समाचारं

ज़ियामेन् बैंकः अधः अस्ति...

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



एकस्य नगरस्य वाणिज्यिकबैङ्कस्य असहायता।

1

शुद्ध व्याज मार्जिन "नीचे"।

अद्यापि बैंक-उद्योगात् अस्वस्थता वर्धमाना अस्ति ।

४२ ए-शेयरसूचीकृतबैङ्कैः प्रकटितेषु २०२३ तमे वर्षे शुद्धव्याजमार्जिनदत्तांशेषु औसतशुद्धव्याजमार्जिनं १.६९% अस्ति । २०२२ तमस्य वर्षस्य तुलने अयं दत्तांशः २५ आधारबिन्दुभिः न्यूनः अभवत् । अस्मिन् एव काले तेषां शुद्धव्याज-आयस्य २०२२ तमस्य वर्षस्य तुलने २.९८% न्यूनता अभवत्, यत् २०१७ तः प्रथमवर्षे वर्षे न्यूनता अभवत्, शुल्क-आयोग-आयस्य च वर्षे वर्षे ८.०५% न्यूनता अभवत्

अस्मिन् वर्षे प्रथमत्रिमासे वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं अपि १.५४% यावत् न्यूनीकृतम् । एजेन्सी-पूर्वसूचनानुसारं आगामिवर्षे बङ्कानां शुद्धव्याजमार्जिनं १%-अङ्कात् न्यूनं भवितुं शक्यते ।

शुद्धव्याजमार्जिनः अतीव महत्त्वपूर्णः सूचकः अस्ति । एतत् कस्यचित् बैंकस्य शुद्धव्याज-आयस्य तस्य कुलव्याज-आर्जन-सम्पत्त्याः अनुपातं निर्दिशति, तथा च ऋण-निवेशयोः माध्यमेन शुद्धव्याज-आयस्य प्राप्तेः बैंकस्य क्षमतां प्रतिबिम्बयति

सम्प्रति व्याज-आयः अद्यापि वाणिज्यिकबैङ्कानां आयस्य मुख्यः स्रोतः अस्ति, व्याजप्रसारस्य संकुचनं च स्पष्टतया सुसमाचारः नास्ति

एतस्य सूचकस्य अनुसरणं कृत्वा वयं भिन्न-भिन्न-बैङ्कानां स्थितिम् अपि द्रष्टुं शक्नुमः ।

सिना वित्तीयसंशोधनसंस्थायाः अनुसारं गतवर्षे ए-शेयरसूचीकृतानां १७ नगरस्य वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं अधिकतया न्यूनतां गच्छति स्म।तेषु ज़ियामेन्-बैङ्कस्य शुद्धव्याजमार्जिनं सर्वाधिकं न्यूनं भवति, केवलं १.२८% ।



▲स्रोत : सिना वित्तीय शोध संस्थान

तथ्याङ्कानि दर्शयन्ति यत् विगतचतुर्वर्षेषु ज़ियामेन्-बैङ्कस्य शुद्धव्याजमार्जिनस्य एषा सर्वाधिकं न्यूनता अस्ति, यत् गतवर्षात् २५ आधारबिन्दुभिः न्यूनम् अस्ति । एषः आँकडा न केवलं ए-शेयर-सूचीकृतनगर-वाणिज्यिक-बैङ्केषु अधः अस्ति, अपितु ४२ ए-शेयर-सूचीकृत-बैङ्केषु अपि अधः अस्ति ।

एषा प्रवृत्तिः निरन्तरं वर्तते। उद्यमसचेतनामञ्चस्य अनुमानानुसारं अस्मिन् वर्षे प्रथमत्रिमासे ज़ियामेन्-बैङ्कस्य शुद्धव्याजमार्जिनं १.०९% इत्येव अधिकं संकुचितं जातम्

एतेन जनाः जिज्ञासुः भवन्ति, Xiamen Bank इत्यनेन सम्यक् किं अनुभवः?

