2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधिकं गायन्तु ! अन्तर्राष्ट्रीयनिवेशबैङ्कः गोल्डमैन् सैच्स् : चीनीयस्य स्टॉक् क्रयणस्य शीर्ष १० कारणानि
वू जुआनजुआन चीन कोष समाचार
प्रायः सप्ताहद्वयस्य द्रुतगतिना धनसङ्ग्रहस्य अनन्तरं वैश्विकहेजफण्ड्-संस्थाः चीनीय-स्टॉक-मध्ये स्वस्य शुद्ध-स्थानस्य मरम्मतं कृतवन्तः । श्वः ए-शेयराः धमाकेन उद्घाटयिष्यन्ति वा मध्यावधिसमायोजनं करिष्यन्ति वा इति निःसंदेहं बहु ध्यानं आकर्षयति इति प्रश्नः।अक्टोबर्-मासस्य ७ दिनाङ्के अन्तर्राष्ट्रीयनिवेशबैङ्कः गोल्डमैन् सैच्स् इति संस्था पुनः चीनदेशस्य स्टॉक्-क्रयणस्य दशकारणानि दत्त्वा वृषभरूपेण गायति स्म ।。
चीनीय-समूहेषु वैश्विक-हेज-फण्ड्-समूहानां शुद्ध-स्थानानि तीव्रगत्या वर्धन्ते
गोल्डमैन् सैच्स् इत्यनेन २७ सितम्बर् दिनाङ्के स्वस्य पूंजीप्रवाहप्रतिवेदने उक्तं यत् प्राइम ब्रोकरेज मञ्चस्य आँकडानुसारं २४ सितम्बर् दिनाङ्के चीनीयस्य स्टॉक्स् इत्यस्य वैश्विकहेज फण्ड् इत्यस्य शुद्धक्रयणं एकदिवसीयशुद्धक्रयणे नूतनं उच्चतमं स्तरं प्राप्तवान् समाचारस्य दृष्ट्या २४ सितम्बर् दिनाङ्के “एकः बैंकः, एकः ब्यूरो, एकः सभा” इत्यनेन अर्थव्यवस्थायाः, शेयरबजारस्य च स्थिरीकरणाय राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने नीतिपरिपाटनानां संकुलं घोषितम् गोल्डमैन सैक्स इत्यनेन अस्मिन् एव प्रतिवेदने उक्तं यत् चीनीय-स्टॉकेषु वैश्विक-हेज-फण्ड्-समूहस्य शुद्ध-स्थितिः विगत-पञ्च-वर्षेषु १४%-प्रतिशत-स्थाने स्थिता अस्ति (100%-प्रतिशत-प्रमाणं चीनीय-स्टॉक्-मध्ये वैश्विक-हेज-फण्ड्-शुद्ध-स्थानस्य सर्वोच्च-विनियोग-स्थानं प्रतिनिधियति) विगतपञ्चवर्षेषु)। स्वस्य ऐतिहासिकस्तरस्य तुलने वैश्विकहेजफण्ड्-संस्थाः तस्मिन् समये चीनीय-स्टॉक्स्-इत्यस्य भारस्य अत्यन्तं न्यूनाः आसन् ।
शीघ्रं परिवर्तनं भवति।
विगतसप्ताहद्वये वैश्विकहेजफण्ड् चीनीयस्य स्टॉक्-अधिग्रहणाय "उन्मत्तः" अभवत् ।
अक्टोबर् ४ दिनाङ्के गोल्डमैन् सैच्स् इत्यनेन साप्ताहिकं पूंजीप्रवाहनिरीक्षणप्रतिवेदनं प्रकाशितम् यस्मिन् चीनीय-स्टॉक्-मध्ये वैश्विक-हेज-फण्ड्-शुद्ध-स्थानेषु महत्त्वपूर्ण-परिवर्तनं दृश्यते सितम्बरमासे गोल्डमैन् सैक्स प्राइम सर्विसेज मञ्चे चीनीय-स्टॉक्स् (अपतटीय-अन्तरिक्ष-स्टॉक-सहिताः) अभिलेखेषु सर्वाधिकं एकमासस्य शुद्धक्रयणं अभिलेखितवन्तः, यत्र मुख्यतया एच्-शेयरैः, तदनन्तरं ए-शेयरैः, अन्ते च अमेरिकन-डिपोजिटरी-रसीदैः (adrs) योगदानं कृतम् एच्-शेयरस्य शुद्धक्रयणं कुलशुद्धक्रयणस्य ४७%, ए-शेयरस्य शुद्धक्रयणं २९%, अमेरिकननिक्षेप-रसीदानां शुद्धक्रयणं २४% च अभवत्
