समाचारं

ChatGPT इत्यनेन सुसज्जितं ई-बाइकं बन्दरगाहं प्राप्ते विदेशिभिः लुण्ठितम्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखक丨पान लेई

सम्पादक |

चित्र स्रोत丨मध्ययात्रा

“वयं सवारीमार्गं पुनः परिभाषितुं प्रौद्योगिक्याः उपयोगं कुर्मः।”

"URTOPIA", २०२१ तमे वर्षे स्थापितः विदेशेषु ई-बाइक (विद्युत्सहायकसाइकिल) ब्राण्ड्, स्वस्य आधिकारिकजालस्थले "विध्वंस" कार्डं क्रीडति ।

सर्वेषु वर्गेषु तथाकथितानां “नवीनशक्तीनां” मध्ये एषा सामान्या वचनम् अस्ति ।

परन्तु URTOPIA इत्यस्य भिन्नतां किं करोति यत् एतत् उपयोक्तृभ्यः कथयति यत् तस्य उत्पादाः केवलं सवारीविषये एव न सन्ति। "वयं यत् प्रदामः तत् एआइ-द्वारा चालितानि विचारणीयानि स्मार्ट-साइकिलानि सन्ति।"

यथा, E-Bike इत्येतत् ChatGPT इत्यनेन सुसज्जितम् अस्ति यत् सवारीकाले मानवरूपी "साथी" इव अधिकं दृश्यते ।

आकर्षकं अवधारणा अस्ति।

निवेशकानां कृते एतत् एव ते इच्छन्ति ।



RuiShou Analysis इत्यस्मात् सूचना दर्शयति यत् URTOPIA इत्यनेन अधुना एव जुलाईमासस्य आरम्भे वित्तपोषणस्य नूतनं दौरं सम्पन्नम् अस्ति तथा च निवेशकानां कृते एककोटि अमेरिकीडॉलर् अधिकं धनं संग्रहितम्।

निवेशस्य अस्य दौरस्य नेतृत्वं गुआङ्गयुआन् इन्वेस्टमेण्ट्, यिडियान्शिआ, नान्हु फाइनेन्शियल सर्विसेज इत्यनेन कृतम्, यत्र ब्रिजान् वेञ्चर्स्, डीसीएम चाइना, गाओ बिङ्गकियाङ्ग, कोन्घो फण्ड् च सहभागिता आसीत्

२०२२ तमस्य वर्षस्य आरम्भे दशकोटिरूप्यकाणां वित्तपोषणं प्राप्य यूर्टोपिआ-संस्थायाः वित्तपोषणस्य एषः द्वितीयः दौरः अस्ति ।

एवं URTOPIA E-Bike क्षेत्रे उष्णतमासु स्टार्टअप-कम्पनीषु अन्यतमं जातम् ।

ChatGPT इत्यनेन सुसज्जितः विश्वस्य प्रथमः E-Bike ब्राण्ड्

"अहं सवारीं कृत्वा किञ्चित् अतिशयेन श्रान्तः आसम्।"

एषः एव निःश्वासः भवता सवारः भवति।

परन्तु तदा एकः स्वरः आगच्छेत् यत् "यदि भवन्तः श्रान्ताः अनुभवन्ति तर्हि भवन्तः स्थगित्वा विश्रामं कर्तुं शक्नुवन्ति। पर्याप्तं निद्रां प्राप्तुं भवन्तः ऊर्जावानाः भवितुं साहाय्यं करिष्यन्ति।"



एषा स्वरः भवतः नवक्रीतस्य URTOPIA इत्यस्मात् आगच्छति, यत् ChatGPT इत्यनेन सुसज्जितम् अस्ति, भवता सह वार्तालापं कर्तुं शक्नोति च ।

इदं न वक्तव्यं यत् एषः अपेक्षया "आधिकारिकः" संवादः भवद्भ्यः कियत् भावनात्मकं मूल्यं आनेतुं शक्नोति, परन्तु URTOPIA वास्तवमेव प्रथमः E-Bike ब्राण्ड् अस्ति यः ChatGPT इत्यस्य स्वस्य स्वर-अन्तर्क्रिया-प्रणाल्यां एकीकृतवान्

