समाचारं

झेन्युआन्, गुइझोउ : तण्डुलस्य आयं वर्धयितुं सहायतार्थं क्षेत्राणां उपरि ड्रोन्-यानानि उड्डीयन्ते

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः cctv.com

वर्तमान समये चावलरोगाणां कीटकीटानां च निवारणाय, नियन्त्रणाय च एषः महत्त्वपूर्णः कालः अस्ति , तण्डुलेषु कीटनाशकानां सिञ्चनार्थं ड्रोन्-इत्यस्य उपयोगः , अस्मिन् वर्षे बम्पर-तण्डुल-फसलस्य आधारं स्थापयति ।


ड्रोन् कीटनाशकस्य छिद्रणस्य कार्यं कुर्वन्ति (चित्रं याङ्गपिङ्ग-नगरस्य जनसर्वकारस्य सौजन्येन, झेन्युआन्-मण्डलस्य)

याङ्गपिङ्ग-नगरस्य लॉन्गटाङ्ग-ग्रामे वनस्पति-संरक्षण-कर्मचारिणः सज्जीकृतं कीटनाशकं ड्रोनस्य रिमोट्-कण्ट्रोल्-इत्यत्र गतिं, सिञ्चनस्य मात्रां, अन्ये च मापदण्डान् निर्धारयित्वा एकेन क्लिक्-द्वारा तत् आरब्धवन्तः, ततः ड्रोन्-इत्यस्य आरम्भः अभवत् तण्डुलक्षेत्रेषु निरन्तरं उड्डीय प्रायः ४०० एकरपरिमितस्य कीटनाशकस्य सिञ्चनकार्यं केवलमेकदिने एव सम्पन्नम् ।

"पूर्वं ४ एकरभूमिं सिञ्चितुं एकदिनं यावत् समयः भवति स्म, तथा च छिद्रणं विषमम् आसीत्। अधुना कीटनाशकानां सिञ्चनार्थं ड्रोन्-इत्यस्य उपयोगेन सर्वकारः अस्मान् साहाय्यं करोति। धनं न व्यययित्वा १० निमेषेषु कर्तुं शक्यते। एतावत् सुविधाजनकम् अस्ति जू गुओशुन्,। लोङ्गटाङ्ग ग्रामे एकः ग्रामवासी, प्रसन्नः आसीत्।


ड्रोन-सञ्चालनात् पूर्वं सज्जता (चित्रं याङ्गपिङ्ग-नगरस्य जनसर्वकारेण, झेन्युआन्-मण्डलस्य) प्रदत्तम्)

अवगम्यते यत् झेन्युआन् काउण्टी कृषिग्रामीणकार्याणां ब्यूरो इत्यनेन नगरे २०० तः अधिकैः कृषकैः रोपितानां २००० एकर् कृषिभूमिषु कीटनाशकानां सिञ्चनार्थं वनस्पतिसंरक्षणड्रोन् इत्यस्य उपयोगः कृतः पारम्परिकहस्तस्प्रेकरणविधिना सह तुलने कीटनाशकानां ड्रोन्-स्प्रेकरणस्य द्रुतगतिः, उच्चदक्षता, बृहत्-परिमाणस्य च संचालनस्य लक्षणं भवति, एतेन न केवलं श्रमव्ययस्य महती न्यूनता भवति, अपितु कीटनाशकानां उपयोगस्य दरं अपि सुधरति तत्सह, ड्रोन्-इत्यनेन विशेषक्षेत्रेषु कीटनाशकानि अपि सहजतया प्रयोक्तुं शक्यन्ते येषु सघनेषु दुर्बलेषु च भवति, तेषां हस्तेन सिञ्चनं कर्तुं न शक्यते, येन कृषकाणां क्षेत्राणां प्रबन्धने, उच्चसस्यस्य उत्पादनस्य च सहायता भवति

अग्रिमे चरणे याङ्गपिङ्ग-नगरं उच्चस्तरीयकृषिभूमिनिर्माणं प्रवर्धयति, आधुनिकवैज्ञानिकप्रौद्योगिकी-रोपण-विधिषु सशक्ततया लोकप्रियतां प्रवर्धयिष्यति, कृषि-उत्पादनस्य यंत्रीकरणं बुद्धिमान् च प्रवर्धयिष्यति, गुणवत्तां सुधारयितुम् आधुनिकविज्ञानस्य प्रौद्योगिक्याः च उपयोगं करिष्यति तथा च कृषिउत्पादनस्य दक्षतां, कृषिउत्पादने वृद्धिं प्राप्तुं, कृषकाणां आयं वर्धयितुं, ग्रामीणपुनरुत्थानं सशक्तिकरणं च प्रदातुं च। (याङ्ग जुआन्) २.