समाचारं

याओ याङ्ग इत्यनेन सह अनन्यसाक्षात्कारः - वयं कथं आत्मविश्वासं पर्याप्तरूपेण वर्धयितुं शक्नुमः?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


साक्षात्कारकर्ता याओ याङ्ग, पेकिंग विश्वविद्यालयस्य बोया विशिष्ट प्राध्यापकः चीन आर्थिकसंशोधनकेन्द्रस्य निदेशकः च प्रदत्तः

यदा विपण्यस्य अपेक्षाः दुर्बलाः भवन्ति तदा वयं कथं आत्मविश्वासं पर्याप्तरूपेण वर्धयितुं शक्नुमः?

अद्यैव पेकिङ्ग् विश्वविद्यालयस्य बोया विशिष्टप्रोफेसरः चीन आर्थिकसंशोधनकेन्द्रस्य निदेशकः च याओ याङ्गः शङ्घाईनगरस्य द पेपर इत्यनेन सह विशेषसाक्षात्कारे अवदत् यत् अचलसम्पत् उद्योगे मन्दता स्थानीयवित्तसंकोचनं च सामाजिकविश्वासं प्रभावितं कुर्वन्तौ प्रमुखौ कारकौ स्तः। पूर्वं मम देशः विश्वव्यापारसंस्थायाः सदस्यत्वेन "बाह्यबलस्य" माध्यमेन अपर्याप्तविश्वासस्य प्रवृत्तिं विपर्यस्तं कृतवान् आसीत्, सम्प्रति तस्य एतादृशस्य बाह्यबलस्य अभावः अस्ति, परन्तु आवासभण्डारबैङ्कस्य स्थापना, एकीकृतस्य स्थापना इत्यादीनां आन्तरिकसमायोजनानां माध्यमेन विपण्यविश्वासं वर्धयितुं शक्नोति ऋणतन्त्रम् ।

नूतनानां एकशृङ्गकम्पनीनां संख्यायां न्यूनतायाः विषये याओ याङ्गः अवदत् यत् यदि वयं नूतनानां एकशृङ्गकम्पनीनां संख्यां वर्धयितुम् इच्छामः तर्हि स्थानीयसरकारानाम् वित्तीयक्रियाकलापानाम् कठोरप्रतिबन्धः करणीयः। तत्सह, निगमसूचीनां सीमा शिथिलं करणीयम्, तथा च शेयरबजारस्य निरीक्षणार्थं प्रशासनिकसाधनानाम् स्थाने कानूनीसाधनानाम् उपयोगः करणीयः

"निधिनिर्यातस्य आवश्यकता वर्तते, परन्तु सम्प्रति उद्यमपुञ्जः, न च शेयरबजारः धनं अवशोषयितुं शक्नोति, अतः पारम्परिक-उद्योगेषु धनं प्रवहति, येन उद्योगस्य परिवर्तनं जातम्।

वित्तीय-उद्योगे वेतन-कटाहस्य विषये वर्तमान-विपण्य-चिन्तायाः विषये याओ याङ्ग् इत्यनेन उक्तं यत् वित्तीय-उद्योगे समुचित-वेतन-कटाहः स्वीकार्यः अस्ति, उच्च-प्रौद्योगिकी-उद्योगेषु प्रतिभानां आकर्षणाय अनुकूलः च अस्ति।

अचलसम्पत् उद्योगस्य स्थानीयवित्तस्य च संकुचनप्रवृत्तिं विपर्ययम्

पत्रम् : अन्तिमेषु वर्षेषु विपण्यस्य अपेक्षाः दुर्बलाः अभवन्, उद्यमिनः आत्मविश्वासं वर्धयितुं अधिकारिणः बहुवारं वक्तव्यानि दत्तवन्तः। सम्प्रति उद्यमशीलतायाः आत्मविश्वासं पर्याप्तरूपेण वर्धयितुं किं कर्तुं शक्यते इति भवन्तः मन्यन्ते?