अनेन तस्य प्रसिद्धिः अभवत् ।

भवान् अवश्यं जानाति यत् URTOPIA इत्यस्मात् पूर्वं केवलं Mercedes-Benz इत्यनेन एव यात्राक्षेत्रे ChatGPT इत्यनेन सह सम्बद्धाः योजनाः प्रकटिताः।

ChatGPT द्वारा आनयितस्य AI उन्मादस्य मध्ये URTOPIA प्रथमतया कङ्कणं गृहीतवान्, तस्मात् तस्य बुद्धिमान् गुणाः सुदृढाः अभवन् ।

URTOPIA इत्यनेन स्वस्य वाक्-परिचय-प्रणाल्या सह ChatGPT-इत्यस्य एकीकरणानन्तरं उपयोक्तारः स्वर-माध्यमेन अन्तरक्रियां कर्तुं शक्नुवन्ति, यत्किमपि उत्तरं च इच्छन्ति तत् अन्वेष्टुं शक्नुवन्ति - यद्यपि "अहं श्रान्तः अस्मि" इति वक्तुं यदा आगच्छति तदा ChatGPT-इत्यस्य उत्तरं किञ्चित् कठोरं भवति

परन्तु एतेन न्यूनातिन्यूनं URTOPIA इत्यस्मै एआइ-सञ्चालितं "सह-पायलट्" भूमिकां प्राप्यते, अतः ई-बाइकस्य बुद्धिस्तरं नूतनस्तरं प्रति धकेलति ।

वस्तुतः ChatGPT उन्मादात् पूर्वं URTOPIA उपभोक्तृविद्युत्क्षेत्रे धारणीययन्त्राणां अवधारणायाः उपयोगं कृत्वा E-Bike उत्पादानाम् निर्माणं कुर्वन् आसीत् ।

यथा, URTOPIA इत्यस्य नेविगेशन अथवा अङ्गुलिचिह्न अनलॉकिंग् इत्यस्य सदृशानि कार्याणि सन्ति ।

एतत् तस्य उत्पादानाम् भेदं कर्तुं उच्चस्तरीयप्रयोक्तृसमूहान् आकर्षयितुं च प्रमुखकारकेषु अन्यतमम् अस्ति ।

URTOPIA सम्प्रति स्वस्य आधिकारिकजालस्थले कुलम् त्रीणि E-Bike उत्पादानि प्रदर्शयति, येषु द्वयोः मूल्यं US$1,999 अस्ति, महत्तमस्य Carbon 1 Pro इत्यस्य मूल्यं US$2,999 अस्ति

एतेन मूलतः ट्रेक् इत्यनेन प्रतिनिधित्वं कृत्वा उच्चस्तरीयब्राण्ड्-मूल्यनिर्धारण-परिधिः प्रविष्टः अस्ति ।

उत्पादस्य सामर्थ्यस्य दृष्ट्या URTOPIA इत्यस्य E-Bike उत्पादाः बुद्धिमत्तायाः दृष्ट्या बहिः उपयोक्तृभ्यः आकर्षकाः सन्ति।

शरीरस्य फ्रेम सहितं बहुषु भागेषु कार्बनफाइबरस्य उपयोगस्य कारणात् URTOPIA केवलं प्रायः १५ किलोग्रामं शरीरस्य भारं प्राप्नोति, येन उपयोगस्य परिदृश्यानां विस्तारः अपि भवति

तस्मिन् एव काले URTOPIA इत्यस्य शरीरस्य डिजाइनः अपि अन्तर्राष्ट्रीयनिर्मातृणां शैल्याः एव अस्ति ।

इदं प्रतीयते यत् URTOPIA इत्यस्य E-Bike disruptor भवितुं सर्वाणि आवश्यकानि शर्ताः सन्ति।

निवेशकाः अवश्यमेव एतत् विश्वासयन्ति स्म, अतः ते वास्तविकधनं गोलाकारं कृतवन्तः ।

यदि भवन्तः स्वस्य “स्वप्नकारं” न प्राप्नुवन्ति तर्हि स्वयमेव तत् निर्मायन्तु

फेरी पोर्शे इत्यनेन काराः निर्मिताः यतः सः स्वस्य "स्वप्नकारः" विपण्यां न प्राप्नोत् ।

