2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव व्यतीतस्य "राष्ट्रीयदिवसस्य" स्वर्णसप्ताहस्य समये बीजिंगस्य उपभोक्तृविपण्यं प्रफुल्लितं आसीत् । नागरिकाः क्रमेण बहिः भोजनं कुर्वन्ति, पर्यटकाः बीजिंग-नगरस्य स्वादं "परीक्षन्ते", राजधानीयां काल-सम्मानिताः भोजनालयाः च बहवः जनानां प्रथमः विकल्पाः अभवन् संवाददाता ज्ञातवान् यत् अनेके काल-सम्मानिताः ब्राण्ड्-संस्थाः उपभोगस्य उल्लासं अनुभवन्ति, सामान्यसमयानां तुलने अवकाशदिवसस्य विक्रयः दुगुणः अभवत् । अवकाशदिवसस्य पारिवारिकभोजस्य समये नागरिकाः भोजनस्य अनुभवे अधिकं ध्यानं ददति समय-सम्मानिताः उत्तमभोजनागाराः अतीव लोकप्रियाः सन्ति, प्रसिद्धाः स्थानीयव्यञ्जनानि, अमूर्तसांस्कृतिकविरासतां स्वादिष्टानि च लोकप्रियाः सन्ति
राष्ट्रदिवसस्य समये केन्द्रीय-अक्षस्य विश्वविरासतस्थलरूपेण अनुप्रयोगस्य सफलता निरन्तरं वर्धते स्म, मध्य-अक्षस्य अनेकेषु काल-सम्मानितेषु भोजनालयेषु ग्राहक-प्रवाहस्य शिखरं अनुभवति स्म केन्द्रीय-अक्षस्य उत्तरान्ते स्थितः टोन्घेजु शिचाहाई-भण्डारः ग्राहकैः परिपूर्णः अस्ति, यत्र प्रतिदिनं शतशः जनाः पङ्क्तौ प्रतीक्षन्ते शिचाहाई-दृश्यक्षेत्रे स्थितं समय-सम्मानितं भोजनालयं qingyun tower इत्यनेन विशेषतया राष्ट्रियदिवसस्य समये पूर्णवेषभूषाभिः परिधानं कृत्वा भोजनार्थिनः कृते प्रसिद्धानि पेकिङ्ग-ओपेरा-अङ्कानि प्रदर्शयितुं पेकिङ्ग-ओपेरा-युवकाः कलाकाराः आमन्त्रिताः, येन बहवः नागरिकाः पर्यटकाः च फोटो-वीडियो-ग्रहणाय आकर्षिताः .
संवाददाता आगत्य ज्ञातवान् यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य समये नागरिकाः उत्सवस्य पारिवारिकभोजनं चयनं कुर्वन्ति, उपभोक्तृ-अनुभवं च अधिकं ध्यानं ददति, काल-सम्मानिताः उत्तम-अनुभव-भण्डाराः च अत्यन्तं लोकप्रियाः सन्ति |. मा काई रेस्टोरेंटस्य उत्तम-अनुभव-भण्डारे मा काई १९५३ इत्यस्मिन् प्रसिद्धव्यञ्जनेषु यथा गृहनिर्मितं tanxiang qiandao lake मत्स्यशिरः, लाल-ब्रेज्ड् hanshou चीनी-कच्छपः, तथा च ma kai zhizhen गरम-अम्ला-त्रिप-युक्तयः उच्च-क्लिक्-थ्रू-दरः भवति नवीनीकरणं कृतं हुई फेङ्ग डम्पलिंग् हाउस् इत्यत्र कैवियार् इत्यनेन सह रोस्ट् डक् भवति, यत् अनेकेषां नवीनपुराणग्राहिणां प्रियं भवति ।
कालपर्यन्तं सम्मानिताः प्रसिद्धाः अमूर्तसांस्कृतिकविरासतां व्यञ्जनानि, तेषां पृष्ठतः सांस्कृतिकः अनुभवः च अनेकेषां पर्यटकानां अनुकूलाः सन्ति । ३०० वर्षाणाम् अधिककालस्य इतिहासं विद्यमानस्य बारबेक्यू वान इत्यत्र प्रथमद्वितीयतलयोः बारबेक्यू-कक्षस्य काचभित्तिभिः लॉबी-मध्ये भोजनं कुर्वन्तः भोजनार्थिनः राष्ट्रिय-स्तरीय-अमूर्त-सांस्कृतिक-विरासतां बारबेक्यू-पाकस्य सम्पूर्णं प्रक्रियां द्रष्टुं शक्नुवन्ति सुरुचिपूर्णकक्षे भोजनार्थिनः समर्पिते बारबेक्यू अमूर्त उत्तराधिकारिणः मार्गदर्शने "मार्शल आर्ट्स् तथा सेल्फ-बारबेक्यू" परियोजनायाः अनुभवं कर्तुं शक्नुवन्ति। भण्डारस्य अनुसारं अधिकतया एकस्मिन् दिने सहस्रकिलोग्रामात् अधिकं बारबेक्यू विक्रेतुं शक्यते ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : याङ्ग तियान्युए
प्रक्रिया सम्पादक: u028