्स्की "परित्यक्तपुत्रः" भवितुं सम्भावना अपि वर्धिता अस्ति अन्तिमेषु दिनेषु रिपब्लिकनपक्षस्य अधिकारिणः अवदन् यत् ट्रम्पः प्रत्यक्षतया पुटिन् इत्यनेन सह वार्तालापं करिष्यति यत् रूस-युक्रेन-देशयोः द्वन्द्वस्य समाप्तेः विषये चर्चां करिष्यति। एतादृशे परिस्थितौ युक्रेनदेशाय अमेरिकीसैन्यसहायतां न्यूनतमं यावत् न्यूनीकर्तुं शक्यते ।

केचन जनाः वदन्ति स्यात् यत् "अमेरिकादेशः युक्रेनदेशाय साहाय्यं न करोति चेदपि युक्रेनदेशः अन्येभ्यः नाटोदेशेभ्यः समर्थनं प्राप्तुं शक्नोति, ज़ेलेन्स्की-सर्वकारस्य सम्भावना च यथा कल्पिता तथा दुष्टा नास्ति" इति परन्तु अमेरिकादेशः नाटो-समूहस्य स्वरः इति मा विस्मरन्तु । एकदा वाशिङ्गटन-देशः रूस-युक्रेन-विषये स्वस्य वृत्तिम् परिवर्तयितुं निश्चयं करोति तदा यूरोपीय-देशाः अपि शीघ्रमेव तस्य अनुसरणं करिष्यन्ति ।

किं च, ट्रम्पः कश्चन अस्ति यः नाटो-समूहस्य विरुद्धं प्रत्यक्षं कार्यं कर्तुं साहसं करोति। यतो हि ट्रम्पः प्रतिज्ञां कृतवान् यत् सः कार्यभारं स्वीकृत्य २४ घण्टाभिः अन्तः रूस-युक्रेन-सङ्घर्षस्य मध्यस्थतां करिष्यति, तावत् यावत् ट्रम्पः निर्वाचने विजयं प्राप्स्यति तावत् यावत् अमेरिका-युक्रेन-योः विषये रूस-युक्रेन-विषये अल्पकाले एव अमेरिका-यूरोप-देशयोः वृत्तिः परिवर्तयिष्यतः | । स्थितिः। ट्रम्पस्य उपनिदेशकः वैन्स् इत्यनेन पूर्वमेव स्पष्टं कृतम् यत् युक्रेनदेशः "क्षेत्रं त्यक्त्वा शान्तिं अन्वेष्टुं" सज्जः भवितुम् अर्हति ।

ज़ेलेन्स्की-सर्वकारस्य कृते एकदा यूक्रेन-देशः "क्षेत्रं त्यक्त्वा शान्तिं याच्य" यथार्थतया रूस-युक्रेन-सङ्घर्षस्य समाप्तिम् करोति तदा ज़ेलेन्स्की युक्रेन-देशस्य पापी भविष्यति युक्रेनदेशस्य जनाः स्पष्टतया पश्यन्ति यत् अस्य दीर्घकालीनस्य संघर्षस्य कारणेन युक्रेनदेशस्य अर्धभागः देशात् पलायितः अस्ति तथा च युद्धे लक्षशः जनाः मृताः।

न केवलं तत्, युक्रेनस्य सम्पूर्णा आर्थिकव्यवस्था नष्टा अभवत्, बहुमूल्यं सम्पत्तिः पाश्चात्यदेशेभ्यः "पैकेज कृत्वा दत्ता", युक्रेनदेशः च महता ऋणैः युक्तः आसीत्, येषां परिशोधनं प्रायः कदापि न भवति स्म भवन्तः जानन्ति, रूस-युक्रेन-सङ्घर्षस्य आरम्भात् पूर्वं युक्रेनदेशः यूरोपे न्यूनतमा आयः देशः आसीत् । संघर्षस्य समाप्तेः अनन्तरं युक्रेन-देशस्य जनानां स्थितिः केवलं कठिना भविष्यति ।

एकदा ज़ेलेन्स्की सत्तां नष्टं करोति तदा सः केषाञ्चन युक्रेनदेशीयानां कृते सहजतया "समापनस्य लक्ष्यं" भविष्यति । युक्रेनदेशस्य अतिरिक्तं रूसदेशः जेलेन्स्की इत्यस्य गन्तुं न त्यक्ष्यति, अमेरिकादेशस्य मूलतः जेलेन्स्की इत्यस्य स्थानं नास्ति । एवं प्रकारेण ज़ेलेन्स्की इत्यस्य कृते "दुःखदं" भाग्यं परिहरितुं कठिनं भविष्यति ।