सः केवलं स्वस्य कृते कारं निर्मातुम् इच्छति स्म, अतः तस्य पोर्शे इति वाहनम् आसीत् ।

एतत् पूर्वमेव अनेकैः स्टार्टअप-संस्थापकैः व्यवसायस्य आरम्भस्य सर्वाधिकं उद्धृतकारणेषु अन्यतमम् अस्ति ।

यथा, लिटिल् स्पोर्ट्स् कारस्य संस्थापकः फेङ्ग् क्षियाओटोङ्गः अपि स्वभाषणे एतत् वाक्यं प्रमुखस्थाने स्थापितवान् ।

URTOPIA इत्यस्य संस्थापकः झाङ्ग बो इत्यपि तथैव अस्ति ।

सः सिङ्घुआ विश्वविद्यालयात् आगच्छति, अनन्तरं डॉक्टरेट् पदवीं प्राप्तुं मिनेसोटा विश्वविद्यालयं गतः तस्मिन् एव काले अमेरिकादेशे स्थित्वा सायकलयानस्य शौकः विकसितः ।

परन्तु अमेरिकादेशात् प्रत्यागत्य सः फेरी पोर्शे इव "परिसरं पश्यन् स्वप्नकारं न प्राप्नोत्" ।

अतः सः फेरी पोर्शे इत्यस्य समानं निर्णयं कृतवान्, स्वयमेव सायकलयानसम्बद्धं स्वप्नकारं निर्मातुम् ।

तत् २०२० तमस्य वर्षस्य समीपे आसीत्, तस्मिन् समये पूर्वमेव प्रफुल्लितस्य ई-बाइक-पट्टिकायाः ​​लक्ष्यं सः कृतवान् ।

चीनस्य नूतनकारनिर्माणबलानाम् इव झाङ्ग बो अपि गुप्तचरं ई-बाइकस्य मूलप्रतिस्पर्धा इति मन्यते ।



“साइकिलयानस्य डिजिटलीकरणं अतीव महत् वेदनाबिन्दुः अस्ति।”

एतेन URTOPIA इत्ययं बृहत्तमं भेदं जनयन्तः ई-बाइक-उत्पादाः "द्विचक्रीय-परिधानीय-यन्त्राणि" इति परिष्कृत्य अपि शक्नुवन्ति ।

फलतः पारम्परिकनिर्मातृभिः सह स्पर्धायां URTOPIA इत्यनेन उत्पादपरिभाषायां भेदः प्राप्तः ।

तस्मिन् समये एते प्रमुखाः निर्मातारः अद्यापि स्वस्य मुख्यानि नवीनतासम्पदां लघुभार इत्यादिषु पारम्परिकनवीनीकरणदिशेषु निवेशयन्ति स्म ।

अतः URTOPIA E-bike क्षेत्रे Tesla इव अस्ति, बुद्धिमत्तायाः माध्यमेन शीघ्रमेव लोकप्रियतां प्राप्नोति ।

२०२१ तमस्य वर्षस्य अन्ते URTOPIA इत्यस्य प्रथमं ई-बाइक-उत्पादं विदेशेषु क्राउड्फण्डिंग्-मञ्चे Indiegogo इत्यत्र प्रारब्धम्, यस्य क्राउड्फण्डिंग्-राशिः ३० लक्ष-अमेरिकीय-डॉलर्-अधिका आसीत्, तथा च "विश्वस्य बुद्धिमान् ई-बाइक" इति गण्यते स्म

बुद्धिमान् रणनीतयः अतिरिक्तं URTOPIA इत्यस्य चैनलानि अपि अत्यन्तं विशिष्टानि सन्ति ।

सामान्यतया, चैनल् प्रायः बृहत् पारम्परिकनिर्मातृणां लाभः भवति - यथा वाहनक्षेत्रे, कारकम्पनीनां प्रायः शतशः वा सहस्राणि वा 4S भण्डाराः सन्ति

परन्तु URTOPIA स्पष्टतया नूतनकारनिर्माणशक्तयः प्रेरिता अस्ति।

इयं ई-बाइक-कम्पनी अमेजन-इत्यत्र सीमापारं ई-वाणिज्यम् अन्धं न कृतवती तस्य स्थाने प्रत्यक्षतया उपयोक्तृभ्यः सेवां प्रदातुं स्वकीयं स्वतन्त्रं जालपुटं निर्मातुम् अचलत् ।