2

एवरग्राण्डे एकदा "गर्जनं पदानि कृतवान्"।

उत्तरं वित्तीयप्रतिवेदनेषु अपि प्राप्यते ।

शुद्धव्याजमार्जिनस्य न्यूनतायाः सम्मुखे ज़ियामेन्-बैङ्कस्य स्वस्य व्याख्यानम् अस्ति यत् -

मुख्यतया एलपीआर-व्याजदरेषु निरन्तरं न्यूनीकरणं नीतिमार्गदर्शने विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं च इत्यादिभिः कारकैः प्रभावितः, तत्सहितं वास्तविक-अर्थव्यवस्थायाः समर्थनस्य देशस्य नीतेः प्रति कम्पनीयाः सक्रियप्रतिक्रियायाः सह, शुल्कं लाभं च न्यूनीकर्तुं, औसतऋणव्याजं च दरं महतीं न्यूनीकृतम् अस्ति। अपरपक्षे निक्षेपाणां नियमितीकरणं अधिकाधिकं स्पष्टं जातम्, तथा च सम्पत्तिपक्षे औसतव्याजदरेण देयतापक्षे न्यूनतायाः अपेक्षया अधिकं न्यूनता अभवत्

इदं किञ्चित् अन्तर्निहितम् अस्ति, केवलं दत्तांशं पश्यन्तु । वित्तीयप्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे ज़ियामेन्-बैङ्कस्य निगमीय-व्यक्तिगतनिक्षेपयोः वृद्धिः अभवत्, यत्र २०२२ तमे वर्षे तुलने प्रायः ३२.६ अरब-युआन्-रूप्यकाणां कुलवृद्धिः अभवत् तस्मिन् एव काले वर्षे वर्षे माङ्गनिक्षेपाणां न्यूनता अभवत् ।

निक्षेपाणां व्याजं दातव्यं भवति, येन ज़ियामेन्-बैङ्कस्य पूंजीव्ययः अपि अधिकः एव अस्ति ।

शुद्धव्याजमार्जिनस्य न्यूनतायाः परिणामः अपि स्पष्टः अस्ति । वित्तीयप्रतिवेदने दर्शितं यत् २०२३ तमे वर्षे ज़ियामेन्-बैङ्कस्य व्याज-उपार्जन-सम्पत्त्याः औसत-शेषः ३३८.१४२ अरब-युआन् अस्ति, यत् २०२२ तमे वर्षे ८.२१% अधिकम् अस्ति परन्तु तस्मिन् एव काले .ज़ियामेन्-बैङ्कस्य शुद्धव्याज-आयः ४.३३ अरब-युआन् आसीत्, यत् २०२२ तमस्य वर्षस्य तुलने ९.६% न्यूनता अभवत् ।



भवन्तः जानन्ति, व्याज-आयः ज़ियामेन्-बैङ्कस्य राजस्वस्य अधिकांशः भागः अस्ति, यस्य भागः प्रायः ८०% भवति । व्याज-आयस्य उतार-चढावस्य प्रभावः कार्यप्रदर्शने अनिवार्यतया भविष्यति । दीर्घकालं यावत् पश्यन् ज़ियामेन्-बैङ्कस्य प्रदर्शनं सूचीकरणात् आरभ्य अस्थिरम् अस्ति । २०२० तः २०२२ पर्यन्तं ज़ियामेन्-बैङ्कस्य परिचालन-आयस्य वर्षे वर्षे वृद्धि-दराः क्रमशः २३.२%, -४.३२%, १०.९% च आसन्, यत् रोलरकोस्टर इव अस्ति



ज़ियामेन्-बैङ्कः अपि अचल-सम्पत्त्याः प्रभावेण प्रभावितः अस्ति ।"बैङ्क फाइनेंशियल आई" इत्यनेन २०२१ तमस्य वर्षस्य अन्ते ज़ियामेन् बैंकस्य अचलसंपत्ति-उद्योगस्य अ-प्रदर्शन-दरः ३.६७% यावत् आसीत्, अ-प्रदर्शन-ऋण-उद्योगे प्रथमस्थाने आसीत्

अप्रदर्शनऋणानां रचनातः न्याय्यं चेत्, तेषु मुख्यतया एवरग्राण्ड्, सनशाइन सिटी इत्यादीनां विस्फोटक-अचल-सम्पत्त्याः कम्पनीः सम्मिलिताः सन्ति ।

पूंजीविपण्ये अपि विपण्यचिन्ता प्रतिबिम्बिता भवति । २०२४ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के व्यापारस्य समापनपर्यन्तं ज़ियामेन्-बैङ्कस्य शेयरमूल्यं ५.२१ युआन्/शेयरः आसीत्, यत् उच्चबिन्दुतः पतितम् अस्ति:

64%。



3

"याओ डोङ्ग" इत्यस्य दबावः ।

ज़ियामेन् बैंक् न केवलं कार्यप्रदर्शनस्य अपितु पर्यवेक्षणस्य अपि दबावे अस्ति।

२०२३ तमस्य वर्षस्य जनवरीमासे एव ज़ियामेन्-बैङ्कस्य चीनस्य जनबैङ्कस्य फूझौ-केन्द्रीयशाखायाः कृते व्यक्तिगतवित्तीयसूचनासंरक्षणविनियमानाम् अन्येषां २३ प्रकारस्य अवैधक्रियाकलापानाम् उल्लङ्घनस्य कारणेन चेतावनी दत्ता, तस्य ७६७.१७ युआन्-रूप्यकाणां अवैधलाभः जब्धः ७.६४६ मिलियनं दण्डः च दत्तः युआन् ।

तस्मिन् एव काले ज़ियामेन्-बैङ्कस्य उपाध्यक्षः ज़ी टोङ्गहुआ, जोखिमप्रबन्धनविभागस्य महाप्रबन्धकः झाओ ज़ियुः, अन्तर्जालवित्तविभागस्य महाप्रबन्धकः ली फेइ च दण्डं दत्तवन्तः



एषः एकान्तप्रकरणः नास्ति । अपूर्ण-आँकडानां अनुसारं २०२३ तमे वर्षे ज़ियामेन्-बैङ्के कुलम् ४ वारं दण्डः कृतः, येषु त्रयः दण्डाः दशलाख-युआन्-अधिकाः आसन् ।

अग्रे पश्यन् ज़ियामेन् बैंक् २०२१ तमे वर्षे कुलम् ९ दण्डं प्राप्तवान्, यत्र सञ्चितरूपेण ४६.५ मिलियन युआन् दण्डः अभवत् । २०१८ तमस्य वर्षस्य जनवरीमासे अवैधबिलपुनर्छूटव्यापारस्य कारणेन ज़ियामेन्-बैङ्के २४.५ मिलियन-युआन्-रूप्यकाणां दण्डः कृतः ।

सार्वजनिकसूचनाः दर्शयन्ति यत् ज़ियामेन्-बैङ्कस्य स्थापना नवम्बर् १९९६ तमे वर्षे अभवत् तथा च २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतम् अस्ति ।अयं फुजियान्-प्रान्ते प्रथमः सूचीकृतः नगर-वाणिज्यिक-बैङ्कः अपि अस्ति

वस्तुनिष्ठरूपेण क्षियामेन्-बैङ्कः तुल्यकालिकरूपेण स्थिरः अस्ति । विगतकेषु वर्षेषु पश्चात् पश्यन्, न्यून-अनिष्पादन-दरं निर्वाहयितुम्, सुचारु-संक्रमणं च कर्तुं ब्यान्क्-संस्थायाः उत्तमाः उपलब्धयः अभवन् ।

प्रबन्धनदृष्ट्या २०२२ तमस्य वर्षस्य सितम्बरमासे ज़ियामेन्-बैङ्कस्य पूर्वाध्यक्षः वु शिकुन् इत्यनेन स्वस्य त्यागपत्रं प्रदत्तम्, ज़ियामेन् जिन्युआन् इन्वेस्टमेण्ट्-समूहस्य याओ ज़िपिङ्ग् इत्यस्य २०२२ तमस्य वर्षस्य नवम्बरमासे अध्यक्षरूपेण कार्यं कर्तुं नियामकैः अनुमोदनं कृतम्

ओरिएंटल फॉर्च्यून नेटवर्कतः सूचना दर्शयति यत् याओ ज़िपिङ्गः चीनस्य जनबैङ्कस्य ज़ियामेन् केन्द्रीयशाखायां, चीनबैङ्किंगनियामकआयोगस्य ज़ियामेन् पर्यवेक्षणब्यूरो, ज़ियामेन् वित्तीयकार्यकार्यालयः अन्येषु च इकाइषु कार्यं कृतवान् अस्ति, नीतयः च तुल्यकालिकरूपेण परिचितः अस्ति तथा च नियमाः ।



रोचकं तत् अस्ति यत् प्रथमवर्षे यदा याओ ज़िपिङ्ग् इत्यनेन ज़ियामेन्-बैङ्कस्य पूर्णं प्रभारं स्वीकृतम् तदा ज़ियामेन्-बैङ्कस्य अनेके बृहत्-दण्डाः प्राप्ताः ।

इदं प्रतीयते यत् शुद्धव्याजमार्जिनस्य "अधः" स्थितिः सम्मुखे निदेशकः याओ अधिकं साहसं दर्शयितुं प्रवृत्तः अस्ति।