समाचारं

आर्थिक दैनिकः : पुनः क्रयणस्य आदेशः अवैधशेयरहोल्डिंग् न्यूनीकरणं नियन्त्रयितुं साहाय्यं करिष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा नियामकप्रधिकारिणः अवैधभागधारणक्षमस्य उपरि स्वस्य दमनं तीव्रं कुर्वन्ति तथा तथा अस्मिन् वर्षे एतादृशाः प्रकरणाः वर्धन्ते येषु सूचीकृतकम्पनीनां भागधारकाः अवैधरूपेण स्वस्य धारणानि न्यूनीकृत्य पुनः क्रयणस्य आदेशं दत्तवन्तः। वर्षे नियरशॉर् प्रोटीन्, लैयिफेन्, गाओलिंग इन्फॉर्मेशन इत्यादीनां अनेकानाम् सूचीकृतानां कम्पनीनां महत्त्वपूर्णाः भागधारकाः अवैधरूपेण स्वस्य धारणानां न्यूनीकरणस्य क्षमायाचनां कृतवन्तः, यथाशीघ्रं स्वशेयरं पुनः क्रयणं कृत्वा प्राप्तं धनं सूचीकृतकम्पनीभ्यः समर्पयिष्यन्ति इति प्रतिज्ञां कृतवन्तः

अवैधभागधारणा न्यूनीकरणं पूंजीविपण्ये एकः दीर्घकालीनः रोगः अस्ति । लाभेन चालिताः सदैव सूचीकृतकम्पनीनां प्रमुखाः भागधारकाः सन्ति ये स्वं नियन्त्रयितुं न शक्नुवन्ति तथा च स्वस्य धारणानि विविधरीत्या न्यूनीकर्तुं बृहत्परिमाणे व्यवहारस्य, पुनर्वित्तपोषणस्य, ऋणदानस्य, तकनीकीतलाकस्य च आश्रयं कुर्वन्ति, निवेशकानां हितस्य उल्लङ्घनं कुर्वन्ति तथा च क्रमं बाधन्ते विपण्यव्यवहारः ।

नियामकप्राधिकारिणः सर्वदा अवैधधारणा-कमीकरणस्य निकटतया निरीक्षणं कुर्वन्ति, पर्यवेक्षणस्य निरन्तरं उन्नयनं च कुर्वन्ति । गतवर्षस्य अगस्तमासे चीनप्रतिभूतिनियामकआयोगेन शेयरधारकाणां न्यूनीकरणस्य व्यवहारं अधिकं नियमितं कृत्वा अस्मिन् वर्षे मार्चमासे चीनप्रतिभूतिनियामकआयोगेन शेयरहानिः, शुद्धहानिः, लाभांशः च इति दृष्ट्या महत्त्वपूर्णभागधारकाणां न्यूनीकरणे सख्तप्रतिबन्धाः स्थापिताः "सूचीकृतकम्पनीनां पर्यवेक्षणस्य सुदृढीकरणस्य रायाः (परीक्षण)" इति जारीकृतवन्तः, प्रमुखभागधारकाणां धारणानां न्यूनीकरणे व्यवहारं सख्तीपूर्वकं नियन्त्रयन्ति, तथा च प्रभावीरूपेण तेषां धारणानि न्यूनीकर्तुं चक्करान् निवारयन्ति एतेषां उपायानां कारणात् अवैध-धारण-कमीकरणेषु "कठिन-वलयम्" स्थापितं, येन सम्बन्धित-व्यवहाराः नियन्त्रिताः, विपण्य-पारिस्थितिकी च अनुकूलिताः कृताः

विपण्यां सर्वे पक्षाः "कठोरता" आह्वयन्ति, "प्रचारे" अपि ध्यानं ददति, अवैधधारणा न्यूनीकरणव्यवहारं यथाशीघ्रं सम्यक् करोति, निवेशकानां हानिं न्यूनीकरोति, विपण्यस्य सुचारुसञ्चालनस्य रक्षणं च करोति अस्य कृते अस्मिन् वर्षे मेमासे चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां भागधारकैः शेयरकमीकरणस्य प्रबन्धनस्य अन्तरिमपरिपाटाः" जारीकृताः, येषु स्पष्टीकृतं यत् पुनर्क्रयणस्य आदेशः, मूल्यान्तरं सूचीकृतकम्पनीभ्यः समर्पयितुं च इत्यादयः उपायाः कर्तुं शक्नुवन्ति अवैधकमीकरणविरुद्धं गृह्यताम्। पूर्वं घटना-उत्तर-दण्डे बलं दत्तं यावत् समये सुधारस्य अवसरान् प्रदातुं यावत्, अवैध-धारण-कमीकरण-व्यवहारस्य दण्ड-ढालस्य विस्तारः कृतः, तस्य प्रभावः च प्रतीक्षायोग्यः अस्ति