याओ याङ: विगतवर्षद्वयेषु निजीउद्यमानां विकासाय सर्वकारीयविभागैः बहुवारं नीतयः निर्गताः येषां मुख्यकारणं अस्ति यत् अर्थव्यवस्था तुल्यकालिकरूपेण मन्दं वर्तते यद्यपि सांख्यिकीनुसारं अस्माकं सकलराष्ट्रीयउत्पादस्य वृद्धिः ५% इत्येव अस्ति तथापि द्वौ स्तः आत्मविश्वासं प्रभावितं कुर्वन्तः कारकाः।

प्रथमा विषमवृद्धिः । अन्तिमेषु वर्षेषु नूतन-उत्पादकता-आयात-निर्यात-आँकडानां निकटतया सम्बद्धानां क्षेत्राणां तुल्यकालिकरूपेण उत्तम-वृद्धिः अभवत् तथापि अचल-सम्पत्-इत्यादीनां पारम्परिक-उद्योगानाम् स्थितिः दुर्बल-उद्योगः अस्ति, तथा च, दुर्बल-उद्योगेषु उद्यमिनः स्वस्य निराशावादं प्रसारयिष्यन्ति | समाज।

द्वितीयं मूल्यसूचकाङ्कः पतति। यद्यपि चीनस्य अर्थव्यवस्थायाः वर्तमानस्थितेः वर्णनार्थं अपस्फीतिस्य उपयोगः अनुचितः अस्ति तथापि मम देशस्य उत्पादकमूल्यसूचकाङ्कः (PPI) २० मासाधिकं यावत् क्रमशः नकारात्मकवृद्धिं अनुभवति, उपभोक्तृमूल्यसूचकाङ्कः (CPI) अपि समीपे 0 Fluctuate इत्यत्र अस्ति . एतेन ज्ञायते यत् अधिकांशकम्पनयः मूल्यक्षयस्य सामनां कुर्वन्ति यथा अधुना कारानाम् मूल्यं तीव्ररूपेण पतति। यदा पीपीआई नकारात्मकः भवति तदा समग्ररूपेण समाजः दुर्गतिः भविष्यति, यत् आत्मविश्वासस्य क्षतिं जनयति अपि कारकम् अस्ति ।

अतः यदि भवान् आत्मविश्वासं वर्धयितुम् इच्छति तथा च समीचीनं औषधं लिखितुम् इच्छति तर्हि विशेषतया भवन्तः पीपीआई वर्धयितुं उपायान् अन्वेष्टव्याः दीर्घकालीनमूल्यक्षयस्य वातावरणं जनान् आत्मविश्वासं दातुं असम्भवम्। १९९७ तः २००१ पर्यन्तं अस्माकं देशस्य अपर्याप्तविश्वासस्य समस्या अपि अभवत् । वर्तमान समये अस्माकं देशे एतादृशस्य "बाह्यबलस्य" अभावः अस्ति, सः केवलं अन्तः एव समायोजनं कर्तुं शक्नोति, समाजस्य तुल्यकालिकरूपेण विशालस्य कार्यस्य आवश्यकता वर्तते, यथा वित्तनीतिः, मौद्रिकनीतिः, केचन संरचनात्मकसमायोजनाः च।

सम्प्रति मम देशस्य स्थावरजङ्गम-उद्योगः, स्थानीय-वित्तं च यावत् एतयोः क्षेत्रयोः अधोगति-प्रवृत्तिः न विपर्यस्तं भवति तावत् सामाजिक-माङ्गं वर्धयितुं कठिनं भविष्यति |.

पत्रम्:कथं विपर्ययः ?

याओ याङ : अहं मन्ये स्थानीयसरकारानाम् उपयोगाय २ खरबं कोषबन्धनानि निर्गन्तुं उत्तमः उपायः भवितुम् अर्हति। तत्सह आवास आरक्षितबैङ्कस्य स्थापनायाः दृढतया अनुशंसयामि। अचलसम्पत्परिवर्तनस्य दिशा अस्ति यत् सर्वकारेण तत् किफायती आवासरूपेण प्राप्तुं शक्यते एतत् दीर्घकालीनं तन्त्रम् अस्ति तथा च विशेषसुरक्षाव्यवस्थायाः स्थापनायाः आवश्यकता वर्तते।

यथा - किफायती आवासक्रयणार्थं धनं कुतः आगच्छति ? वयं स्थानीयसर्वकारेभ्यः ऋणं न ग्रहीतुं वक्तुं न शक्नुमः तथा च स्थानीयसर्वकारेभ्यः गृहाणि पुनः स्वामित्वं दातुं न शक्नुमः। अतः आवास आरक्षितबैङ्कादिकं वित्तीयतन्त्रं स्थापयित्वा अस्मात् बैंकात् शाश्वतं बन्धकं निर्गन्तुं आवश्यकं यत् स्थानीयसरकारेभ्यः न्यूनव्याजदरेण दीर्घकालीनरूपेण च ऋणं प्रदातुं शक्यते स्थानीयसर्वकारेण गृहं स्वीकृत्य किञ्चित्कालं यावत् आरक्षितुं शक्यते ततः गृहं किफायती आवासरूपेण विक्रेतुं शक्यते ।

