समाचारं

लियू किआओ - अहं सर्वेभ्यः स्मारयामि यत् "कथाजाले" न पतन्तु।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यस्मिन् युगे सर्वविधाः 'कथाजालाः' प्रचण्डाः सन्ति, तस्मिन् युगे अहं सर्वेभ्यः स्मारयितुम् इच्छामि यत् भविष्ये यात्रायां 'कथाजालम्' न पतन्तु।" School of Management, graduated स्वभाषणे सः प्रेक्षकाणां छात्रान् स्मारितवान् यत् ते चीनस्य अर्थव्यवस्थायाः विषये "कथाजालम्" सहितं विविध "कथाजालेषु" न पतन्तु।

लियू किआओ इत्यस्य स्मारकं न केवलं स्नातकानाम् कृते एव प्रवर्तते। वर्तमान जनमतविपण्यं चीनस्य आर्थिकसंभावनासु सर्वविधव्यासविरोधिनिर्णयैः पूरितम् अस्ति जनाः पदविषये विवादेषु पतितुं अभ्यस्ताः सन्ति, परन्तु प्रायः भिन्नस्थानानां निर्माणार्थं अवलम्बितानां तथ्यानां तर्कानाञ्च अवहेलनां कुर्वन्ति। चीनस्य आर्थिकसंभावनानां विषये किमर्थं भिन्नाः “कथाः” सन्ति ? अस्य कृते "चीन न्यूज वीकली" इत्यनेन लियू किआओ इत्यस्य साक्षात्कारः कृतः, चीनस्य आर्थिक "कथायाः" अन्तर्निहिततर्कस्य व्याख्यां कर्तुं च पृष्टम् ।


लियू किआओतु/साक्षात्कारकर्ता द्वारा प्रदत्त

चीनस्य आर्थिकसंभावनासु निर्णयः

किम् अवलम्बते ?

चीन-समाचार-साप्ताहिकम् : चीनस्य अर्थव्यवस्थायाः विषये भिन्न-भिन्न-कथानां विषये भवान् किमर्थम् एतावत् चिन्तितः अस्ति ?

लियू किआओ : १. अन्तिमेषु वर्षेषु भाषणविपण्ये बृहत्तमः परिवर्तनः सामाजिकमाध्यमानां उदयः अभवत्, येन मतं प्रकटयितुं सुकरं जातम् । फलतः वयं बहवः मताः पश्यामः, परन्तु मतानाम् पृष्ठतः तथ्यस्य, अन्तर्निहिततर्कस्य च चर्चा दुर्लभतया एव । सामाजिकमाध्यमेषु दृश्यानि यावन्तः चरमरूपेण भवन्ति तावत् यातायातस्य प्राप्तिः सुलभा भवति, अतः नकारात्मकप्रतिक्रियातन्त्रं निर्मीयते । परन्तु अहं मन्ये सम्यक् आख्यानं तथ्याधारितं तथ्यस्य युक्तियुक्तव्याख्या च आवश्यकम्।

चीनस्य आर्थिकसंभावनानां विषये विविधाः आख्यानानां महत् प्रभावः भवति, येन जनानां अपेक्षाः भविष्ये विश्वासः च प्रत्यक्षतया प्रभावितः भवति । वर्तमानकाले चीनस्य आर्थिकवृद्धेः सम्भावनायाः विषये एकः प्रकारः "कथात्मकजालम्" अस्ति, यत् "चीनशिखरसम्मेलनसिद्धान्तः" अस्ति, यः मुख्यतया पाश्चात्यजनमतक्षेत्रेषु विद्यते

"China News Weekly": चीनस्य आर्थिकसंभावनासु पाश्चात्यजनमतस्य निर्णयस्य विषये भवतः किं मतम्?

लियू किआओ : १.मया सर्वदा विश्वासः कृतः यत् चीनस्य आर्थिकसंभावनानां निर्णयः अस्मिन् विषये निर्भरं भवति यत् सुधारस्य उद्घाटनस्य च अनन्तरं कुलकारकस्य उत्पादकतायां परिवर्तनं कथं अवगन्तुं शक्यते, विशेषतः तस्य भविष्यस्य प्रवृत्तेः पूर्वानुमानं कथं करणीयम् इति।

"चीनदेशः शीर्षस्थानं प्राप्नोति" इति सिद्धान्तस्य कृते अन्तर्निहितः तर्कः अस्ति यत् चीनेन औद्योगिकीकरणं सम्पन्नं कृत्वा कुलकारकस्य उत्पादकतायां वृद्धिदरः अनिवार्यतया न्यूनीभवति, यथा संयुक्तराज्यसंस्था, जापान, जर्मनी इत्यादिभिः औद्योगिकदेशैः अनुभवितम् . अतः यदा चीनस्य कुलकारकस्य उत्पादकतावृद्धेः दरः २% तः न्यूनः अभवत् तदा आर्थिकवृद्धेः दरस्य तुल्यकालिकं उच्चस्तरं स्थापयितुं कठिनं भवति एषः निर्णयः पूर्व-इतिहासस्य आधारेण निर्मितः अस्ति तथा च चीनदेशः निश्चितरूपेण "अल्पवृद्धिशिबिरे" सम्मिलितः भविष्यति इति मन्यते तदतिरिक्तं चीनस्य अर्थव्यवस्था पूर्वमेव अनेकानां संरचनात्मकसमस्यानां सामनां कुर्वती अस्ति, येन चीनस्य आर्थिकसंभावनायाः विषये निराशावादः वर्धते।

