समाचारं

ताङ्गशानस्य प्रथमः स्मार्टः मानवरहितः भोजनालयः प्रारम्भं करोति, आदेशात् वितरणपर्यन्तं केवलं ५ निमेषाः भवन्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zongyan Client News on July 17 (Zongyan News reporter Zhang Xiaoyue, correspondent Li Chao) आदेशं दातुं QR कोडस्य स्कैनिङ्गात् आरभ्य, बुद्धिमान् पाककला, स्वसेवाभोजनं ग्रहीतुं च सम्पूर्णप्रक्रिया केवलं 5 मिनिट् यावत् भवति। १६ जुलै दिनाङ्के ताङ्गशानस्य प्रथमः स्मार्टः मानवरहितः भोजनालयः - वेन्ल्व् क्लाउड् डाइनिङ्ग् स्मार्ट रेस्टोरन्ट् इति परीक्षणस्य संचालनं कृतम् उपन्यासस्य अनुभवेन नागरिकाः आगत्य चेक इन कर्तुं आकर्षिताः ।


चित्रे दृश्यते यत् कर्मचारी भोजनपेटिकां "रोबोट् शेफ् मशीन्" इत्यत्र स्थापयति ।झाङ्ग Xiaoyue द्वारा फोटो

१७ जुलै दिनाङ्के ताङ्गशान उच्चप्रौद्योगिकीक्षेत्रस्य विश्वविद्यालयपूर्वमार्गे स्थितम् अस्मिन् मानवरहितभोजनागारं प्रति संवाददाता आगत्य भोजनस्य अनुभवं कृतवान् । संवाददाता भोजनालयस्य द्वारं गत्वा प्रवेशार्थं स्वस्य मोबाईलफोनेन कोडं स्कैन् कृत्वा स्पर्शपट्टिकायां कोडं स्कैन् कृत्वा होम-शैल्या द्विवारं पक्वं शूकरमांसम्, मत्स्यस्वादयुक्तं खण्डितं शूकरमांसम्, कुङ्ग पाओ इति आदेशं दत्तवान् कुक्कुटस्य, उष्ण-अम्ल-आलू-खण्डाः इत्यादयः सर्वे उपलभ्यन्ते । यथा यथा फ्रीजरद्वारं उद्घाटितम् अभवत् तथा तथा संवाददाता चयनितस्य व्यञ्जनस्य पार्श्वव्यञ्जनपेटिकां बहिः निष्कास्य तस्य पार्श्वे "रोबोट् शेफयन्त्रे" स्थापयति स्म ततः रोबोट् खाद्यपेटिकायां विभिन्नेषु विभाजनेषु सामग्रीं क्रमेण विभजति स्म पूर्वनिर्धारित कार्यक्रमः बैचरूपेण वॉकमध्ये पातयन्तु। तदनन्तरं संवाददाता स्पर्शपट्टिकायां "पाककला आरभत" इति क्लिक् कृतवान्, ततः प्रायः ४ निमेषेषु व्यञ्जनानि सज्जानि भविष्यन्ति ।


चित्रे स्पर्शपर्दे अन्तरफलकं दृश्यते ।झाङ्ग Xiaoyue द्वारा फोटो

ताङ्गशान सांस्कृतिकपर्यटनसमूहस्य स्मार्टभोजनागारस्य प्रभारी व्यक्तिः झाओ ज़िजी इत्यस्य मते, भोजनालयः स्वचालितभोजनसेवाः स्वायत्तग्राहकचयनं च प्राप्तुं स्मार्टभोजनागारस्य रोबोट्, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां प्रयोगं करोति भोजनालये स्मार्ट फूड कैबिनेट् शीघ्रमेव सामग्रीनां सूचीं निरीक्षितुं शक्नोति तथा च सामग्रीनां ताजगी सुनिश्चित्य तान् पुनः पूरयितुं स्मारयितुं शक्नोति। भोजनालये सुसज्जितः "स्मार्ट-पाकशास्त्रज्ञः" मानवपाकशास्त्रज्ञैः बहुवारं त्रुटिनिवारणं कृतम् अस्ति यत् ग्राहकाः केवलं बटनस्य कतिपयैः क्लिक्-द्वारा स्वादिष्टं भोजनं भोक्तुं शक्नुवन्ति इति सुनिश्चितं भवति

यतः मानवरहितं भोजनालयं २४ घण्टाः उद्घाटितं भवति, अतः पारम्परिकभोजनागारव्यापारसमयानां सीमां भङ्गयति । उद्घाटितमात्रेण भोजनार्थम् आगन्तुं कूरियर-टैक्सी-चालकाः इत्यादयः आकर्षिताः । अन्तः भोजनं कुर्वन्तः ते भोजनालये अपि झपकी ग्रहीतुं शक्नुवन्ति ।


चित्रे पक्त्वा व्यञ्जनानि दृश्यन्ते ।झाङ्ग Xiaoyue द्वारा फोटो

सूचना अस्ति यत् एतत् मानवरहितं भोजनालयं ताङ्गशान् इन्वेस्टमेण्ट् होल्डिङ्ग् ग्रुप् तथा ताङ्गशान् कल्चर एण्ड् टूरिज्म ग्रुप् इत्यनेन निर्मितम् अस्ति यस्य उद्देश्यं प्रौद्योगिकीसशक्तिकरणस्य माध्यमेन "समुदायस्य मध्ये स्मार्ट जीवनम्" सेवाप्रतिरूपं नवीनीकर्तुं जनानां हिताय नूतनं सेवापरिदृश्यं निर्मातुं च अस्ति .


चित्रे मानवरहितस्य भोजनालयस्य अन्तःभागः दृश्यते ।झाङ्ग Xiaoyue द्वारा फोटो