किफायती आवासः अलाभकारी जनकल्याणकारी लक्ष्यः अस्ति तथा च सार्वजनिकसाधनानाम् उपयोगेन कार्यान्वितुं आवश्यकम् अस्ति पुनर्वित्तपोषणद्वारा तस्य कार्यान्वयनम् अशुद्धम्। किफायती आवासस्य अधिग्रहणस्य अनन्तरं दायित्वं निवारयितुं स्थानीयसरकाराः अधिग्रहणार्थं वाणिज्यिकबैङ्केभ्यः ऋणं न गृह्णन्ति वा इति अनिश्चितता वर्तते।

नीतीनां कार्यान्वयनार्थं प्रथमं वित्तीयतन्त्रस्य विषये चिन्तनीयम् । यदि केन्द्रसर्वकारः एतादृशं वित्तीयतन्त्रं न स्थापयति यत् कार्यान्वितुं शक्यते तर्हि स्थानीयसरकाराः नीतिं कथं कार्यान्वितुं न ज्ञास्यन्ति।

स्थानीयसरकारस्य ऋणनिराकरणस्य अपि तथैव भवति । स्थानीयसरकारस्य अनुशासनस्य सुदृढीकरणस्य आवश्यकता वर्तते, परन्तु विद्यमानऋणानां संग्रहणं अवास्तविकं भवति।

पत्रम्: गतवर्षस्य अक्टोबर्-मासात् निर्गताः विशेषपुनर्वित्त-बाण्ड्-पत्राणि ऋणनिवृत्तेः उत्तमं साधनं गणयितुं शक्यन्ते वा ?

याओ याङ : स्थानीयऋणस्य कृते समग्रयोजनायाः आवश्यकता भवति, तत् खण्डखण्डं कर्तुं न शक्यते केन्द्रसर्वकारेण वास्तविकतन्त्रस्य निर्माणस्य आवश्यकता वर्तते। तत्सह, अल्पकालीनऋणं दीर्घकालीनऋणरूपेण परिणमयितुं तन्त्रेण सह अहं सहमतः नास्मि एतत् स्थानीयऋणेषु वित्तीयसंस्थानां उत्तरदायित्वं दूरीकर्तुं स्थानीयसरकारानाम् सर्वाणि ऋणानि वहितुं च दत्तस्य बराबरम् अस्ति। सच्चा पैकेज् ऋणनिवृत्तियोजनायां केन्द्रसर्वकारस्य, स्थानीयसरकारस्य, वित्तीयसंस्थानां च सहभागिता भवितव्या।

अहं मन्ये स्थानीयऋणस्य प्रथमं केन्द्रीयसमर्थनस्य आवश्यकता वर्तते। महामारीयाः समये स्थानीयसरकारस्य राजकोषीयघातानां विस्तारः जातः, केन्द्रसर्वकारेण प्रथमं स्थानीयसरकारानाम् संचालनार्थं समर्थनं करणीयम्, ततः ऋणं कथं न्यूनीकर्तुं शक्यते, भविष्ये स्थानीयसरकाराः अन्धविवेकरूपेण ऋणं न ग्रहीतुं कथं निवारयितुं शक्यन्ते इति चिन्तनीयम्।

पत्रम्: किं उपभोक्तृकरसुधारः, यः अद्यतने विपण्यस्य ध्यानं आकर्षितवान्, सः स्थानीयसरकारानाम् समर्थनस्य साधनरूपेण गणयितुं शक्यते?