अतः चीनस्य कुलकारक-उत्पादकता-वृद्धि-दरः न्यूनतायाः अनन्तरं अधिक-उचित-स्तरं प्रति प्रत्यागत्य २% वा अधिकं वा प्राप्तुं शक्नोति वा, "V-आकारस्य पुनःप्रत्यागमनं" प्राप्तुं शक्नोति वा इति अन्तरं वर्तते वा इति

अहं मन्ये यत् सुधारान् गभीरं कृत्वा नूतनानां उत्पादकशक्तीनां विकासेन च कुलकारक-उत्पादकता-वृद्धौ "V-आकारस्य पुनःप्रत्याहारः" प्राप्तुं शक्यते, तथा च मम विश्वासः अस्ति यत् अस्य निर्णयस्य समर्थनार्थं पर्याप्ताः सकारात्मकाः कारकाः सन्ति |. यथा, विद्यमान-उद्योगानाम् कृते "पुनः औद्योगिकीकरणं" प्रौद्योगिकी-परिवर्तनस्य ऊर्जा-परिवर्तनस्य च माध्यमेन प्राप्तुं शक्यते, अन्यस्य उदाहरणस्य कृते, भविष्ये अनेके निवेश-अवकाशाः भविष्यन्ति, यथा नूतनाः आधारभूत-संरचना, जनानां आजीविका इत्यादयः क्षेत्राणि कुलकारक उत्पादकता अपि वर्धयिष्यति। अवश्यं, एतेषां कारकानाम् भूमिकां पूर्णक्रीडायां आनयितुं सिद्धान्तं यथार्थरूपेण परिणतुं च अद्यापि आव्हानानि सन्ति, परन्तु एतेन चीनदेशः सिद्धं कर्तुं न बाधते यत् कुलकारकस्य उत्पादकतावृद्धेः न्यूनतायाः सामना कुर्वन् तस्य व्यवस्थितप्रतिक्रियारणनीतिः अस्ति इति।

"China News Weekly": कुलकारकस्य उत्पादकतायां आर्थिकवृद्धेः च मध्ये कः सम्बन्धः अस्ति?

लियू किआओ : १. आधुनिक आर्थिकवृद्धिसिद्धान्तानुसारं देशस्य आर्थिकवृद्धिः कारकवृद्ध्या (पूञ्जी, श्रमः) कुलकारकस्य उत्पादकतावृद्ध्या च व्याख्यातुं शक्यते । कुलकारक-उत्पादकतायां वृद्धि-दरः प्रौद्योगिकी-प्रगतिः, संसाधन-विनियोग-दक्षता च सुदृढाः इत्यादिभिः कारकैः आनयितानां समानानां अतिरिक्त-उत्पादनात् आगच्छति उदाहरणार्थं, भिन्न-भिन्न-व्यापार-वातावरणेषु समान-राशि-पूञ्जी, श्रमः, अन्ये च कारकाः निवेशिताः भवन्ति , उत्पादनं समानं न भविष्यति।

चीनस्य सुधारस्य उद्घाटनस्य च विगत 40 वर्षेषु पूंजी, श्रमः अन्ये च कारकनिवेशाः तीव्रगत्या वर्धिताः सन्ति तस्मिन् एव काले प्रौद्योगिकीप्रगतिः अन्ये च कारकाः आर्थिकवृद्धिं प्रभावितयन्ति, येन कुलकारक उत्पादकतावृद्धेः दरः सर्वदा तुल्यकालिकरूपेण अधिकः भवति, वर्षपर्यन्तं ४% तः उपरि । अस्माभिः आँकडाविश्लेषणं कृत्वा ज्ञातं यत् १९७९ तः २०२२ पर्यन्तं सकलराष्ट्रीयउत्पादवृद्धेः कुलकारक उत्पादकतावृद्धेः च सहसंबन्धगुणकः ८१% यावत् अस्ति, तथा च द्वयोः अत्यन्तं सुसंगता अस्ति

चीनस्य कुलकारक-उत्पादकतायां वृद्धि-दरः अन्तिमेषु वर्षेषु न्यूनीभूता अस्ति, मुख्यतया चीनस्य आर्थिकसंरचनायाः परिवर्तनस्य कारणतः, अर्थात् औद्योगीकरणस्य समाप्तिः, मुख्यतया आधारभूतसंरचना, अचलसम्पत्, निर्यात-उन्मुख-निर्माणं च समर्थितं निवेशचक्रस्य समाप्तिः च . तदतिरिक्तं "एकशताब्द्यां अपूर्वम्" "बृहत् परिवर्तनैः" आनिताः केचन अनिश्चिताः ।