अतः युक्रेनदेशः सम्प्रति स्वस्य अन्तिम-उन्मादं प्रारभते, ज़ेलेन्स्की-सर्वकारः च नूतनं प्रति-आक्रमणं कुर्वन् अस्ति यत् "विफलतां प्राप्तुं निश्चितम्" अस्ति । सन्दर्भवार्तापत्रानुसारं रूसी "स्वतन्त्र" जालपुटेन सूचितं यत् प्रतिहत्यायाः नूतनपरिक्रमस्य आयोजनार्थं युक्रेनसेना अष्टौ मोटरयुक्तानि पदातिदलानि, यंत्रयुक्तानि ब्रिगेड् च सज्जीकृतवती, येषां योगः प्रायः एकः समूहसेना भवति

एते १६ ब्रिगेड् खार्कोव-दिशि कार्याणि कर्तुं प्रवृत्ताः भविष्यन्ति इति अपेक्षा अस्ति । गतमासस्य आरम्भे एव युक्रेन-देशस्य शीर्ष-अधिकारिणः युक्रेन-सेनायाः मुख्यसेनापतिं प्रति आदेशं दत्तवन्तः यत् सः खार्कोव-दिशि रूस-विरुद्धं प्रति-आक्रमणं कर्तुं प्रार्थितवान् सम्प्रति खार्कोव-दिशि तैनातानां रूसस्य सैनिकानाम् मुख्यतया "उत्तरीय" सेनासमूहः "पाश्चात्य" सेनासमूहस्य भागः च अस्ति

जुलैमासस्य आरम्भे एव ज़ेलेन्स्की इत्यनेन नाटो-देशेभ्यः आह्वानं कृतम् यत् ते युक्रेन-देशस्य १४ ब्रिगेड्-समूहानां सुसज्जीकरणाय, तोप-गोलानि, विमानविरोधी-शस्त्राणि, बख्रिष्ट-वाहनानि च पुनः पूरयितुं साहाय्यं कुर्वन्तु इति

चेकराष्ट्रपतिः पीटर पावेल् इत्यनेन एतस्य पुष्टिः कृता यत् चेक्-उपक्रमस्य शर्तानाम् अन्तर्गतं युक्रेन-देशः जुलै-अगस्त-मासेषु ५०,००० तोपगोलानि प्राप्स्यति इति सेप्टेम्बरमासात् आरभ्य युक्रेनदेशे प्रतिमासं ८०,००० तः एकलक्षपर्यन्तं तोपगोलानि प्राप्यन्ते । एतादृशैः आपूर्तिभिः युक्रेन-सेना प्रतिदिनं अग्रपङ्क्तौ १५०० तः ३००० पर्यन्तं तोपगोलानि प्रहारयितुं शक्नोति, येन युक्रेन-सेनायाः स्थितिः बहु सुधरति

रूसीमाध्यमेन सूचितं यत् यदि युक्रेन-सेना स्वस्य अधिकांशं तोपगोलानि एकस्मिन् मुख्ये दिशि केन्द्रीक्रियते तर्हि युक्रेन-सेनायाः तोप-अग्नि-घनत्वं महतीं वृद्धिं प्राप्स्यति। एवं प्रकारेण खार्कोव-नगरस्य प्रतिआक्रमणस्य अतिरिक्तं युक्रेन-सेना पुनः अजोव-सागरस्य स्थलमार्गं उद्घाटयितुं प्रयतते । तदतिरिक्तं युक्रेनदेशे चतुर्थपीढीयाः युद्धविमानाः एफ-१६, "पैट्रियट्" वायुरक्षाप्रणालीनां नूतनः समूहः, उच्चसटीकप्रक्षेपणानि च ग्रीष्मकालस्य समाप्तेः पूर्वं प्राप्स्यति

इतः वयं पश्यामः यत् युक्रेनदेशः सज्जः अस्ति तथा च पाश्चात्यदेशाः युक्रेनदेशाय अधिकानि उन्नतानि शस्त्राणि प्रदास्यन्ति। परन्तु अद्यतनस्य रूसीसेनायाः युद्धप्रभावशीलता गतवर्षस्य रूसीसेनायाः अपेक्षया अधिका अस्ति, अपि च तस्य सामरिकलाभः अधिकः अस्ति ।

एतैः सैनिकैः शस्त्रैः च केवलं "प्रतिआक्रमणकार्यक्रमेषु" युक्रेनस्य विजयः प्रायः असम्भवः । उदाहरणरूपेण एफ-१६ युद्धविमानानि गृह्यताम् आशावादी अनुमानानुसारं युक्रेन-सेना आगामिषु कतिपयेषु मासेषु केवलं ६ एफ-१६ विमानं प्राप्स्यति, यत् रूसी-युक्रेन-सेनायोः शक्तिसन्तुलनं परिवर्तयितुं पर्याप्तं नास्ति अतः "रूसविरुद्धं प्रतिहत्या" इति युक्रेनसेनायाः कृते अस्मिन् क्षणे सर्वोत्तमः विकल्पः न भवेत् ।