याओ याङ : एषः केवलं लघुसुधारः एव, यः युन्नान-हुनान्-इत्यादीनां स्थानानां कृते लाभप्रदः भवितुम् अर्हति यत्र तम्बाकू-मद्यस्य सेवनं तुल्यकालिकरूपेण अधिकम् अस्ति, परन्तु समग्रतया अन्येषु स्थानेषु अल्पः प्रभावः भविष्यति |. यदि भवान् स्थानीयसरकारानाम् उद्धारं कर्तुम् इच्छति तर्हि तेभ्यः दीर्घकालीनकोषबन्धनानि निर्गन्तुं शक्नोति तथा च प्रथमं विद्यमानऋणानां निपटनं कर्तुं शक्नोति एषः अपि निजी उद्यमानाम् आत्मविश्वासं वर्धयितुं एकः उपायः अस्ति।

सम्प्रति स्थानीयसरकारानाम् ऋणदातारः मूलतः स्थानीयनिजी उद्यमाः सन्ति, स्थानीयसरकारैः प्रथमं धनस्य एतत् भागं प्रतिदातव्यम् । गत सितम्बरमासे राष्ट्रियस्थायिसमित्या उल्लेखितम् यत् स्थानीयसरकारैः राज्यस्वामित्वयुक्तैः उद्यमैः च निजीउद्यमानां लघुमध्यमउद्यमानां च बकायालेखानां समस्यायाः समाधानं करणीयम् तथापि सर्वकारः एव कष्टे अस्ति, अतः कथं धनं प्रतिदातुं शक्नोति ? अतः स्थानीयसरकाराः बन्धकपत्राणि निर्गन्तुं शक्नुवन्ति इति तन्त्रस्य स्थापना आवश्यकी यदा निजी उद्यमाः बकाया प्राप्नुवन्ति तदा तेषां विश्वासः वर्धते, स्थानीयसरकाराः च मुक्ताः भवितुम् अर्हन्ति।

स्थानीयनिजीउद्यमानां ऋणानां निराकरणानन्तरं केन्द्रसर्वकारः, स्थानीयसर्वकाराः, वित्तीयसंस्थाः च स्थानीयऋणस्य विषये उपविश्य चर्चां कर्तुं शक्नुवन्ति त्रिकोणीयऋणादिऋणानां प्रतिपूर्तिं कृत्वा वित्तीयसंस्थाः वास्तविकशुद्धऋणस्य संकुलीकरणं कृत्वा विच्छेदनं कर्तुं शक्नुवन्ति, अतः ऋणसमस्यायाः समाधानं भवति ।

नूतनानां एकशृङ्गकम्पनीनां संख्यां कथं वर्धयितुं शक्यते

पत्रम् : अद्यतनकाले चीनदेशे नूतनानां एकशृङ्गकम्पनीनां संख्यायां तीव्रक्षयः विपण्यस्य ध्यानं आकर्षितवान्। "2024Q1 Global Unicorn Enterprise Observation Report" इत्यस्य अनुसारं, 2024 तमस्य वर्षस्य प्रथमत्रिमासे चीनदेशे 8 नवीनाः एकशृङ्गाः अभवन्, वर्षे वर्षे 33.3% न्यूनता, मासे 14.3% वृद्धिः च अभवत् चीनदेशे एकशृङ्गानाम् संख्यायां किं न्यूनतां जनयति? एकशृङ्गपालनार्थं भवतः किं उपदेशः अस्ति ?

याओ याङ: एकशृङ्गकम्पनीनां संख्यायां न्यूनतायाः मुख्यकारणद्वयं स्तः- उद्यमपुञ्ज-उद्योगे निजीपुञ्जस्य न्यूनता, तथा च शेयर-बजारस्य धनसृजनं कर्तुं असमर्थता

वर्तमान समये उद्यमपुञ्जनिधिनां ८०% धनं स्थानीयसर्वकारस्य मार्गदर्शननिधिभ्यः आगच्छति, यतः सम्प्रति उद्यमपुञ्जकम्पनीनां वित्तपोषणमार्गाः मूलतः अवरुद्धाः सन्ति यदि ते स्थानीयसरकारीमार्गदर्शननिधिभिः सह सहकार्यं न कुर्वन्ति तर्हि उद्यमपुञ्जनिधिषु धनं न भविष्यति सर्वथा ।

यथा, उद्यमपुञ्जनिधिनां बृहत् भागः पूर्वं बैंकवित्तपोषणात् आगच्छति स्म, परन्तु अधुना बैंकवित्तपोषणार्थं इक्विटीप्रवेशस्य आवश्यकता वर्तते, यस्य अर्थः अस्ति यत् एषः वित्तपोषणमार्गः मूलतः अवरुद्धः अस्ति तदतिरिक्तं बृहत्-राज्यस्वामित्वयुक्तानां उद्यमानाम् कठोरपरिवेक्षणेन राज्यस्वामित्वयुक्तानां उद्यमानाम् उद्यमपुञ्जनिधिनां कृते धनसङ्ग्रहः अपि असम्भवः जातः, साधारणनिजीउद्यमिषु उद्यमपुञ्जं निर्मातुं साहसं नास्ति