अमेरिका इत्यादिषु औद्योगिकदेशेषु कुलकारक उत्पादकतावृद्धिः सकलराष्ट्रीयउत्पादवृद्धेः प्रायः ४०% भागं मोटेन भवति । अर्थात् यदि कुलकारक उत्पादकतावृद्धिः १% भवति तर्हि तदनुरूपः सकलराष्ट्रीयउत्पादवृद्धिः २.५% भवति । भविष्ये न्यूनातिन्यूनम् "१५ तमे पञ्चवर्षीययोजना" कालखण्डे अस्माकं सकलराष्ट्रीयउत्पादवृद्धेः दरं प्रायः ५% यावत् प्राप्तुं आवश्यकम् "१६ तमे पञ्चवर्षीययोजना" कालखण्डे वयं लक्ष्यं प्रायः ४.५% यावत् न्यूनीकर्तुं शक्नुमः, । यथा २०३५ तमे वर्षे अस्माकं तुल्यकालिकरूपेण बृहत् वृद्धिः भविष्यति २०२० तमस्य वर्षस्य तुलने कुल सकलराष्ट्रीयउत्पादस्य दुगुणीकरणस्य लक्ष्यं गृह्यताम्।

तदतिरिक्तं नूतनानां उत्पादकशक्तीनां विकासे वर्तमानकाले बलं मूलप्रतीकरूपेण कुलकारक उत्पादकतायां पर्याप्तवृद्धेः आधारेण भवति मम अवगमनानुसारं नूतनानां उत्पादकशक्तीनां विकासः, कुलकारकस्य उत्पादकतायां सुधारः च किञ्चित्पर्यन्तं "समीकरणं" कर्तुं शक्यते । अवश्यं, सैद्धान्तिकव्यवस्थारूपेण, नूतनगुणात्मकोत्पादकता समृद्धतराः अर्थाः सन्ति, परन्तु कुलकारक उत्पादकतायां वर्तमानकाले बलस्य महत्त्वपूर्णपृष्ठभूमिः अपि भवति

कुलकारक उत्पादकतायां “V-आकारस्य पुनःप्रत्याहारस्य” विश्वासः

कुतः आगच्छति ?

"चीन न्यूज वीकली": वर्तमानकाले भवन्तः प्रौद्योगिकीपरिवर्तनेषु एतावत् विश्वासं किमर्थं कुर्वन्ति तथा च मन्यन्ते यत् ते "पुनः औद्योगिकीकरणं" चालयितुं शक्नुवन्ति?

लियू किआओ : १. मानव-इतिहासस्य ९५% समयं यावत् आर्थिकवृद्धिः अतीव मन्दः अभवत्, औद्योगिकसभ्यतायुगस्य आगमनानन्तरं मानवजीवनस्तरस्य महती उन्नतिः अभवत् यदि भवान् तस्य सावधानीपूर्वकं विश्लेषणं करोति तर्हि औद्योगिकक्रान्तिना आनयितानि परिवर्तनानि द्वयोः बिन्दुभ्यः अधिकं किमपि न सन्ति : प्रथमं ऊर्जायाः परिवर्तनं, जैवद्रव्यशक्त्याः जीवाश्म ऊर्जायाः कृते, ततः विद्युत् ऊर्जायाः कृते च परस्परं, यात्रा-सञ्चार-सहिताः पद्धतयः, तारात् दूरभाषपर्यन्तं अन्तर्जालपर्यन्तं, मूलतः जनानां परस्परं संवादस्य मार्गं परिवर्तयन्ति, विविधाः सीमाः च भङ्गयन्ति दीर्घकालीनदृष्ट्या अहं मन्ये यत् आगामिषु ५० तः १०० वर्षेषु ऊर्जाक्षेत्रं, जनानां परस्परक्रियायाः मार्गः च पुनः परिवर्तनं अनिवार्यतया भविष्यति |. वयं नूतन-ऐतिहासिक-मञ्चस्य प्रवेशद्वारे स्मः, जनाः च पृथिवी-कम्पन-परिवर्तनानि द्रष्टुं प्रवृत्ताः सन्ति तथा च पूर्व-औद्योगिक-क्रान्तीनां विपरीतम् अस्मिन् समये चीन-देशः आरम्भ-रेखायां स्थितः अस्ति |.

"चीन समाचार साप्ताहिकम्": ऐतिहासिकनियमानाम् आधारेण, सेवा-उद्योगस्य भागस्य वृद्धिः सामान्यतया कुल-कारक-उत्पादकतायां वृद्धि-दरस्य न्यूनतां जनयति, विनिर्माण-उद्योगस्य निश्चित-अनुपातं सुनिश्चितं करणं एकं महत्त्वपूर्णं शर्तं भवति कुल कारक उत्पादकतायां V-आकारस्य पुनःप्रत्याहारः"?

