समाचारं

बालकाः एकान्ते उड्डीयन्ते वा?अत्र असहचरबालानां उड्डयनस्य मार्गदर्शिकाः सन्ति।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


प्रायः विमानस्थानके समूहः भवतिविशेष "एकल" अल्पयात्री, सम्पूर्णप्रक्रियायां कर्मचारिणां सहचर्या सम्पन्नम्चेक-इनसुरक्षा तथा बोर्डिंगगन्तव्यस्थानं प्राप्त्वा समर्पितः व्यक्तिः तानि निर्दिष्टे पिकअप-व्यक्तिं प्रति वितरति ।

एतत् एव नागरिकविमाननं लक्ष्यं करोति५ वर्षाणाम् अधिकं किन्तु १२ वर्षाणाम् अधः, प्रौढं विना यात्रां कुर्वतां बालकानां कृते प्रक्षेपितम्असहचर लघु सेवा

एषा सेवा कीदृशी दृश्यते ? कथं आवेदनं कर्तव्यम् ? Xiaojiao~ इत्यनेन सह एकवारं अवलोकयामः

ग्रीष्मकालीनयात्राकाले असहचरबालानां संख्या अधिका वर्धिता । पूर्वं शङ्घाई-विमानस्थानक-भू-सेवा-कम्पनी असहचर-नाबालिकानां कृते अपि स्वसेवानां उन्नयनं कृतवती, यत्र समर्पिते काउण्टरे चेक-इन, सुरक्षा-जाँच-चैनेल्-द्वारा शीघ्रं गमनम्, प्राथमिकता-बोर्डिङ्ग-व्यवस्था, विमान-विलम्बस्य अनन्तरं आसनानां प्राथमिकता-गारण्टी च सन्तियुवानां यात्रिकाणां कृते अधिकानि सुरक्षितानि विचारणीयानि च अनुरक्षणसेवानि प्रदातव्यानि

यदि मातापितरौ असहचरलघुसेवानां कृते आवेदनं कर्तुं प्रवृत्ताः सन्ति तर्हि एतत् मार्गदर्शकं↓ अवलोकयन्तु

01

आरक्षण सेवा

विमानसेवायाः आधिकारिकजालस्थलस्य, एपीपी, अफलाइनविक्रयविभागस्य माध्यमेन, विमानसेवासङ्ख्यायाः अन्यचैनेलानां च माध्यमेन अग्रिमसमयः प्रत्येकस्य विमानसेवायाः विशिष्टविनियमानाम् अधीनः भवति

02

चेक-इन

उड्डयनदिने निर्दिष्टः त्यक्तव्यक्तिः यात्रिकस्य मूलपरिचयपत्रं वा गृहपञ्जीकरणं वा प्रासंगिकं आवेदनसामग्री च विमानस्थानकं प्रति आनयिष्यति।निर्धारितविमानप्रस्थानसमयात् २ घण्टापूर्वं विमानस्थानकं प्राप्तव्यम्, चेक-इन-सामान-परीक्षण-प्रक्रियाः नियन्त्रयितुं निर्दिष्ट-चेक-इन्-काउण्टरं गच्छन्तु ।

निर्दिष्टः त्यक्तव्यः "असहचरानाम् नाबालिगानां कृते सेवाप्रपत्रं" भृत्वा प्रस्थानस्थाने विमानं त्यक्तवान् व्यक्तिः, विमानं विमानं उद्धृतवान् इति व्यक्तिस्य नाम, दूरभाषसङ्ख्या, पता इत्यादीनि सूचनानि च दातव्या आगमनस्थानकम् ।

विमानस्य उड्डयनात् अर्धघण्टायाः अनन्तरं निर्दिष्टः त्यक्तव्यः व्यक्तिः विमानस्थानकात् अवश्यमेव गन्तव्यः । विमानविलम्बस्य अथवा रद्दीकरणस्य सन्दर्भे असहचराः बालकाः निर्दिष्टस्य अनुरक्षणस्य परिचर्यायां गृहीताः भविष्यन्ति।

03

सुरक्षापरीक्षां उत्तीर्णं कुर्वन्तु

सेवाकर्मचारिभिः सह असहचराः बालकाः सुरक्षापरीक्षाप्राथमिकतामार्गेण शीघ्रं गन्तुं शक्नुवन्ति ।

04

सम्पूर्ण बोर्डिंग

सेवाकर्मचारिणः भवद्भिः सह बोर्डिंगगेटपर्यन्तं सर्वं मार्गं गमिष्यन्ति, कर्मचारिभ्यः समर्पयिष्यन्ति, विमाने आरुह्य पूर्वं बालस्य परिचयं, दस्तावेजाः, बोर्डिंगपास्, कैरी-ऑन्-सामानं च अन्यसूचनाः च पश्यन्ति ततः विमानदलः भवन्तं तत्सम्बद्धं आसनं प्रति मार्गदर्शनं करिष्यति, भवतः सम्यक् पालनं च करिष्यति ।

