2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(वाङ्ग योङ्ग इत्यनेन लिखितः, गाओ क्षिन् इत्यनेन सम्पादितः च)
अक्टोबर् ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य सदस्यराज्येषु चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमपरिहारस्य विषये मतदानं कृतम्, १२ सदस्यराज्याः विरोधं कृतवन्तः, १० देशाः च सहमताः अभवन्, यस्य अर्थः अस्ति यत् यूरोपीयआयोगः कर्तुं शक्नोति चीनदेशात् उत्पन्नानां उत्पादानाम् उपरि नियमाः आरोपयन्ति।विद्युत्वाहनानां कृते पञ्चवर्षपर्यन्तं महतीं प्रतिकारशुल्कं भवति। येषु देशेषु पक्षे मतदानं कृतम् तेषु फ्रान्सदेशः विशिष्टः आसीत् ।
observer.com इत्यनेन अवलोकितं यत् अनेके फ्रांसदेशस्य मुख्यधारामाध्यमाः अस्य मतदानस्य विषये सूचनां दत्तवन्तः । एजेन्सी फ्रांस्-प्रेस् इत्यनेन चतुर्थे दिनाङ्के एकस्मिन् प्रतिवेदने ज्ञापितं यत् फ्रांसदेशस्य राष्ट्रियकोग्नाक-उद्योग-प्राधिकरणस्य मतं यत् “मतदानं स्थगयितुं वार्तायां समाधानं च अन्वेष्टुं अस्माकं अनुरोधः उपेक्षितः अस्ति फ्रांस-देशस्य अधिकारिणः अस्मान् किमर्थं त्यक्तवन्तः | industry will be sacrificed like this." voice of america इत्यस्य पूर्वप्रतिवेदनानुसारं फ्रांसदेशस्य कोग्नाक-उद्योगे ४,४०० तः अधिकाः कृषिक्षेत्राणि सन्ति, प्रायः ८५,००० कार्याणि च सन्ति । २०२३ तमे वर्षे विक्रयणस्य २२% न्यूनतायाः अनन्तरं पूर्वमेव विपत्तौ अस्ति १७ सेप्टेम्बर् दिनाङ्के फ्रांसदेशस्य दक्षिणपश्चिमे कोग्नाक्-नगरे मतदानस्य स्थगनस्य आग्रहं कृत्वा फ्रांसदेशस्य कोग्नाकनिर्मातृभिः प्रदर्शनं कृतम् ।
परन्तु अक्टोबर्-मासस्य द्वितीये दिने फ्रांसदेशस्य "ले मोण्डे" इत्यस्य प्रतिवेदनानुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् बर्लिन-नगरस्य भ्रमणकाले चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कं आरोपयितुं स्वस्य समर्थनं पुनः अवदत् "अहं यूरोपीय-आयोगस्य समर्थनं करोमि एव, "यूरोपीय-निर्मातृभिः केभ्यः चीनीय-वाहननिर्मातृभिः सह स्पर्धा कर्तव्या येषां लाभाः सन्ति।"
चीनदेशः एशियादेशे फ्रान्सस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, तथा च फ्रान्सदेशः चीनस्य तृतीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति तथा च यूरोपीयसङ्घस्य वास्तविकनिवेशस्य तृतीयः बृहत्तमः स्रोतः अस्ति । देशस्य वाहन-उद्योगाय समयक्रयणं विहाय फ्रान्स-देशस्य पक्षे मतदानस्य अन्ये के कारणानि आसन् ?
अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्र-विश्वविद्यालयस्य अन्तर्राष्ट्रीय-अर्थशास्त्र-व्यापार-विद्यालयस्य डॉ. याङ्ग-पेङ्गुई-इत्यनेन observer.com-सञ्चारमाध्यमेन उक्तं यत्, यूरोपीयसङ्घस्य अन्तः स्वस्य राजनैतिकविश्वसनीयतां निर्वाहयितुम् अस्य प्रस्तावस्य समर्थनार्थं यूरोपीयसङ्घस्य सदस्यराज्येभ्यः सक्रियरूपेण पैरवी कृता , फ्रान्सदेशस्य अन्तिममतदानपरिणामाः पूर्वप्रचारेण सह सङ्गताः इति सुनिश्चितं कर्तुं आवश्यकम् अस्ति तस्मिन् एव काले यतः जर्मनीदेशः तस्य विरुद्धं मतदानस्य अधिका सम्भावना वर्तते, केवलं फ्रान्सदेशः एव "हाँ" पक्षस्य मेरुदण्डरूपेण मतदानं सुनिश्चितं कर्तुं शक्नोति परिणामाः तस्य अपेक्षायाः अनुरूपाः सन्ति एतत् यूरोपीयसङ्घस्य अन्तः फ्रान्सस्य नेतृत्वस्य प्रदर्शनम् अपि भवितुम् अर्हति ।
तदतिरिक्तं याङ्ग पेङ्गहुई इत्यस्य मतं यत् फ्रान्सस्य उद्देश्यं चीनीय-नवीन-ऊर्जा-वाहन-ब्राण्ड्-समूहान् फ्रान्स्-देशे, यूरोप-देशे च निवेशं कर्तुं बाध्यं कर्तुं अपि अस्ति “एतत् कदमः फ्रांस-देशस्य रोजगारं कर-राजस्वं च वर्धयितुं, चीन-देशेन सह व्यापार-घातं न्यूनीकर्तुं, फ्रान्स-देशस्य हरित-परिवर्तन-नीतेः समर्थनं कर्तुं, सहायकं भविष्यति । औद्योगिकक्षेत्रे च स्वस्य सामरिकस्वायत्ततां निर्वाहयितुम्” इति ।
अवश्यं फ्रान्सदेशः चीनदेशः कतिपयेषु फ्रांसदेशस्य निर्यातेषु प्रतिहत्यां करिष्यति इति संभावनायाः अपि मूल्याङ्कनं करिष्यति। तथापि ऐतिहासिक-अभिलेखानां आधारेण चीन-देशेन केवलं फ्रान्स-देशस्य विरुद्धं एतादृशाः व्यापार-उपायाः न कृताः ।
२०२४ जनवरीतः चीनदेशेन यूरोपीयसङ्घस्य ब्राण्डी (२०० लीटरात् न्यूनम्), पॉलीफॉर्मल्डीहाइड् कोपॉलिमर, सम्बद्धानां शूकरमांसस्य, शूकरस्य च उपोत्पादानाम् विषये डम्पिंगविरोधी अन्वेषणं आरब्धम्, दुग्धजन्यपदार्थानाम् अपि प्रतिकारात्मकं अन्वेषणं प्रारब्धम् "पूर्वं चीनस्य यूरोपीयसङ्घस्य आयातस्य अद्यतनतमं अन्वेषणं २०१९ तमस्य वर्षस्य जुलैमासे अभवत्। यद्यपि एतेषां उत्पादानाम् प्रमुखेषु उत्पादकेषु फ्रान्सदेशः अन्यतमः अस्ति तथापि जर्मनी, इटली, स्पेन, पोलैण्ड्, नेदरलैण्ड्, आयर्लैण्ड् च महत्त्वपूर्णस्थानानि धारयन्ति , "विलासितावस्तूनाम् उद्योगः, फ्रान्सदेशस्य अन्यः लाभप्रदः उद्योगः, पूर्वमेव उच्चकरदरेण पीडितः अस्ति, शुल्कपरिहारस्य वास्तविकः प्रभावः च सीमितः भवितुम् अर्हति। अतः एतेषां विचाराणां आधारेण चीनस्य आक्रामकव्यापारप्रतिकारपरिहारविषये फ्रान्सस्य चिन्ता तुल्यकालिकरूपेण सीमितः अस्ति।
सापेक्षतया याङ्ग पेङ्गहुई इत्यस्य मतं यत् चीन-यूरोपीयसङ्घस्य व्यापारसम्बन्धानां क्षयः यत् राजनैतिकदबावं जनयितुं शक्नोति तस्य विषये फ्रान्सदेशः अधिकं चिन्तितः अस्ति।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।