उपर्युक्तपृष्ठभूमिकाधारितं स्थानीयसरकारमार्गदर्शननिधिः उद्यमपुञ्जनिधिनां एकमात्रं स्रोतः अभवत् तथापि स्थानीयसरकारानाम् प्रथमा प्राथमिकता पूंजीरक्षणं भवति यदि तेषां हानिः भवति तर्हि स्थानीयसरकाराः उत्तरदायित्वं वहन्ति। अतः स्थानीयसर्वकारः उद्यमिनः सह द्यूतसम्झौते हस्ताक्षरं कर्तुं शक्नोति, यत्र उद्यमिनः धनं प्रतिदातुं लाभस्य गारण्टीं च दातुं प्रवृत्ताः भवेयुः स्थानीयसरकारैः सह द्यूतसम्झौतानां परिणामेण व्यापारस्य विफलता सामान्या अस्ति । एतत् कठोरं तन्त्रं नवीनपूञ्ज्याः प्रवाहं सीमितं करोति ।

द्वितीयः भागबजारे धनसृष्टेः विषयः अस्ति । सम्प्रति आईपीओ पञ्जीकरणव्यवस्थासुधारः स्थगितः अस्ति, येन कम्पनीनां सार्वजनिकं गन्तुं निवेशकानां च निर्गमनं कठिनं भवति, यस्य अर्थः अस्ति यत् शेयरबजारे धनं प्राप्तुं कठिनम् अस्ति सूचीकृत्य भवितुं शक्यते चेदपि प्रतीक्षायाः समयः अतिदीर्घः भवति, येन निवेशकानां निवेशे रुचिः प्रभाविता भवति ।

पत्रम्: उपर्युक्तप्रतिबन्धानां शिथिलीकरणेन एकशृङ्गकम्पनीनां संख्या वर्धयितुं शक्यते वा ?

याओ याङ : एषः न केवलं उदारीकरणं कर्तव्यम् इति प्रश्नः, अपितु स्थानीयसरकारानाम् इक्विटी वित्तं प्रतिबन्धितं भवेत् वा इति अपि। अधुना, बहवः स्थानीयसरकाराः भूवित्तस्य स्थाने इक्विटीवित्तं स्थापयितुं प्रयतन्ते, परन्तु एतत् असम्भवम् इति मन्ये। भूवित्तस्य युगे स्थानीयसरकाराः प्रतिवर्षं भूमिविक्रयात् ४०-५ खरब युआन् राजस्वं अर्जयितुं शक्नुवन्ति, परन्तु इक्विटीवित्तस्य कृते एतत् लक्ष्यं प्राप्तुं कठिनम् अस्ति स्थानीयसरकारानाम् इक्विटी वित्तस्य विषये अहं मन्ये यत् स्थानीयसरकारानाम् मार्गदर्शननिधिः सर्वत्र स्थगितव्यः।

उद्यमपुञ्जस्य विषयाः निजीक्षेत्रे एव त्यक्तव्याः सर्वप्रथमं निजीवित्तपोषणस्रोतानां समस्यायाः समाधानार्थं वित्तस्य पुनः सजीवीकरणं करणीयम्, यथा बङ्कानां वित्तीयउत्पादानाम् प्रवाहः बहिः करणीयः। वित्तीय-उद्योगस्य सुधारस्य आवश्यकता वर्तते, परन्तु वयं भयात् भोजनं त्यक्तुम् न शक्नुमः।

२०१८ तमे वर्षे अस्माकं बहवः उद्यमपुञ्जनिधिः आसीत्, निर्गमनं सुलभम् आसीत्, अमेरिकादेशस्य अपेक्षया अधिकानि एकशृङ्गकम्पनयः आसन् वयं तत्कालं न गच्छामः, परन्तु पर्यवेक्षणं सुदृढं कुर्वन्तः उद्यमपुञ्जं, शेयरबजारं च बृहत्प्रमाणेन पूंजीप्रवाहं अनुमन्यताम् |.