लियू किआओ : १. प्रायः सर्वे औद्योगिकदेशाः औद्योगिकीकरणं सम्पन्नं कृत्वा अपर्याप्तस्य कुलकारकस्य उत्पादकतावृद्धेः आव्हानस्य सामनां कुर्वन्ति, चीनदेशः अपि अधुना एतस्याः स्थितिः सम्मुखीभवति परन्तु चीनदेशस्य विशेषता अस्ति यत् सकलघरेलूउत्पादस्य तुल्यकालिकरूपेण अधिकः अनुपातः अस्ति । अहं न बोधयितुम् इच्छामि यत् केवलं सकलराष्ट्रीयउत्पादस्य निर्माणस्य निश्चितं अनुपातं निर्वाहयित्वा एव वयं २% वा अधिकं वा कुलकारक-उत्पादकता-वृद्धि-दरं प्राप्तुं शक्नुमः |. परन्तु विनिर्माण-उद्योगस्य परिमाणं तुल्यकालिकरूपेण विशालं भवति, तथा च तस्य पुनरावृत्तिः भवति, बुद्धिमान्, हरित-आदि-परिवर्तनानि कर्तुं पर्याप्तं गतिः अस्ति, यत् कुल-कारक-उत्पादकता-वृद्धेः भविष्ये पुनर्प्राप्त्यर्थं महत्त्वपूर्णः लाभः अस्ति

"चीन न्यूज वीकली": अन्तर्राष्ट्रीय औद्योगिकशृङ्खलायाः वर्तमानपुनर्गठने वयं विनिर्माणउद्योगानाम् स्थानान्तरणस्य दबावस्य सम्मुखे विनिर्माणस्य तुल्यकालिकरूपेण बृहत् भागस्य लाभं कथं निर्वाहयितुं शक्नुमः?

लियू किआओ : १. सम्प्रति सकलराष्ट्रीयउत्पादस्य निर्माण-उद्योगस्य अनुपातः न्यूनः न अभवत्, अद्यापि २७% यावत् अस्ति, गौण-उद्योगे सकल-उत्पादस्य अनुपातः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति अमेरिकादेशे सकलराष्ट्रीयउत्पादस्य ८०% अधिकं भागं तृतीयक-उद्योगस्य भवति, परन्तु चीनदेशे एतत् आकङ्कणं ५३% तः ५४% पर्यन्तं भवति । परन्तु विदेशेषु विशेषतः दक्षिणपूर्व एशियादेशेषु विनिर्माणस्य गमनस्य घटना खलु अस्ति ।

अन्यदृष्ट्या चीनस्य विनिर्माण-उद्योगः अद्यापि वैश्विक-मूल्य-शृङ्खलायाः मध्य-निम्न-परिधिषु अस्ति यदि सः भविष्ये उपरि गच्छति, मूल-प्रौद्योगिकीषु, ब्राण्ड्-मध्ये, प्रमुख-कच्चामाल-घटकानाम् नियन्त्रणं च करोति, तर्हि तस्य अर्थः भविष्यति यत्... चीनस्य विनिर्माण-उद्योगः तदा भविष्यति अन्येषु शब्देषु, अतिरिक्त-मूल्यं निर्मातुं क्षमता अधिका भविष्यति, तथा च कुल-कारक-उत्पादकतायां योगदानं अधिकं भवितुम् अर्हति, तावत्पर्यन्तं, उद्योगस्य "खोखरीकरणस्य" चिन्ता न्यूना भविष्यति

अस्माभिः विदेशेषु विनिर्माणस्य स्थानान्तरणं द्वन्द्वात्मकरूपेण अवलोकितव्यं, स्थानान्तरणस्य कारणेषु ध्यानं दातव्यं भवेत्, भवेत् तत् व्यापारिकवातावरणे परिवर्तनस्य कारणात् अथवा केषुचित् यूरोपीय-अमेरिकन-देशेषु चीनीय-निर्माण-विरुद्धं शुल्क-बाधाः स्थापिताः, येन चीनीय-कम्पनयः बाध्यन्ते | विदेशीयविपण्येषु प्रवेशार्थं उत्पादनक्षमतां देशात् बहिः स्थानान्तरयितुं। उत्तरार्धे यदि चीनीयकम्पनयः औद्योगिकशृङ्खलायाः उपरिभागं अद्यापि नियन्त्रयन्ति तर्हि बाह्यवातावरणे परिवर्तनस्य प्रतिक्रियायै कम्पनीनां कृते एषः स्वतन्त्रः विकल्पः अस्ति परन्तु ये विनिर्माण-उद्योगाः स्थातुं शक्नुवन्ति स्म किन्तु गन्तुं चितवन्तः, तेषां कृते अस्माभिः गमनस्य कारणानि जिज्ञासितव्या, व्यावसायिक-वातावरणे समस्याः सन्ति वा इति चिन्तनीयम् |. अतः वयं विनिर्माण-उद्योगानाम् स्थानान्तरणस्य विषये सामान्यीकरणं कर्तुं न शक्नुमः, विशेषतः अधःप्रवाह-विधानसभाविभागानाम् स्थानान्तरणस्य विषये, परन्तु संरचनात्मकविश्लेषणं कृत्वा लक्षितनीतयः प्रारब्धव्याः |.



