समाचारं

पावेलः - द्वितीयत्रिमासिकदत्तांशैः महङ्गानि नियन्त्रयितुं विश्वासः सुदृढः भवति, तथा च फेड् इत्यनेन पत्रकारसम्मेलनप्रश्नानां मसौदां कर्तुं ChatGPT इत्यस्य उपयोगः कृतः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


फेडरल रिजर्वस्य अध्यक्षः पावेल्

१५ जुलै दिनाङ्के स्थानीयसमये फेडरल् रिजर्वस्य अध्यक्षः पावेल् वाशिङ्गटननगरे एकस्मिन् कार्यक्रमे अवदत् यत् फेडरल् रिजर्व् इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे महङ्गानि नियन्त्रयितुं किञ्चित् प्रगतिः कृता, अमेरिकीमूल्यवृद्धेः दरः च फेडस्य लक्ष्यं प्रति प्रत्यागच्छति a sustainable manner. , यत् जनानां आत्मविश्वासं किञ्चित्पर्यन्तं वर्धयति ।

व्याजदरेषु कदा कटौती कर्तव्या इति विषये पावेल् इत्यनेन उक्तं यत् फेडः कदा व्याजदरेषु कटौतीं करिष्यति इति विषये किमपि संकेतं प्रेषयितुं न अर्हति यावत् फेडः अधिकं विश्वसिति यत् महङ्गानि स्थायिरूपेण The फेड् अस्य समयस्य प्रतीक्षां कुर्वन् आसीत् ।

प्रथमत्रिमासे अस्माभिः अतिरिक्तः विश्वासः न प्राप्तः, परन्तु द्वितीयत्रिमासे प्राप्तैः आँकडाभिः अस्माकं विश्वासः वर्धितः एव इति पावेल् अवदत् ।

पावेल् इत्यनेन अपि गतसप्ताहे व्याजदरेषु कटौतीविषये स्वविचाराः पुनः उक्ताः। सः अवदत् यत् केन्द्रीयबैङ्कस्य नीतेः "दीर्घः परिवर्तनशीलः च विलम्बः" अस्ति यदि व्याजदरेषु कटौतीं कर्तुं पूर्वं महङ्गानि प्रायः २% यावत् पतितुं प्रतीक्षते तर्हि प्रचलति कठोरतानीतिः अथवा विद्यमानः कठोरीकरणस्तरः अद्यापि प्रभावं जनयिष्यति, यत् न्यूनीकर्तुं शक्नोति महङ्गानि २% यावत् %निम्नलिखितानि।

तदतिरिक्तं पावेल् इत्यनेन इदमपि उक्तं यत् फेड् इत्यनेन ChatGPT इत्यस्य उपयोगः आरब्धः, परन्तु वित्तीयप्रतिक्रियायै न, अपितु पत्रकारसम्मेलनेषु पृष्टाः भवितुम् अर्हन्ति प्रश्नानां मसौदां निर्मातुं। सः मन्यते यत् ChatGPT इत्यनेन मसौदाः कृताः प्रश्नाः संवाददातृणां प्रश्नाः इव उत्तमाः न सन्ति।

अमेरिकी श्रमसांख्यिकीयब्यूरो इत्यनेन जुलैमासस्य ११ दिनाङ्के प्रकाशितानां तथ्यानां ज्ञातं यत् जूनमासे अमेरिकी-सीपीआइ-इत्येतत् वर्षे वर्षे ३% वृद्धिः अभवत्, यत् ३.१% इति मार्केट्-अपेक्षायाः अपेक्षया न्यूनम्, पूर्वमूल्यं च ३.३% आसीत् प्रेससमये सीएमई-समूहस्य आँकडानि दर्शयन्ति यत् मार्केट् ९३.८% संभावनाम् अपेक्षते यत् फेडरल् रिजर्व् जुलैमासे व्याजदराणि ५.२५%-५.५% अपरिवर्तितरूपेण स्थापयति इति सेप्टेम्बरमासे ।