समाचारं

फेडरल् रिजर्व् व्याजदरेषु कटौतीयाः अपेक्षाः बहुमूल्यधातुनां अवसरानां विषये निधिप्रबन्धकानां आशावादं सुदृढां कुर्वन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tu Chong Creative/Photo provided by Chen Shuyu/Tabulation

सिक्योरिटीज टाइम्स् इत्यस्य संवाददाता चेन् शुयुः

गतसप्ताहे समग्ररूपेण सुवर्णस्य मूल्यं वर्धमानं प्रवृत्तम्, मेमासात् परं प्रथमवारं प्रति औंसं २५०० डॉलरात् अधिकं वर्धितम्।

अस्मिन् वर्षे आरम्भात् सुवर्णं (स्टॉक्स) रजतं च मुख्यनिवेशलक्ष्यं कृत्वा निधिः १२ जुलैपर्यन्तं चीनप्रतिभूतिषु शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्वर्ण-उद्योगस्य स्टॉक् ईटीएफ-इत्येतत् ३६.८६% वर्धितः अस्ति, तथा च एसडीआईसी यूबीएस सिल्वर फ्यूचर्स ३६.८६%, योङ्गिंग् सीएसआई शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग गोल्ड इण्डस्ट्री स्टॉक ईटीएफ २८.५२%, ई फंड गोल्ड ईटीएफ, बोशी गोल्ड ईटीएफ, इत्यादिषु १७% अधिकं वृद्धिः अभवत् ।

पवनदत्तांशैः ज्ञायते यत् ११ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं स्थानीयसमये COMEX सुवर्णस्य वायदामूल्यानि तथा च लण्डनसुवर्णस्य स्पॉटमूल्यानि द्वौ अपि १% अधिकं वर्धितवन्तौ, तथा च $२,४०० प्रति औंसस्य चिह्ने स्थितौ, अधिकतया नूतनं उच्चतमं स्तरं प्राप्तवान् एकमासः रजतस्य मूल्यं अधिकं महत्त्वपूर्णतया वर्धितम् COMEX रजतस्य वायदा मूल्येषु तथा च लण्डन् रजतस्य स्पॉट् मूल्येषु द्वयोः अपि २% अधिकं वृद्धिः अभवत्, यत्र प्रति औंसस्य मूल्यं क्रमशः ३१.७२५ अमेरिकी डॉलर तथा ३१.४४८ अमेरिकी डॉलर इति ज्ञातम् १२ जुलै दिनाङ्के उपर्युक्तानि सुवर्णरजतयोः वायदामूल्यानि किञ्चित् सम्यक् अभवन्, परन्तु अद्यापि उच्चस्तरस्य आसन् ।

बहुमूल्यधातुविपण्यस्य सशक्तप्रदर्शनस्य विषये सामान्यतया विपण्यस्य मतं यत् मुख्यतया अमेरिकीश्रमसांख्यिकीयब्यूरोद्वारा प्रकाशितस्य जूनमासस्य सीपीआई-आँकडानां कारणेन महङ्गायां निरन्तरं मन्दतायाः लक्षणं दृश्यते

महङ्गानि आँकडानि अपेक्षितापेक्षया मन्दतां गच्छन्ति, फेडरल् रिजर्व-अध्यक्षस्य हाले कृतेन डोविश-भाषणेन सह मिलित्वा, बहवः सार्वजनिकनिधयः मन्यन्ते यत् सेप्टेम्बरमासे व्याजदरे कटौतीयाः अपेक्षाः अधिकं वर्धयिष्यन्ति, सुवर्णादिमूल्यानां धातुनां मूल्यानि च वर्धन्ते इति अपेक्षा अस्ति निरन्तरं वर्धन्ते।

कैथे फण्ड् इत्यस्य मतं यत् वर्तमानमूलभूतानाम् आधारेण मध्यमकालीनरूपेण सहजतां + आर्थिकरोलिंग्-मन्दतां निर्वाहयितुम् फेडस्य सामान्यदिशा सुवर्णस्य कृते सकारात्मका एव तिष्ठति। दीर्घकालीनरूपेण, अमेरिकी-डॉलर-ऋण-व्यवस्थायाः पृष्ठभूमिः अत्यधिकमुद्रा-निर्गमनस्य, राजकोषीय-घातानां मुद्रीकरणस्य च पृष्ठभूमिः क्रियते, तत्सहितं बहुधा वैश्विक-भू-राजनैतिक-अशान्ति-सहितं यत् सम्पत्ति-भण्डारस्य विविधीकरणं प्रवर्धयति, सुरक्षित-सम्पत्त्याः रूपेण सुवर्णस्य माङ्गलिका निरन्तरं वर्तते वर्धयितुं । वैश्विक "डॉलरीकरणस्य" प्रवृत्तिः सुवर्णस्य मूल्यनिर्धारणस्य लंगरस्य नूतनं दौरं भवितुं अपेक्षितं करोति, बहुमूल्यधातुषु च ऊर्ध्वगतिः अपेक्षिता अस्ति