द्वितीयं, वित्तीयप्रबन्धननिधिः उद्यमपुञ्जं प्रति प्रवाहितुं प्रोत्साहितव्या। वर्तमानवित्तीयप्रबन्धननियमाः विनियमाः च २०१८ तमे वर्षे घोषिताः, तेषु परिवर्तनं कर्तव्यमिति मन्ये।

तृतीयम्, शेयरबजारस्य पर्यवेक्षणस्य दिशायाः विषये चर्चा आवश्यकी अस्ति। वर्तमान-शेयर-बजारस्य तथाकथितं "कठोर-पर्यवेक्षणम्" पूर्व-निरीक्षणम् अस्ति, यत् प्रत्येकं कम्पनीं प्रकाशस्य अधः स्थापयति, या सूचीकृतुं इच्छति, तस्याः सावधानीपूर्वकं परीक्षणं च करोति यदा तु जलं निर्मलं भवति तदा मत्स्याः न सन्ति यदा जलं निर्मलं भवति तदा मत्स्याः न भवन्ति;

शेयरबजारस्य सुधारस्य दिशा प्रवेशे नरमः, निर्गमने च कठोरः भवेत् इति भवितव्यं यत् एतत् पश्चात् पर्यवेक्षणं भवति यत् विधिराज्यस्य भावनां मूर्तरूपं ददाति। अस्माभिः प्रशासनिकसाधनानाम् स्थाने विधिराज्यस्य उपयोगः कर्तव्यः । सर्वे सार्वजनिकरूपेण गन्तुं शक्नुवन्ति, परन्तु नकलीकम्पनीनां घोरदण्डः स्पष्टतया उत्तमः उपायः अस्ति । एषः चिन्तनस्य प्रश्नः अस्ति, अस्माभिः समस्यायाः समाधानार्थं प्रशासनिकसाधनानाम् अपेक्षया कानूनीसाधनानाम् उपयोगः करणीयः ।

एषा एव समस्या अपि केषाञ्चन उद्योगानां "आवृत्तिः" जातः । सम्प्रति उद्यमपुञ्जः, शेयरबजारः च धनं अवशोषयितुं असमर्थौ स्तः, परन्तु धनस्य निर्यातस्य सर्वदा आवश्यकता वर्तते, अतः ते सर्वे पारम्परिक-उद्योगेषु समुपस्थिताः भवन्ति, यस्य परिणामेण "मूल्ययुद्धानि" इत्यादीनि घटनानि भवन्ति

पत्रम् :सम्प्रति सर्वकारः, विपण्यं च नूतन-उत्पादकतायां चर्चां कुर्वन्ति। नूतनानां उत्पादकशक्तीनां विकासे अभिनव-उद्यमानां पारम्परिक-उद्योगानाम् च कृते भवतः के सुझावाः सन्ति?

याओ याङ : नूतन-उत्पादकता-सम्बद्धे अहं मन्ये कम्पनीभिः अनुमानात्मक-नवीनीकरणे न प्रवृत्ताः भवेयुः, तत् वास्तविकं नवीनता न, अपितु कम्पनीयाः लाभस्य साधनम् अस्ति। उद्यमाः कुलकारक-उत्पादकतायां सुधारस्य उपायान् अन्वेष्टव्याः, यथा वस्त्र-परिधान-उद्योगे SHEIN-इत्यस्य लचीला-नवाचारः शीघ्रमेव वस्त्र-शैल्याः बहूनां उत्पादनं कर्तुं शक्नोति।

वित्तीय उद्योगे समुचितवेतनकटनेन अन्येषु उद्योगेषु प्रतिभानां प्रवाहस्य मार्गदर्शने सहायता भविष्यति

पत्रम् : अधुना वित्तीय-उद्योगे वेतन-कटनेन ध्यानं आकर्षितम् अस्ति । भवतः मते वित्तीय-उद्योगे वेतन-कटनेन उच्च-प्रौद्योगिकी-उद्योगेषु प्रतिभानां आकर्षणं वर्धयितुं शक्यते वा? मम देशस्य उच्चप्रौद्योगिकी-उद्योगानाम् विकासं प्रवर्तयितुं शक्नोति वा ?