तस्मिन् एव काले चीनीय-समूहेषु वैश्विक-हेज-फण्ड्-समूहानां शुद्ध-स्थानानि तीव्रगत्या वर्धितानि सन्ति । ऐतिहासिक-क्वाण्टाइल-अनुसारं चीनीय-समूहेषु वैश्विक-हेज-फण्ड्-समूहस्य शुद्ध-स्थितिः १४% ऐतिहासिक-क्वाण्टाइल-तः ५५% ऐतिहासिक-क्वाण्टाइल-पर्यन्तं वर्धिता अर्थात् चीनीय-समूहेषु वैश्विक-हेज-फण्ड्-समूहस्य वर्तमान-शुद्ध-स्थानं विगत-पञ्च-वर्षेषु ऐतिहासिक-मध्यमस्य (५०%) समीपे अस्ति । हेजफण्ड्-संस्थाः धनसङ्ग्रहार्थं यया वेगेन त्वरन्ति तत् स्पष्टम् अस्ति ।
दीर्घकालं यावत् दृष्ट्वा : चीनीय-शेषेषु वैश्विक-हेज-फण्ड्-समूहस्य शुद्ध-स्थितिः २०२० तमस्य वर्षस्य मध्यभागे उच्चतमं स्तरं प्राप्तवती, तदनन्तरं चीनीय-शेषाणां १५% अधिकं भागः आसीत् क्षीणं कर्तुं, २०२२ तमस्य वर्षस्य आरम्भपर्यन्तं च, चरणबद्धनिम्नतमं स्तरं यावत् । तस्मिन् समये चीनीय-स्टॉकेषु वैश्विक-हेज-फण्ड्-समूहस्य शुद्ध-स्थिति-विभागः २०२२ तमस्य वर्षस्य नवम्बर-मासे स्वस्य महामारी-नीतिं समायोजितवान्, तथा च हेज-फण्ड्-संस्थाः शीघ्रमेव चीनीय-स्टॉक-स्थानानि सञ्चितवन्तः of global hedge funds in china पोर्टफोलियोस्य अनुपातः 13% अतिक्रान्तवान्, तदनन्तरं चीनीय-स्टॉकेषु वैश्विक-हेज-फण्ड्-समूहस्य शुद्ध-स्थितिः 23 सितम्बर-मासात् पूर्वं दीर्घकालं यावत्, चीनीय-स्टॉकस्य अनुपातः वैश्विक हेज फण्ड् पोर्टफोलियो ऐतिहासिकरूपेण न्यूनः आसीत्, २४ सितम्बर् दिनाङ्कस्य अनन्तरं स्थितिः शीघ्रमेव विपर्यस्तः अभवत्, तथा च वैश्विक हेज फण्ड् पोर्टफोलियो मध्ये चीनीय-स्टॉकस्य अनुपातः रेखीयरूपेण ९.८% यावत् वर्धितः; विगतपञ्चवर्षेषु ५५तमः प्रतिशतः आसीत् ।
सरलतया वक्तुं शक्यते यत् वैश्विक-हेज-फण्ड्-विभागेषु चीनीय-समूहानां वर्तमान-अनुपातः अद्यापि २०२० तमस्य वर्षस्य मध्यभागे आवधिक-उच्चतायाः अपेक्षया महत्त्वपूर्णतया न्यूनः अस्ति, अपि च २०२३ तमस्य वर्षस्य आरम्भे महामारीयाः शिथिलतायाः अनन्तरं प्राप्तस्य आवधिक-उच्चस्य अपेक्षया अपि न्यूनः अस्ति
गोल्डमैन् सैच्स् : चीनीय-स्टॉक्-क्रयणस्य शीर्ष-१० कारणानि
अक्टोबर्-मासस्य ७ दिनाङ्के गोल्डमैन्-सैच्स्-संस्थायाः ए-शेयरं अतिभारं कृत्वा चीन-देशस्य स्टॉक्-विषये आह्वानं कृत्वा अन्यत् प्रतिवेदनं प्रकाशितम् । गोल्डमैन् सैच्स् इति संस्थायाः एकस्मिन् प्रतिवेदने चीनदेशस्य स्टॉक् क्रयणस्य शीर्षदशकारणानि दत्तानि ।
प्रथमं आर्थिकवृद्ध्यर्थं शेयरबजारस्य च कृते सर्वकारेण स्वस्य “वेदनाबिन्दुदहलीज” उक्तं, नीतितलं च प्राप्तम् । द्वितीयं नीतिपरिमाणानां दृष्ट्या : अयं समयः खलु भिन्नः अस्ति। निवेशकाः बहुधा प्रोत्साहनपरिपाटान् प्राप्तवन्तः ये ते अन्विषन्ति स्म । तृतीयम्, चीनस्य केन्द्रीयबैङ्केन सह युद्धं मा कुरुत, यः शेयरबजारस्य अपूर्वं असाधारणं च समर्थनं प्रदाति।