२८ अप्रैल दिनाङ्के यिझोङ्ग लॉन्गशेन् (किकिहार) कम्पोजिट् मटेरियल्स् कम्पनी लिमिटेड् इत्यत्र कर्मचारिणः कारखानाक्षेत्रे पवनटरबाइनस्य ब्लेडस्य उत्पादनकार्यक्रमं कुर्वन्तः आसन्फोटो/सिन्हुआ

नूतनानां उत्पादकशक्तीनां विकासेन माङ्गपक्षस्य अपि विचारः करणीयः

"China News Weekly": पाश्चात्यदेशैः दावितं चीनस्य विनिर्माण-उद्योगे "अतिक्षमतायाः" आव्हानं भवान् कथं पश्यति?

लियू किआओ : १. एषः तर्कः केभ्यः पाश्चात्यदेशैः बोधितः "अतिक्षमता" इति तेषां अवगमनानुसारं निर्यातस्य अर्थः "अतिक्षमता" इति वा? एतत् मिथ्याप्रस्तावम् इति मन्ये। जापानी-वाहन-उद्योगस्य विपण्यस्य अशीतिः प्रतिशतं विदेशेषु अस्ति, अतः जापानी-वाहन-उद्योगे "अतिक्षमता" अस्ति इति न्यायः कर्तुं न शक्यते

सम्प्रति चीनस्य अतिक्षमतायाः विरुद्धं आरोपाः "त्रयः नवीनवस्तूनि" इति विषये अधिकं केन्द्रीकृताः सन्ति चीनस्य उत्पादनक्षमता खलु विश्वे तुल्यकालिकरूपेण अधिका अस्ति, आन्तरिकविपण्यं तत् पचयितुं न शक्नोति, उद्यमानाम् मध्ये च बहु "टकरावः" अस्ति परन्तु ऊर्जासंक्रमणं विश्वस्य अधिकांशजनानां मूल्यनिर्णयः अस्ति यस्मिन् काले चीन-अमेरिका-देशयोः एतावत् विभक्तौ स्तः, जलवायुविषयेषु निबद्धौ देशद्वयस्य तुल्यकालिकरूपेण तर्कसंगतानि मुख्यधारादृष्टिकोणाः अद्यापि तुल्यकालिकरूपेण सुसंगताः सन्ति चीनदेशः केवलं तुल्यकालिकरूपेण एव अस्मिन् क्षेत्रे निवेशं कृतवान्, पूर्वमेव च तत् कार्येषु कार्यान्वितवान् अस्ति नूतन ऊर्जाक्षेत्रे "अतिक्षमता" इति आरोपः कर्तुं कठिनम् अस्ति ।

अवश्यं चीनदेशस्य अतिक्षमता नास्ति इति सामान्यीकरणं न करिष्यामि। यदा आपूर्तिः किफायती माङ्गल्याः च असन्तुलनं भवति तदा कस्यापि अर्थव्यवस्थायाः अतिक्षमतायाः सामना कर्तुं शक्यते अस्याः समस्यायाः समाधानस्य कुञ्जी औद्योगिकसंरचनायाः समायोजने एव अस्ति । उदाहरणार्थं चीनस्य कृते "लोहस्य सार्वजनिकमूलसंरचना" परियोजनासु निवेशेन उत्पन्नं सीमान्तमूल्यं पूर्वमेव तुल्यकालिकरूपेण अल्पं भवति, २० तः ३० वर्षाणां उच्चतीव्रतायुक्तनिवेशस्य अनन्तरं अस्मिन् क्षेत्रे निवेशचक्रस्य समाप्तिः अभवत् यदि अद्यापि relies on investment in "iron public infrastructure" आर्थिकवृद्धिं उत्तेजयित्वा अतिक्षमता अनिवार्यतया भविष्यति।

परन्तु केषुचित् उदयमानक्षेत्रेषु, यथा कार्बनतटस्थताक्षेत्रे, अपर्याप्तनिवेशः अस्ति, पेरिस्-सम्झौतेः अनुसारं २०५० तमे वर्षे १.५ डिग्री-अन्तर्गतं तापमानवृद्धिः नियन्त्रिता भविष्यति ।सर्वस्य मतं यत् एतत् पूर्वमेव कठिनं भवति, अपि च विश्वासः अस्ति कि तत् प्राप्तं भविष्यति 2 डिग्री अन्तः तापमानवृद्धिं नियन्त्रयितुं अतीव कठिनं भवति, यतः एतस्य कृते बृहत् परिमाणं निवेशस्य आवश्यकता भवति, 2030 तः आरभ्य विश्वं प्रतिवर्षं 10 खरब अमेरिकी डॉलरं निवेशं करिष्यति . अस्माकं गणनानुसारं चीनदेशाय ३०० खरब युआन् निवेशस्य आवश्यकता भवितुम् अर्हति ।

अवश्यं, अस्माभिः एतस्य तथ्यस्य अपि चिन्तनस्य आवश्यकता भवेत् यत् वयं शीघ्रमेव कस्यचित् उद्योगस्य "संलग्नीकरणाय" अभ्यस्ताः स्मः तथा च लाभान्तरं प्रायः नास्ति भविष्ये उद्योगस्य स्थायिस्वस्थविकासाय अपि न शुभलक्षणम्। सर्वकारेण उद्यमानाञ्च विचारः करणीयः यत् निवेशः दीर्घकालीनरूपेण अधिकं ध्यानं दातव्यं तथा च मूललाभान् अधिकं समेकयितुं अर्हति, न तु अल्पकालीनरूपेण विपण्यभागस्य विस्तारं मूल्यनिर्धारणशक्तिं वर्धयितुं च अधिकं ध्यानं दातव्यम्।

"China News Weekly": अस्मिन् स्तरे केषाञ्चन उद्योगानां "आवृत्तिः" कथं पश्यति?