याओ याङ : वित्तीयक्षेत्रे खलु बहुप्रतिभाः आकर्षिताः सन्ति समुचितं वेतनकमीकरणं स्वीकार्यम्, परन्तु वर्तमानवेतनकमीकरणं किञ्चित् अतिशयेन अस्ति। वित्तीय उद्योगस्य कतिपयानि विशेषतानि सन्ति तथा च तस्य अभ्यासकानां शिक्षास्तरस्य मानवपुञ्जस्य च अत्यन्तं उच्चानि आवश्यकतानि सन्ति, अतः समुचितरूपेण उच्चवेतनं उचितम् अस्ति वित्तीय-उद्योगे विशेषतः अधिकवेतनयुक्तेषु वेतनस्य समायोजनं आवश्यकं भवति, परन्तु एकदा समायोजनं कृत्वा वेतनकटनस्य एषः दौरः मूलतः समाप्तः भवितुम् अर्हति

वित्तीय-उद्योगे समुचित-वेतन-कटाहः खलु अन्येषु उद्योगेषु प्रतिभानां आकर्षणे साहाय्यं करिष्यति | यथा, यदि वित्तीय-उद्योगे वेतनं उच्च-प्रौद्योगिकी-उद्योगस्य सदृशं भवति तर्हि अधिकाः महाविद्यालयस्य छात्राः कृत्रिमबुद्धिविषये मुख्यशिक्षणं कर्तुं शक्नुवन्ति ।

परन्तु चतुर्वर्षेभ्यः परं कृत्रिमबुद्धिक्षेत्रे प्रतिभानां अधिशेषः भवितुम् अर्हति, ततः सर्वे अग्रिमे वित्तशास्त्रस्य अध्ययनार्थं पुनः गन्तुं शक्नुवन्ति अन्ते केचन पदाः विहाय येषु अत्यन्तं उच्चकौशलस्य आवश्यकता भवति, विभिन्नेषु उद्योगेषु वेतनान्तरं बहु भिन्नं न भविष्यति, परन्तु इदानीं यदा वयं समायोजनकालस्य मध्ये स्मः तदा सर्वे भ्रमिताः भविष्यन्ति।

पत्रम् : वास्तविक अर्थव्यवस्थायाः लाभं दातुं समावेशीवित्तस्य प्रवर्धनं च वित्तीयसंस्थानां कार्येषु अन्यतमं भवति। भवन्तः एतत् घटनां कथं पश्यन्ति ? किं वित्तीयसंस्थाः वास्तविक अर्थव्यवस्थायाः लाभं प्राप्नुयुः, येन विपण्यं स्वस्थं भवति, औद्योगिकविकासं च प्रवर्तते?

याओ याङ : लघु-मध्यम-उद्यमानां इत्यादीनां वास्तविक-आर्थिक-संस्थानां सेवायै वित्तीय-प्रौद्योगिक्याः उपरि अवलम्बनस्य आवश्यकता भवति । लघु-मध्यम-उद्यमेषु अधिकं जोखिमं भवति यदि बङ्काः तेभ्यः बृहत्-प्रमाणेन समावेशी-वित्तस्य प्रचारं कुर्वन्ति तर्हि ते सहजतया स्वस्य हानिम् अकुर्वन् । अतः वित्तीयप्रौद्योगिक्याः विकासः महत्त्वपूर्णः अस्ति । यथा, अन्तर्जालवित्तं ग्राहकानाम् समीचीनचित्रं प्राप्तुं बृहत्दत्तांशस्य उपरि अवलम्ब्य जोखिमं नियन्त्रयितुं शक्नोति, यत् सामान्यतया बङ्काः कर्तुं न शक्नुवन्ति । तत्सह अन्तर्जालवित्तस्य ऋणव्याजदराणि अपि बङ्कानां अपेक्षया अधिकाः सन्ति । अतः वास्तविकस्थित्याः आधारेण बङ्कानां कृते बृहत्परिमाणेन समावेशीवित्तस्य प्रचारः असम्भवः यत् ते कार्यं पूर्णं कर्तुं किञ्चित् एव कर्तुं शक्नुवन्ति।

अपरं तु अर्थव्यवस्थायाः कष्टे सति प्रायः कम्पनयः धनं ऋणं ग्रहीतुं अनिच्छन्ति यतोहि तत्र आदेशाः नास्ति, मालक्रयणार्थं प्रोत्साहनं च नास्ति अतः वित्तीयसंस्थानां वास्तविक अर्थव्यवस्थायाः लाभः प्राप्तुं कोऽपि अन्तर्निहितः तर्कः नास्ति ।