संचाररणनीतिः अस्ति यत् फेसबुक इत्यादीनां सामाजिकमाध्यमानां उपयोगः करणीयः, केओएल इत्यनेन सह सहकार्यं च करणीयम्।

परन्तु अधुना URTOPIA इत्यस्य चैनल-रणनीतिः समायोजिता अस्ति, तस्य विक्रेतृणां विस्तारः आरब्धः अस्ति ।

एतस्य सम्बन्धः अस्ति यत् एतेन झेजियाङ्ग-नगरस्य टोङ्गक्सियाङ्ग-नगरे एकः कारखानः स्थापितः यस्य योजनाबद्ध-उत्पादन-क्षमता २,००,००० यूनिट्-पर्यन्तं भवति

आँकडानुसारं URTOPIA इत्यस्य सम्प्रति अमेरिकादेशे जर्मनीदेशे च ३०० तः अधिकाः विक्रेतारः सन्ति ।

अथवा त्रयः पञ्च वर्षाणि यावत् पूंजीविपण्ये सूचीं कुर्वन्तु

"विक्रयस्य चिन्ता मा कुरुत, वितरणस्य विषये एव ध्यानं वर्तते। अस्य वर्षस्य (२०२३) उत्पादनयोजना विक्रयणार्थं पर्याप्तं नास्ति, प्रथमानि २ तः ३ यावत् मालस्य समूहाः सर्वे बन्दरगाहं प्राप्तमात्रेण गतानि आसन् ."

एकदा URTOPIA इत्यस्य संस्थापकः झाङ्ग बो इत्यनेन उत्पादानाम् अभावस्य वर्णनं एवं कृतम् ।

एतत् ई-बाइक-विपण्य-आकारस्य निरन्तर-विस्तारेण सह सम्बद्धं भवितुम् अर्हति ।

बाजारसंशोधनसङ्गठनस्य अलायड् मार्केट् रिसर्च इत्यस्य पूर्वानुमानस्य अनुसारं २०३० तमे वर्षे वैश्विकः ई-बाइक मार्केट् आकारः ११८.६ बिलियन अमेरिकी डॉलरपर्यन्तं भविष्यति ।



विदेशेषु विपणनसंस्थायाः "फेइशु शेन्नुओ" इत्यनेन २०२३ तमे वर्षे प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् वैश्विकः ई-बाइक-विपण्यं २०२२ तमे वर्षे २९.२१ अरब अमेरिकी-डॉलर् यावत् भविष्यति तथा च २०२५ तमे वर्षे ३८.३९ अरब अमेरिकी-डॉलर् यावत् भविष्यति इति अपेक्षा अस्ति

प्रतिवेदने मन्यते यत् प्रौद्योगिकीप्रगतिः (उच्चघनत्वयुक्तानि लिथियमबैटरी इत्यादयः), नीतिसमर्थनं, आवागमनप्राथमिकतासु परिवर्तनं, बहिः क्रीडायाः वर्धमानमागधा च ई-बाइकविपण्यस्य विकासाय मुख्याः चालकाः कारकाः अभवन्

प्रतिवेदनानुसारं चीनस्य परिपक्वा उत्पादन-आपूर्ति-शृङ्खला-व्यवस्था ई-बाइकस्य विदेशविस्तारस्य कृते दृढं समर्थनं प्रदाति ।

आँकडानां अनुसारं २०२१ तमे वर्षे चीनस्य ई-बाइकस्य उत्पादनं ४५.५११ मिलियन यूनिट् यावत् भविष्यति ।

तदतिरिक्तं तियानजिन् सहितक्षेत्रेषु औद्योगिकसमुच्चयप्रभावः निर्मितः, यत्र प्रमुखाः मूल्यलाभाः सन्ति ।

एतेन विगतकेषु वर्षेषु यूर्टोपिआ-संस्थायाः द्रुतविकासः, वित्तपोषणं च प्राप्तुं शक्यते ।