लियू किआओ : १. यत्किमपि अतिरिक्तक्षमता माङ्गल्याः सापेक्षं भवति । वयम् अधुना प्रायः नूतनानां उत्पादकशक्तीनां विकासाय एषः एव एकमात्रः उपायः इति विश्वासं कृत्वा, आपूर्तिपक्षे अधिकं बलं दत्त्वा उदयमानानाम् उद्योगानां विकासं कथं उत्तमरीत्या प्रवर्धयितुं शक्यते इति विषये वदामः |. परन्तु नूतनानां उत्पादकशक्तीनां विकासाय भङ्गात् पूर्वं किं “स्थापनीयम्” इति अपि आवश्यकम् । मम विश्वासः अस्ति यत् कस्यापि उदयमानस्य प्रौद्योगिक्याः अनुप्रयोगपरिदृश्याः भवितुमर्हन्ति, "स्थापनस्य" प्रक्रियायां अस्माभिः माङ्गपक्षस्य अपि विचारः करणीयः, प्रभावी माङ्गल्याः पूर्वानुमानं करणीयम्, अपि च प्रभावी माङ्गं उत्तमरीत्या मुक्तुं किं किं कार्याणि सम्यक् कर्तुं शक्यन्ते इति अपि विचारणीयाः। केषाञ्चन उदयमानानाम् उद्योगानां कृते वर्तमाननिवेशरणनीतयः विशेषतया युक्तियुक्ताः न भवेयुः मुख्यकारणं यत् आपूर्ति-माङ्ग-योः मध्ये असन्तुलनं भवितुम् अर्हति यदा अस्माभिः माङ्ग-पक्षतः काश्चन लक्षित-नीतिः प्रवर्तयितुं विचारः करणीयः |.

"चीन न्यूज वीकली": वर्तमान स्थूलनीतिषु अपि माङ्गपक्षे अधिकं ध्यानं दातव्यं वा?

लियू किआओ : १. अहं मन्ये स्थूलनीतिषु केचन परिवर्तनाः भवन्ति, माङ्गपक्षं प्रति झुकावः यथा, किञ्चित्कालपूर्वं केन्द्रीयबैङ्केन स्थानीयसरकारानाम् स्थानीयमञ्चकम्पनीनां च कृते पुनर्वित्तपोषणं प्रदत्तं यत् ते विद्यमानव्यापारिकगृहाणि अधिगत्य किफायती आवासरूपेण परिवर्तयितुं शक्नुवन्ति। परन्तु अहं मन्ये स्थूल-आर्थिक-नीतयः अद्यापि माङ्ग-पक्षे पर्याप्तं ध्यानं न ददति | उदाहरणार्थं, अस्मिन् वर्षे राष्ट्रियद्वयसत्रे अतिदीर्घकालीनविशेषकोषबन्धनानां १ खरबं युआन् निर्गन्तुं निर्णयः कृतः आसीत् एतावता निर्गमनप्रगतिः तुल्यकालिकरूपेण मन्दः अभवत् कारणस्य भागः अस्ति यत् विशेषकोषबन्धनानि अद्यापि आपूर्तिपक्षे ध्यानं दत्त्वा परियोजनासमर्थनस्य आवश्यकता भवति, परन्तु निवेशक्षेत्रे उत्तमपरियोजनानां अभावः अस्ति।

विपण्यविश्वासं, व्यापारविश्वासं, उपभोक्तृविश्वासं, वास्तविकमागधायां च पर्याप्तवृद्धिं सुदृढं कर्तुं तत्कालीनावश्यकता वर्तते अतः माङ्गपक्षे नीतयः प्रयोक्तुं आवश्यकाः सन्ति। विशेषतः औद्योगिकपरिवर्तनस्य प्रक्रियायां श्रमविपण्ये अल्पकालीन असन्तुलनं भविष्यति, यस्य परिणामेण रोजगारस्य अधिकं दबावः भविष्यति । लघु-मध्यम-सूक्ष्म-उद्यमानां संचालकाः, येषु बहुसंख्याकाः व्यक्तिगत-औद्योगिक-व्यापारिक-गृहाणि सन्ति, ते ८०% अधिकानि रोजगार-समस्यानां समाधानं कुर्वन्ति यदि स्थूल-नीतयः माङ्ग-पक्षं प्रति झुकन्ति तर्हि ते अपि भविष्यन्ति | लाभार्थिनः इति ।

