समाचारं

मस्क इत्यनेन वर्षस्य "समयसीमायाः" पूर्वं ४६८० बैटरी विकासस्य समस्यानां समाधानं कर्तुं टेस्ला इत्यस्य आवश्यकता अस्ति ।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् विभिन्नकारणात् मस्क इत्यनेन पूर्वं वकालतम् कृतस्य ४६८० बैटरी इत्यस्य कार्यक्षमता, उत्पादनक्षमता च २०२३ तमे वर्षे स्वलक्ष्यं प्राप्तुं असफलतां प्राप्तवती, येन टेस्ला इत्यस्य योजनाकृतं “$२५,००० विद्युत्कारः "इदं बहुविधं स्थगितम् आसीत् समयं कृत्वा ततः अस्मिन् वर्षे फेब्रुवरीमासे अलमार्यां स्थापितं।

सूचनापत्रेण अस्मिन् विषये परिचितत्रयजनानाम् उद्धृत्य उक्तं यत् मस्कः धैर्यं त्यक्तवान् अस्ति तथा च अस्मिन् वर्षे मेमासे ४६८० बैटरी-संशोधन-विकास-दलाय नूतनं "सैन्य-आदेशं" जारीकृतवान्, यत्र तेषां उपयोगे बैटरी-पतनस्य प्रौद्योगिकी-समाधानं करणीयम् इति अस्मिन् वर्षे समस्याः भवन्ति तथा च व्ययस्य अधिकं कटौतीं कुर्वन्ति।


वस्तुतः टेस्ला इत्यस्य ४६८० बैटरी-उत्पादनक्षमतायाः महती विस्तारः अभवत्, सम्प्रति एकस्याः उत्पादन-रेखायाः एकस्याः संयोजन-रेखायाः च आधारेण अतिरिक्त-संयोजन-रेखाद्वयं विस्तारितम् अस्ति बैटरी।

टेस्ला-संस्थायाः आपूर्तिशृङ्खलायाः उपाध्यक्षः कर्णबुधिराजः अवदत् यत् - "अस्माकं कृते एकः उत्पादनपङ्क्तिः कार्यान्विता अस्ति, अस्मिन् वर्षे तृतीयत्रिमासे चत्वारि अपि स्थाप्यन्ते । अतः अस्मिन् वर्षे अयं वर्षः महत्त्वपूर्णः वर्षः इति न संशयः ४६८० बैटरीणां सामूहिकं उत्पादनम्।"


टेस्ला ४६८० बैटरी २०२० बैटरी दिवसस्य आयोजने टेस्ला इत्यनेन घोषिता नूतना बैटरी अस्ति यस्य व्यासः ४६ मि.मी., ऊर्ध्वता च ८० मि.मी battery with tabs, शक्तिः ५ गुणा वर्धिता भवति, तथा च शक्तिनिर्गमः ६ गुणा वर्धते ।

टेस्ला इत्यनेन बैटरीदिने २०२१ तमे वर्षे ड्राई इलेक्ट्रोड् बैटरी (DBE) इति नूतनं निर्माणप्रौद्योगिकी अपि घोषिता, यत् नूतनस्य सिलिकॉन् एनोड् इत्यस्य माध्यमेन बैटरी कार्यक्षमतायाः महतीं सुधारं करोति परन्तु वर्तमानकाले टेस्ला इत्यनेन निर्मिताः ४६८० बैटरीषु अद्यापि २१७० एनएमसी बैटरी इत्यस्य सदृशं रासायनिकसंरचनायाः उपयोगः भवति, तथा च सिलिकॉन् एनोड्स्, डीबीई च न उपयुज्यन्ते

आईटी हाउस् इत्यनेन जूनमासस्य ६ दिनाङ्के ज्ञापितं यत् टेस्ला इत्यनेन घोषितं यत् ऑस्टिन् गीगाफैक्टरी इत्यनेन ५ कोटिः ४६८० बैटरीः निर्मिताः इति । विगतवर्षे टेस्ला-संस्थायाः ४६८० बैटरी-उत्पादने महती वृद्धिः अभवत्, यत्र सञ्चित-उत्पादनं ४ कोटि-यूनिट्-पर्यन्तं भवति, यत् प्रतिसप्ताहं औसतेन प्रायः १० लक्ष-इकायानां बराबरम् अस्ति