नूतनविनियमानाम् अन्तर्गतं सूचीकृतकम्पनीनां प्रमुखभागधारकाणां आवेगः अवैधरूपेण स्वस्य धारणानां न्यूनीकरणस्य आवेगः प्रभावीरूपेण नियन्त्रितः भविष्यति। यदि कश्चन प्रमुखः भागधारकः गुप्तरूपेण स्वस्य धारणानां न्यूनीकरणस्य कारणेन भागानां पुनः क्रयणं कृत्वा मूल्यान्तरं समर्पयितुं आदेशः दत्तः भवति तर्हि न केवलं ते किमपि आयं प्राप्तुं न शक्नुवन्ति, अपितु तेषां देयभागस्य पुनः क्रयणार्थं अधिकं वास्तविकं धनं व्ययितुं आवश्यकता भवितुम् अर्हति वर्धमानं स्टॉकमूल्यं प्रति, यत् धनस्य अपव्ययः इति वक्तुं शक्यते। आर्थिकलेखः वा प्रतिष्ठालेखः वा इति न कृत्वा लाभः हानिभ्यः अधिकं भवति ।

अवैधरूपेण न्यूनीकृतानां स्टॉकानां आगत्य आगत्य गन्तुं अनुमतिं दत्त्वा प्रकरणं दातुं दण्डपर्यन्तं समयः लघुः भवति ततः विपण्यां नकारात्मकप्रभावः समाप्तः भवति, येन समये सुधारस्य द्रुतमरम्मतस्य च प्रभावः प्राप्तुं शक्यते एकतः न्यूनीकरणपक्षः अवैधरूपेण न्यूनीकृतानां भागानां पुनः क्रयणं करोति, येन विपण्यक्रेतृणां शक्तिः वर्धते तथा च विपण्यस्य आपूर्ति-माङ्ग-सम्बन्धः विपर्ययः भवति, यत् शेयर-मूल्यं मरम्मतं कर्तुं सहायकं भवितुम् अर्हति तथा च लघु-मध्यम-आकारस्य निवेशकानां हानिं न्यूनीकर्तुं शक्नोति अपरपक्षे सूचीकृतकम्पनयः अपि मूल्यान्तरं प्राप्तुं शक्नुवन्ति, तस्मात् धनं पुनः पूरयित्वा कम्पनीयाः क्षतिं पूरयितुं शक्नुवन्ति, एकेन शिलेन बहुपक्षिणः मारयन्ति

शीघ्रं निष्पादनस्य, समये सुधारस्य, आदेशितपुनर्क्रयणस्य च लाभाः स्पष्टाः सन्ति । परन्तु अभिनवमापरूपेण आदेशितं पुनः क्रयणं अद्यापि अन्वेषणपदे अस्ति, तस्य निरन्तरं संशोधनं सुधारणं च आवश्यकम् अस्ति । यथा, उद्योगे सम्प्रति यत् चर्चा क्रियते तत् अस्ति यत् नूतनविनियमाः स्वधारकाणां न्यूनीकरणं कुर्वतां पक्षानां पुनर्क्रयणकालस्य पुनर्क्रयणविधिषु च अधिकविस्तृतप्रतिबन्धान् न स्थापयन्ति, तथा च पक्षेभ्यः स्वस्य धारणानि न्यूनीकर्तुं सक्रियरूपेण प्रतिज्ञां कर्तुं कथं निवारयितुं शक्यते इति उपरिभागे शेयर्स् पुनः क्रयणं कुर्वन्ति, परन्तु तेषां वास्तविकक्रियासु विलम्बं कुर्वन्ति तथा च विपण्यस्य क्षतिं दीर्घं कुर्वन्ति तथा च कथं न्यूनीकरणपक्षं स्टॉकस्य पुनर्क्रयणकाले केन्द्रीकृतबोलीव्यवहारं जानी-बुझकर बाईपासं कर्तुं शक्नोति, तस्य स्थाने स्थानान्तरणार्थं सम्झौतानां अन्यविधिनां च आश्रयं गृह्णीयात् ब्लैक-बॉक्स-सञ्चालनं कुर्वन्तु, मार्केट-निष्पक्षतां हानिम् अकुर्वन्... एतत् सर्वं मध्यम-गतिशील-अनुकूलनं, "पैच" योजयन्तु ।

अवश्यं, "प्रातः प्रहारं कृत्वा लघु मारयन्" अवैधधारणा न्यूनीकरणव्यवहारं, अस्माभिः "कष्टप्रदं प्रहारः" अपि कर्तव्यः । ये पुनः पुनः गम्भीराः अवैधधारणानिवृत्तिव्यवहाराः सन्ति तेषां कृते यदि केवलं संशोधिताः भवन्ति तथा च वेदना पर्याप्तं प्रबलं न भवति तर्हि भाग्यवन्तः जनाः जोखिमं च गृह्णन्ति इति अनिवार्यम्। पुनर्क्रयणस्य आदेशस्य अतिरिक्तं, दण्डसहितं अधिकानि चेतावनीपरिहाराः अपि करणीयाः, कानूनी उत्तरदायित्वं सुदृढं कर्तुं, कानूनस्य उल्लङ्घनस्य व्ययस्य महत्त्वपूर्णं वर्धनं च आवश्यकम् अस्ति एवं एव उल्लङ्घकाः दुःखिताः भवितुम् अर्हन्ति, निवेशकाः सहजतां अनुभवितुं शक्नुवन्ति, सर्वे विपण्यभागिनः न्यायं न्यायं च अनुभवितुं शक्नुवन्ति । (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः ली हुआलिन्)