एवरविन् सीएसआई शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग गोल्ड इण्डस्ट्री स्टॉक ईटीएफ इत्यस्य कोषप्रबन्धकः लियू टिङ्ग्यु इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धं पश्यन् सुवर्णस्य मूल्येषु अद्यापि वृद्धिः भवितुम् अर्हति। सर्वप्रथमं मौलिकदृष्ट्या वैश्विकव्याजदरे कटौतीचक्रस्य अन्तर्गतं अमेरिकीमहङ्गानि न्यूनतां गच्छन्ति तथा च बेरोजगारीदरस्य ऊर्ध्वगामिनी प्रवृत्तिः उच्चव्याजदरवातावरणे विपर्ययः कठिनः भवति यदि फेडरल रिजर्वः व्याजदरेषु कटौतीं करोति भविष्ये सुवर्णस्य मुख्यवृद्धेः नूतनं दौरं आरभ्यत इति अपेक्षा अस्ति, तस्मिन् एव काले विश्वस्य प्रमुखदेशानां ऋणानि ऊर्ध्वगामिनी प्रवृत्तिः सुवर्णमूल्यकेन्द्रं निरन्तरं वर्धयिष्यति। द्वितीयं, व्यापारस्य दृष्ट्या वर्तमानस्य बृहत्तमः स्वर्ण ईटीएफ (SPDR) धारणा तथा च स्वर्ण वायदा (COMEX) इत्यस्मिन् सर्वाधिकं सक्रियः गैर-व्यावसायिकः शुद्धः दीर्घः स्थितिः ऐतिहासिक उच्चतमस्थानात् दूरम् अस्ति (जुलाई ३ दिनाङ्कपर्यन्तं, केवलं विगत ५ वर्षेषु) उच्चस्य ६५% ७०% च), यस्य अर्थः अस्ति यत् सुवर्णक्रेतृणां कृते अद्यापि स्वस्थानं वर्धयितुं बहु स्थानं वर्तते, तथा च सुवर्णस्य मूल्यं अद्यापि शिखरं न प्राप्तवान् स्यात्; -क्रयणं कुर्वन्तः देशाः वैश्विकसरासरीयाः तुलने अद्यापि तुल्यकालिकरूपेण न्यूनाः सन्ति विश्वस्वर्णपरिषदः नवीनतमसर्वक्षणस्य अनुसारं सर्वेक्षणं कृतेषु ६९% केन्द्रीयबैङ्काः आगामिषु पञ्चषु ​​स्वर्णभण्डारं वर्धयिष्यन्ति, यत् अस्ति विगतवर्षद्वयस्य सर्वेक्षणपरिणामानां अपेक्षया अधिकं सकारात्मकम्। अन्ते भूराजनीतिकदृष्ट्या अन्तर्राष्ट्रीयभूराजनीतिकक्रीडा अधिकाधिकं भयंकरं भवति, वैश्विकनिर्वाचनवर्षे भूराजनीतिकविकाराः च समये समये जोखिमविमुखतायाः वृद्धिं जनयितुं शक्नुवन्ति

सुवर्णरजतयोः अतिरिक्तं ताम्रं तैलं च वर्षस्य मध्ये ध्यानं प्राप्तवन्तः वस्तूनि सन्ति । अनेकाः सार्वजनिकनिधयः मन्यन्ते यत् वर्षस्य उत्तरार्धे अमेरिकी-डॉलरस्य पतनं, वस्तूनाम् उन्नयनं च भवितुम् अर्हति यतः फेडस्य व्याजदरे कटौतीचक्रस्य आरम्भः भवति

बोशी कोषस्य बहुसंपत्तिप्रबन्धनविभागस्य महाप्रबन्धकः निवेशनिदेशकः च झेङ्ग झेङ्गः अवदत् यत् फेडस्य व्याजदरे कटौती तथा वर्षस्य उत्तरार्धे भूराजनीतिकस्थितिः वस्तुबाजारस्य कृते महत्त्वपूर्णौ उत्प्रेरकबलौ भविष्यतः। एकतः सामान्यतया विपणः अपेक्षते यत् फेडरल् रिजर्वः स्वस्य मौद्रिकनीतिस्थितिं समायोजयिष्यति यदि व्याजदरेषु कटौती भवति तर्हि विभिन्नानां अमेरिकी-उद्योगानाम् पुनः पूरणेन वस्तुनां माङ्गं वर्धते, अतः वस्तुनां मूल्यं वर्धते अपरपक्षे भूराजनीतिकस्थितौ परिवर्तनं यथा रूस-युक्रेन-सङ्घर्षस्य विकासः, प्यालेस्टिनी-इजरायल-सङ्घर्षः च, वस्तु-आपूर्ति-शृङ्खलां, विपण्य-भावनां च प्रभावितं कर्तुं शक्नोति एतौ कारकौ मिलित्वा कार्यं कुर्वतः, वस्तुनः निवेशमूल्यं निश्चितं भवति ।