स्थूलनीतीनां माङ्गपक्षं प्रति झुकावस्य बहवः उपायाः सन्ति, यथा लघु-मध्यम-सूक्ष्म-उद्यमेषु करभारस्य भागं न्यूनीकर्तुं वा न्यूनीकर्तुं वा शक्नुवन्ति वा, ते प्रत्यक्षतया न्यूनमध्यम-आय-समूहेभ्यः भुक्तिं स्थानान्तरयितुं शक्नुवन्ति वा, तथा नकदकूपनं निर्गत्य स्वस्य उपभोगक्षमतां इच्छां च उत्तेजयन्ति अन्यत् उदाहरणं मौद्रिकनीतेः दृष्ट्या विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन केषाञ्चन गृहक्रेतृणां उपरि दबावः न्यूनीकरिष्यते। एतेषां सर्वेषां धनस्य आवश्यकता वर्तते, ते क्षेत्राणि सन्ति यत्र सर्वकारः निवेशस्य विषये विचारं कर्तुं शक्नोति।

अनेकक्षेत्रेषु कुलकारक उत्पादकतायां सुधारः

सर्वेषां संस्थागतबाधाः सम्मुखीभवन्ति

"चीन न्यूज वीकली": ऊर्जासंक्रमणेन आनयितानां निवेशस्य अवसरानां विषये भवान् अतीव आशावादी अस्ति, परन्तु धनस्य स्रोतः के सन्ति? किं राष्ट्रियऋणस्य अधिका महत्त्वपूर्णा भूमिका भवितुमर्हति ?

लियू किआओ : १. राष्ट्रऋणं धनस्य महत्त्वपूर्णं स्रोतः न भवितुम् अर्हति, परन्तु तत् खलु "औषधप्राइमर" अस्ति । केषाञ्चन प्रमुखक्षेत्राणां कृते सर्वकारनेतृत्वेन निवेशेन समुचितं ध्यानं वर्धयितव्यम्। अवश्यं चीनस्य आर्थिकसंरचनात्मकपरिवर्तनस्य प्रक्रियायां वास्तविक अर्थव्यवस्थायां वित्तीयव्यवस्थायाः समर्थनभूमिकां अधिकतमं कर्तुं निजीपुञ्जं निवासिनः च बचतं उदयमानानाम् उद्योगानां कृते आवश्यकं औद्योगिकपुञ्जरूपेण परिणतुं निश्चितरूपेण आवश्यकम् अस्ति। सम्प्रति अस्माकं बहु धनं अस्ति किन्तु औद्योगिकपूञ्जी अत्यल्पा अस्ति। यथा, अमेरिकादेशस्य त्रयाणां बहुमूल्यं सूचीकृतानां कम्पनीनां, एनवीडिया, माइक्रोसॉफ्ट, एप्पल् इत्यादीनां विपण्यमूल्यं १० खरब अमेरिकी-डॉलर्-अधिकं जातम्, यत् ७० खरब-युआन्-अधिकम् अस्ति तथापि ५,३०० तः अधिकाः सूचीकृताः कम्पनीः सन्ति ए-शेयर-विपण्यं, तथा च कुल-विपण्यमूल्यं तुल्यकालिकरूपेण अब्ज-अर्ब-मूल्येन न्यूनम् आसीत् । एतत् ए-शेयरसूचीकृतकम्पनीनां प्रौद्योगिकीसामग्रीणां सम्बन्धी अस्ति तथा च लाभप्रदता निवेशकानां विश्वासं दातुं शक्नोति वा इति द्रष्टुं शक्यते यत् औद्योगिकपूञ्जी सम्यक् न निर्मितवती।

अहं मन्ये यत् सर्वकारीयनिवेशः विशेषतः राष्ट्रियऋणं कुलकारकस्य उत्पादकताम् प्रवर्धयितुं द्वयोः दिक्षु भूमिकां निर्वहितुं शक्नोति।

एकतः मूलभूतसंशोधनार्थं अधिकं सर्वकारीयसमर्थनस्य आवश्यकता वर्तते । वर्तमान समये चीनस्य मूलभूतसंशोधनव्ययः केवलं अनुसंधानविकासव्ययस्य ६.५% भागं भवति, यत्र २२१.२ अरब युआन् निवेशः अस्ति । मूलभूतसंशोधनं विशिष्टं सार्वजनिकं उत्पादं भवति, तस्य व्ययः निवेशकाः वहन्ति, परन्तु तस्मात् समग्रसमाजः लाभं प्राप्नोति, अतः सर्वकारेण अधिकानि निवेशदायित्वं ग्रहीतव्यम् तस्मिन् एव काले कम्पनीभिः एतदपि अवगन्तुं शक्यते यत् मूलभूतसंशोधने निवेशः तेषां मूलप्रतिस्पर्धायाः निर्माणस्य महत्त्वपूर्णः स्रोतः अस्ति अमेरिकादेशे मूलभूतसंशोधननिवेशस्य प्रायः ३५% भागः कम्पनीभिः वहितः भवति, परन्तु चीनदेशे एषः अनुपातः केवलं प्रायः ९ एव भवति % ।