चतुर्थं, यद्यपि सप्ताहद्वये शेयरबजारस्य ३०% वृद्धिः जातः ततः परं सुधारस्य जोखिमः वर्धयितुं शक्नोति तथापि नीतिपरिवर्तनेन प्रेरिताः शेयरपुनर्मूल्यांकनव्यवहाराः ३०% वृद्धेः अनन्तरं आकस्मिकरूपेण दुर्लभाः एव समाप्ताः भवन्ति पञ्चमम्, दीर्घकालीनदुर्बलविपण्येषु अपि प्रबलव्यापारयोग्याः सङ्घटनाः भवितुम् अर्हन्ति । षष्ठं, मूल्याङ्कनदृष्ट्या अद्यापि चीनीय-समूहस्य क्रयणस्य कारणानि सन्ति ।
सप्तमम्, गमनस्य भयं (fomo) निरन्तरं भवितुं शक्नोति। विकसितविपण्यतः उदयमानविपण्यं प्रति धनस्य स्थानान्तरणं प्रचलति। अष्टमम्, यद्यपि स्थितिं परिवर्तयितुं अधिकानि प्रोत्साहन-उपायानां आवश्यकता भवितुम् अर्हति तथापि चीन-देशस्य सूचीकृत-कम्पनीनां लाभ-संभावनासु सुधारः अभवत् । नवमम्, फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा चीनस्य नीतिस्थानं अधिकं उद्घाटितम् अस्ति। तदनन्तरं बाह्यजोखिमाः नीतिनिर्मातृभ्यः प्रोत्साहनपरिहारं वर्धयितुं प्रेरयितुं शक्नुवन्ति । दशमम्, एकं पदं पश्चात् गत्वा, मध्यमतः दीर्घकालं यावत् विपण्यं विपर्ययितुं असफलं भवति चेदपि चीनस्य शेयरबजारस्य निवेशकानां विभागेषु स्थानं भवितुमर्हति।
एच् शेयर्स् इत्यस्मात् ए शेयर्स् इत्येतत् प्राधान्यं ददातु
अद्यतन-उपार्जन-वृद्धेः, उचित-मूल्यांकन-अनुमानानाम् आधारेण गोल्डमैन्-सैक्स-कम्पनी आगामिषु १२ मासेषु एमएससीआई-चीन-सीएसआई-३००-सूचकाङ्कानां कृते स्वस्य लक्ष्यमूल्यानि क्रमशः ८४-बिन्दु-४,६००-बिन्दु-पर्यन्तं वर्धितवतीअक्टोबर् ३ दिनाङ्के समापनमूल्येन सह तुलने एमएससीआई चीनसूचकाङ्के, सीएसआई ३०० सूचकाङ्के च क्रमशः १४%, १५% च वृद्धेः स्थानं वर्तते ।
एशिया-प्रशांत (जापानं विहाय) विपण्यां गोल्डमैन् सैच्स् इत्यनेन चीनीय-अपतटीय-स्टॉकेषु स्वस्य रेटिंग् "अतिभारयुक्तम्" इति वर्धितम्, यत् आगामिषु १२ मासेषु एमएससीआई चीन-सूचकाङ्कस्य अपेक्षित-प्रतिफलस्य आधारेण भवति समायोजनस्य अनन्तरं एशिया-प्रशांत (जापानं विहाय) विपण्यां गोल्डमैन् सैच्स् चीनस्य अपतटीय-स्टॉर्, चीनस्य ए-शेयर, भारतं, दक्षिणकोरिया, इन्डोनेशिया इत्यादिषु मार्केट्-विषये अतिभारपूर्णं दृष्टिकोणं धारयति
तस्मिन् एव काले गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् सः रणनीतिकरूपेण एच् शेयर्स् इत्यस्मात् ए शेयर्स् इत्येतत् प्राधान्यं ददाति। मुख्यतया निम्नलिखितकारणानां कारणात् : ए-शेयराः शेयर-बजारस्य कृते केन्द्रीय-बैङ्कस्य समर्थन-उपायानां अधिक-प्रत्यक्ष-लाभं प्राप्तवन्तः, घरेलु-खुदरा-निवेशकानां सहभागिता निरन्तरं पुनः उत्थापनं कर्तुं शक्नोति, तथा च ए-शेयर-मध्ये एच-शेयरस्य सापेक्षतया 7% न्यूनता अभवत् गतमासत्रयम् । गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् तस्य एएच् मार्केट् रोटेशन फ्रेमवर्क् मॉडल् इत्यस्य मतं यत् आगामिषु मासेषु ए शेयर्स् एच् शेयर्स् इत्यस्मात् मध्यमरूपेण अधिकं प्रदर्शनं करिष्यन्ति।