मॉर्गन स्टैन्ले रिसोर्सेस् सिलेक्ट् हाइब्रिड् फण्ड् इत्यस्य प्रबन्धकः शेन् जिंग् इत्यनेन उक्तं यत् ताम्र इत्यादीनां औद्योगिकधातुनां आपूर्तिबाधाः उच्चमूल्यानां समर्थनस्य आधारः अस्ति, यदा तु वैश्विक आर्थिकपुनरुत्थानस्य अपेक्षाः मूल्यानि अधिकं ऊर्ध्वं धृतवन्तः। यद्यपि ताम्रस्य मूल्यानि पूर्वमेव तुल्यकालिकरूपेण उच्चस्तरस्य सन्ति तथापि ताम्रस्य मध्यकालीनतः दीर्घकालीनपर्यन्तं मूल्येषु अद्यापि ऊर्ध्ववृद्धेः स्थानं भवितुम् अर्हति इति अपेक्षा अस्ति वित्तीयगुणानां दृष्ट्या यस्मिन् काले फेडरल् रिजर्वेन व्याजदरे कटौतीयाः अपेक्षाः वर्धमानाः आसन्, तस्मिन् काले ताम्रमूल्यानां दमनकारकाः शिथिलाः अभवन्, येन वर्षस्य आरम्भे वृद्धेः आधारः स्थापितः ताम्रस्य गुणाः चरणबद्धकारणम् अस्ति। वस्तुगुणानां दृष्ट्या मध्यतः दीर्घकालीनपर्यन्तं आपूर्तिः, माङ्गं च अद्यापि ताम्रमूल्यानां निर्णायकं कारकं भवति । आपूर्तिपक्षे वैश्विकताम्रपूञ्जीव्ययः २०१३ तमे वर्षे चरमपर्यन्तं गतः ।तुल्यकालिकरूपेण न्यूनपुञ्जीव्ययेन नूतननिर्माणक्षमतायाः विमोचनं प्रतिबन्धितम् । प्रमुखवैश्विकखननकम्पनीनां उत्पादनदत्तांशमार्गदर्शनानुसारं वार्षिकताम्रस्य उत्पादनं किञ्चित् वर्धते, परन्तु वास्तविकं उत्पादनं प्रायः केषाञ्चन अनियंत्रितकारकाणां कारणेन अपेक्षितापेक्षया न्यूनं भवति माङ्गल्याः दृष्ट्या नूतनानां ऊर्जावाहनानां, पवनशक्तिः, प्रकाशविद्युत्प्रवाहस्य च तीव्रवृद्धिः, तथैव पारम्परिकक्षेत्रेषु विद्युत्-वातानुकूलनस्य च प्रबलमागधा सहितं घरेलुमागधायाः पुनरुत्थानेन ताम्रस्य उपभोगस्य समर्थनं कृतम् अस्ति the improvement of the global industrial economy, including that of developed countries, उदयमानबाजारेषु विनिर्माणस्य आधारभूतसंरचनानिवेशस्य च पुनः आश्रयः ताम्रस्य वैश्विक उपभोगमागधायाः कृते अपि स्थानं उद्घाटितवान् अस्ति।

सीमितप्रदायस्य सन्दर्भे भूराजनीतिककारकैः कच्चे तैलस्य मूल्यं बहु प्रभावितं भवति । द्वितीयत्रिमासे ओपेक्+ इत्यनेन उत्पादनं निरन्तरं कटितम्, आपूर्तिः चरणबद्धरूपेण कठिनतां प्राप्नोति स्म, भूराजनीतिकसङ्घर्षाणां विषये अनिश्चितता अद्यापि वर्तते स्म, येन ICE Brent तैलस्य मूल्यं प्रति बैरल् ८०-९० अमेरिकीडॉलर् यावत् पुनः धकेलति स्म अमेरिकी आर्थिकदत्तांशः तुल्यकालिकरूपेण लचीलः अस्ति, यः कच्चे तैलस्य उपभोगस्य समर्थनं करोति । यतः माङ्गं चरमऋतौ प्रवेशं कर्तुं प्रवृत्ता अस्ति, अतः भूराजनीतिकसङ्घर्षेषु परिवर्तनं अवलोकयितुं आवश्यकं भविष्यति तथा च तृतीयत्रिमासे ओपेक+ इत्यस्य उत्पादननिवृत्तिनीतिः निरन्तरं भविष्यति वा इति।