अपरपक्षे नूतनानां उत्पादकशक्तीनां विकासस्य केन्द्रबिन्दुः कुलकारक उत्पादकतायां सुधारः भवति तथापि बहुषु क्षेत्रेषु कुलकारक उत्पादकतायां सुधारः वर्तमानकाले संस्थागतबाधायाः सामनां करोति यथा, कृषिक्षेत्रे कुलकारकस्य उत्पादकतायां सुधारस्य विशालं स्थानं वर्तते, परन्तु तदर्थं औद्योगिकपुञ्जनिवेशस्य वर्धनं, गहनं उत्पादनं च आवश्यकं भवति, यस्मिन् भूमिहस्तांतरणव्यवस्थायाः अग्रे सुधारः भवति तदतिरिक्तं कृषिस्थानांतरणजनसंख्यायाः नगरीकरणं पूर्णं नास्ति स्थायिजनसंख्यायाः नगरीकरणस्य दरस्य पञ्जीकृतजनसंख्यायाः नगरीकरणस्य दरस्य च मध्ये १८% अन्तरं वर्तते अस्य अर्थः अस्ति यत् २५ कोटिभ्यः अधिकाः जनाः नगरेषु निवसन्ति परन्तु निवसन्ति नगरीयगृहपञ्जीकरणं न भवति केषाञ्चन समूहानां उपभोगइच्छा अनिवार्यतया प्रभाविता भविष्यति। कुलकारक उत्पादकतायां सुधारं कर्तुं प्रौद्योगिकीपरिवर्तनस्य आवश्यकता नास्ति, परन्तु कुलकारक उत्पादकतायां सुधारं कर्तुं बाधां जनयन्तः केचन कारकाः अपि गभीरीकरणस्य आवश्यकता वर्तते।

"चीन न्यूज वीकली": स्थूलनीतीनां माङ्गपक्षं प्रति मध्यम झुकावस्य अतिरिक्तं वर्तमान आर्थिकचक्रस्य निवारणाय सर्वकारस्य उद्यमानाञ्च कृते अन्ये के सुझावाः सन्ति?

लियू किआओ : १. अमूर्तरूपेण व्यापारिकवातावरणस्य उन्नयनस्य विषये सर्वकारः वक्तुं न शक्नोति, परन्तु व्यावसायिकवातावरणे विशिष्टसमस्यानां समाधानं कर्तव्यं विशिष्टं उदाहरणं उद्यमिनः विश्वासस्य महतीं क्षतिं जनयिष्यति। अस्माभिः चिन्तनीयं यत् नीतिनिर्मातारः यदा उत्तमव्यापारवातावरणस्य निर्माणे निरन्तरं बलं ददति तदा केचन अविश्वसनीयाः उदाहरणानि तेषां आत्मविश्वासं कम्पयन्ति इति मम विचारेण एतेषां बकायाविषयाणां वर्गीकरणं विस्तरेण समाधानं च करणीयम् |. यथा, अनेकेषां कम्पनीनां प्राप्यताः अतीव उच्चाः सन्ति फलतः केषाञ्चन कम्पनीनां पुस्तकेषु विक्रयराजस्वं भवितुम् अर्हति, परन्तु कम्पनयः कथं निवेशं कर्तुं लाभांशं दातुं च शक्नुवन्ति । वयं निगम-देयता-बकाया, विशेषतः स्थानीय-सरकारैः निगम-देयता-बकायाः, अधिकं सुधारं कर्तुं विशेष-कार्यरूपेण विचारयितुं शक्नुमः |.

उद्यमिनः कृते केचन सुझावाः दुर्बलाः इव भासन्ते, परन्तु अहं मन्ये यत् अमेरिकीव्यापारविकासस्य इतिहासस्य विषये वयं शोधं कृतवन्तः, अर्थात् उत्कृष्टकम्पनीनां पर्याप्तः भागः जातः , आर्थिकमन्दतायाः समये ते निवेशे वित्तपोषणे च उत्तमं अनुशासनं दर्शयन्ति, व्यापारसञ्चालनेषु अपि पर्याप्तं सावधानाः भवन्ति । उद्यमानाम् कृते वर्तमानकाले सर्वाधिकं महत्त्वपूर्णं वस्तु निश्चितरूपेण जीवितुं भवति अस्मिन् क्रमे तेषां भविष्ये स्वस्य मूलप्रतिस्पर्धां वर्धयितुं केचन निवेशाः करणीयाः, ऋणसंकटं न पतितुं प्रयतन्ते, व्यापारस्य सारं प्रति तावत् प्रत्यागन्तुं च यथासम्भवं मूल्यं निर्मातुं। यदि कश्चन कम्पनी अस्य विश्वासस्य अनुरूपं एतत् कालखण्डं गन्तुं शक्नोति तर्हि तस्य जीनः सर्वथा भिन्नः भवितुम् अर्हति यदा भविष्ये प्रौद्योगिकीपरिवर्तनेन आनयितानां आव्हानानां अवसरानां च सामना भवति तदा सा तस्य अनुकूलतां आलिंगयितुं च अधिकतया समर्था भविष्यति

संवाददाता : चेन् वेइशान्

सम्पादकः मिन जी