समाचारं

चीनस्य प्रथमः ! "शंघाई-बुडापेस्ट" प्रत्यक्षः सर्वमालवाहनमार्गः उद्घाटितः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dongfang.com इति संवाददाता Wang Jiani इत्यनेन 16 जुलै दिनाङ्के ज्ञापितं यत् अद्य प्रातः 5:03 वादने China Eastern Airlines Logistics इत्यस्य सहायककम्पनी China Cargo Airlines इत्यनेन CK201 "Shanghai-Budapest" इति सर्वमालवाहकविमानस्य प्रथमविमानं कृतम्, यत्र 89 विमानाः आसन् टन मालम् ।

Dongfang.com इति संवाददाता ज्ञातवान् यत् चीनस्य हङ्गरीदेशं प्रति गन्तुं गन्तुं च प्रथमप्रत्यक्षयात्रीमार्गस्य "शंघाई-बुडापेस्ट्" इत्यस्य अनन्तरं चीन-हङ्गरी-देशयोः मध्ये एषः प्रथमः नियमितः सर्वमालवाहकविमानमार्गः अस्ति



चीन ईस्टर्न् एयरलाइन्स् लॉजिस्टिक्स् इत्यस्य अनुसारम् अस्मिन् समये प्रारब्धः "शंघाई-बुडापेस्ट्" इति सर्वमालवाहकविमानमार्गः सप्ताहे त्रिवारं चालयितुं योजना अस्ति, यस्य विमानस्य अवधिः प्रायः १२ घण्टाः भवति बहिर्गमनविमानं शङ्घाई पुडोङ्गतः ५:०५ बीजिंगसमये उड्डीय स्थानीयसमये १०:५५ वादने बुडापेस्ट्-नगरम् आगतं, पुनरागमनविमानं स्थानीयसमये १३:४० वादने बुडापेस्ट्-नगरात् उड्डीयतत्, बीजिंग-समये ६:५० वादने शङ्घाई-पुडोङ्ग-नगरम् आगतं च परदिने। अस्य मार्गस्य उद्घाटनेन चाइना ईस्टर्न् एयरलाइन्स् लॉजिस्टिक्स् इत्यस्य सहायककम्पनी चाइना कार्गो एयरलाइन्स् इत्यनेन यूरोपदेशस्य चतुर्णां गन्तव्यस्थानानां कृते नियमितरूपेण सर्वमालवाहकविमानयानानि वर्धितानि, यत्र लण्डन्, एम्स्टर्डम, फ्रैंकफर्ट्, बुडापेस्ट् च सन्ति -trip) प्रतिसप्ताहं यूरोपीयक्षेत्रे .

संवाददाता ज्ञातवान् यत् एषः सर्वमालवाहकविमानमार्गः चीन ईस्टर्न् एयरलाइन्स् लॉजिस्टिक्स् इत्यनेन नवीनतया प्रवर्तितेन बोइङ्ग् ७७७एफ सर्वमालवाहकविमानेन संचालितः अस्ति नवभोजनं च। सर्वमालवाहकमार्गाणां निष्पादनं कुर्वन् चीनपूर्वीयरसदः विमाननरसदसेवाप्रदानाय चीनपूर्वीयस्य "शंघाई-बुडापेस्ट्", "शंघाई-झियान-बुडापेस्ट्" तथा "निङ्गबो-बुडापेस्ट्" इति यात्रिकमार्गेषु उदरस्थलेषु अपि निर्भरं भवति


अस्मिन् वर्षे चीन-हङ्गरी-देशयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । चीनेन सह सहकार्यं तस्य "उद्घाटनपूर्वम्" रणनीतिः "बेल्ट् एण्ड् रोड्" "एकमार्गः" गहनगोदीकरणस्य वकालतस्य अनुरूपः अस्ति । सम्प्रति हङ्गरी-चीनयोः आर्थिकव्यापारसम्बन्धाः प्रफुल्लिताः सन्ति तथा च व्यावहारिकसहकार्यस्य फलप्रदं परिणामः अभवत् चीनदेशः यूरोपदेशात् बहिः हङ्गरीदेशस्य बृहत्तमः व्यापारिकः भागीदारः अभवत् चीनस्य सीमाशुल्क-आँकडानां अनुसारं चीन-हङ्गरी-देशयोः द्विपक्षीयव्यापारस्य परिमाणं २०२३ तमे वर्षे १०२.२ अरब-युआन्-अधिकं भविष्यति ।विशेषतः सीमापार-ई-वाणिज्य-उद्योगस्य प्रबल-विकासेन द्वयोः देशयोः मध्ये वायु-रसदस्य माङ्गलिका तीव्रगत्या वर्धमाना अस्ति

"पुडोङ्गतः बुडापेस्टपर्यन्तं सर्वमालवाहकविमानमार्गस्य उद्घाटनस्य अर्थः अस्ति यत् चीनपूर्वीयविमानसेवा अन्तर्राष्ट्रीयवायुमालविपणनस्य विस्तारार्थं ठोसपदं गृहीतवती अस्ति चीन ईस्टर्न् एयरलाइन्स् लॉजिस्टिक्स् कम्पनी लिमिटेड् गुओ लिजुन् इत्यनेन उक्तं यत् एषः मार्गः न केवलं चीन-हङ्गरी-देशयोः उच्चमूल्यवर्धित-उत्पादानाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, जैव-चिकित्सा, ताजाः कृषि-उत्पादानाम् इत्यादीनां परिवहनस्य वर्धमानं माङ्गं पूरयितुं शक्नोति, अपितु... सीमापारं ई-वाणिज्यम् इत्यादीनां उदयमानानाम् उद्योगानां कृते अपि अधिकसुविधां प्रदास्यति तथा च एक्सप्रेस् रसदः , कुशलपरिवहनसमाधानम्। "अस्माकं मतं यत् पुडोङ्ग-बुडापेस्ट्-सर्वमालवाहकविमानस्य उद्घाटनेन चीन-हङ्गरी-देशयोः अपि च चीन-यूरोपयोः मध्ये आर्थिक-व्यापार-सांस्कृतिक-आदान-प्रदानं अधिकं प्रवर्धयिष्यति, तथा च द्वयोः देशयोः आर्थिक-सामाजिक-समृद्धि-विकासयोः नूतन-जीवनशक्तिः प्रविशति | ."

(अस्मिन् लेखे चित्राणि सर्वाणि चीन पूर्वीयविमानसेवाद्वारा प्रदत्तानि सन्ति)