05

पिकअप-व्यक्तिना सह हस्तान्तरणम्

विमानस्य अवरोहणानन्तरं गन्तव्यविमानस्थानके भूसेवाकर्मचारिभिः असहचरबालानां स्वागतं भविष्यति, सामानस्य दावानां च सह भविष्यति। ततः, सेवासूचनायाः आधारेण निर्दिष्टेन पिकअप-व्यक्तिना सह सम्पर्कः सम्पन्नः, असहचराः बालकाः पिकअप-व्यक्तिं प्रति सफलतया वितरिताः


अत्र क्षियाओजियाओ चीनपूर्वीयविमानसेवा उदाहरणरूपेण गृह्णाति ।

सेवा अनुप्रयोग

बालयात्रिकाः ये ५ वर्षाणाम् अधिकवयस्काः १२ वर्षाणाम् अधः च सन्ति तथा च एकान्ते यात्रां कर्तुं योजनां कुर्वन्ति ते "असहचरानाम् नाबालिगानां कृते आवेदनपत्रं" भर्तुं शक्नुवन्ति तथा च चीनपूर्वीयविमानसेवासु शङ्घाईविमानसेवासु च पूर्वमेव असहचरलघुसेवानां कृते आवेदनं कर्तुं शक्नुवन्ति। विस्तरेण कृपया चीनपूर्वीयविमानसेवायाः आधिकारिकजालस्थले "असहचरानाम् नाबालिकानां कृते निर्देशाः" इति पश्यन्तु ।

अनुप्रयोगचैनल

1 चीन पूर्वीयविमानसेवायाः प्रत्यक्षतया टिकटकार्यालयः

2 95530 डायल करू

3 चीन पूर्वी विमानसेवा आधिकारिक वेबसाइट / एपीपी

स्वीकारसमयसीमा (विमानप्रस्थानात् पूर्वं) २.

घरेलु : ४८ घण्टापूर्वम्

अन्तर्राष्ट्रीय (क्षेत्रम्): ९६ घण्टापूर्वम्

अन्याः आवश्यकताः

1 बालकाः वैधपरिचयदस्तावेजैः सह टिकटं क्रियन्ते, यथा परिचयपत्राणि, गृहपञ्जिकाः (16 वर्षाणाम् अधः), पासपोर्ट्, टिकटक्रयणकाले यथा मूलदस्तावेजाः सन्ति तथा च चेक-इनं कुर्वन्ति। विमानस्थानकात् उद्धर्तुं वा त्यक्त्वा वा गच्छन् विमानस्थानके ग्रहण-अवरोहण-प्रक्रियायाः माध्यमेन गन्तुं ग्रहण-व्यक्तिः वैधं मूल-परिचय-दस्तावेजं प्रस्तुतं कर्तव्यम्

२ विमानस्थानकं उद्धृत्य अवतरन् वा व्यक्तिः १८ वर्षाणाम् अधिकः वयस्कः भवेत्, नागरिकाचरणस्य पूर्णक्षमता च भवेत् ।

3 असहचरानाम् नाबालिगानां चेक-इन-औपचारिकतां सम्पन्नं कृत्वा, यः व्यक्तिः तान् प्रस्थापयति, सः यावत् विमानं न उड्डीयते तावत् विमानस्थानके एव तिष्ठेत्

4 गन्तव्यस्थाने आगत्य चीन ईस्टर्न् एयरलाइन्स् सेवाकर्मचारिणः "असहचरबालानां कृते आवेदनपत्रस्य" आधारेण बालकं गृह्णन्तः व्यक्तिस्य परिचयपत्रसूचनाः परीक्षिष्यन्ति "असहचरबालानां कृते आवेदनपत्रे" हस्ताक्षरं कर्तुं।

Ps. ~

आंशिकस्रोताः : शङ्घाईविमानस्थानकसमूहः, चीनपूर्वीयविमानसेवा

सम्पादकः हान जिंग

मुख्यविषयाणि

ग्रीष्मकालीनयात्रायाः चरमसमये याङ्गत्से-नद्याः डेल्टा-नगरस्य यात्रां कुर्वन्तु तथा च एकत्र शङ्घाई, जियाङ्गसु, झेजियांग, अनहुई-विमानस्थानकेषु एतस्य मार्गदर्शकस्य तालान् उद्घाटयन्तु!

एतेषु त्रयेषु वाहनचालनविद्यालयेषु नवछात्राणां नियुक्तिः स्थगितवती अस्ति अस्मिन् नगरे जूनमासे वाहनचालनविद्यालयशिकायतानां क्रमाङ्कनं घोषितम्।

किं भवन्तः नूतनं Fuxing "S-Class" कारस्य अनुभवं कृतवन्तः?

शङ्घाई नगर परिवहन आयोग प्रचार एवं प्रदर्शनी केन्द्र