परन्तु विगतवर्षद्वये ई-बाइक-विपण्ये अपि केचन परिवर्तनाः दृष्टाः ।

अत्यन्तं प्रतिनिधिः केकेआर-संस्थायाः डच्-साइकिल-निर्मातृ-एक्सेल्-समूहस्य १.५६ अर्ब-यूरो-मूल्येन अधिग्रहणं, तथा च डच्-विद्युत्-साइकिल-कम्पनी VANMOOF-इत्येतत्, या उच्चस्तरीय-विपण्ये स्थिता, गतवर्षस्य जुलै-मासे न्यायालयेन दिवालिया घोषिता च

एतेन एकदा ई-बाइक-विपण्यं प्रश्ने स्थापितं ।

अन्ततः यूरोपः अमेरिका च ई-बाइकस्य मुख्यविपणयः सन्ति, २०२१ तमे वर्षे ६४ लक्षं यूनिट् यावत् विक्रयः अभवत् (Feishu Shennuo data) ।

परन्तु एतानि नकारात्मकानि उद्योगघटनानि केवलं यूरोपे अमेरिकादेशे च भवन्ति ।

एतावता औद्योगिकशृङ्खलायां प्रौद्योगिकी-नवीनीकरणे च चीनस्य लाभाः ई-बाइकं स्वदेशीयरूपेण विदेशेषु वा विक्रीयन्ते चेत् उत्तमाः अवसराः दत्तवन्तः।

तथ्याङ्कानि दर्शयन्ति यत् चीनदेशस्य विदेशेषु ब्राण्ड्-संस्थाः अद्यापि पोर्टेबिलिटी-व्यय-प्रभावशीलतायां केन्द्रीभवन्ति ।

यथा, Big Fish DYU इत्यादिषु अस्य मूल्यं सामान्यतया १,००० अमेरिकीडॉलरात् न्यूनं भवति, तस्य मुख्यं ध्यानं लघुत्वं, उपयोगस्य सुगमता, व्यय-प्रभावशीलता च अस्ति

परन्तु URTOPIA इत्यस्य क्रीडाशैली स्पष्टतया भिन्ना अस्ति - प्रौद्योगिकीबोधः बुद्धिमान् कार्याणि च पूर्वमेव मुख्यविक्रयबिन्दवः सन्ति।

एतेन उत्पादस्य मूल्यं महत्त्वपूर्णतया वर्धते ।

गतवर्षस्य अगस्तमासे प्रकाशितस्य दस्तावेजस्य अनुसारं URTOPIA २०२३ तमे वर्षे व्यापारे ३०-४० मिलियन अमेरिकीडॉलर् यावत् प्राप्तुं योजनां करोति, ३-५ वर्षाणाम् अन्तः पूंजीबाजारे सूचीकृतः भविष्यति।

सम्प्रति URTOPIA इत्यनेन २०२३ तमे वर्षे स्वस्य राजस्वं न प्रकाशितम् ।

तथा च यथा विकासस्य प्रारम्भिकपदे वाहनक्षेत्रे "नवीनशक्तिः" तथैव URTOPIA इत्यनेन अद्यापि न घोषितं यत् स्वस्य "चिन्तनशीलस्य स्मार्टस्वचालितकारस्य" कति यूनिट् विक्रीतवान्।

परन्तु ये उपयोक्तारः URTOPIA उत्पादेषु ध्यानं ददति तेषां कृते इदानीं अवसरः भवितुम् अर्हति - URTOPIA इत्यस्य आधिकारिकजालस्थलं विक्रयणार्थं वर्तते, तथा च त्रयः अपि E-Bike उत्पादाः $500 मूल्येन विक्रयणार्थं सन्ति।

अयं लेखः Chuangye.com इत्यस्य मौलिकः अस्ति तथा च प्राधिकरणं विना पुनः प्रदर्शितः न भवितुम् अर्हति अन्यथा Chuangye.com कानूनी दायित्वं स्वीकुर्वितुं अधिकारं सुरक्षितं करिष्यति। यदि भवतां पुनर्मुद्रणस्य आवश्यकता अस्ति अथवा किमपि प्रश्नं अस्ति तर्हि [email protected] इत्यत्र सम्पर्कं कुर्वन्तु।