2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुलभं कारवार्ता अधुना एव अस्माकं...चंगन ऑटोमोबाइलअधिकारिणः ज्ञातवन्तः यत् चतुर्थी पीढी...cs75plus इतियतः9शशांक24यदा मूल्यं तस्मिन् एव दिने विमोचितं तदा १० दिवसेषु आदेशानां सञ्चितसंख्या १०,००० अतिक्रान्तवती अस्ति ।चङ्गनस्य चतुर्थपीढीयाः cs75plus इत्येतत् सम्प्रति 1.5t मॉडलद्वयं प्रक्षेपयति, यस्य मूल्यं 121,900-129,900 युआन् इत्येव भवति ।अधिकारी समृद्धं कारक्रयणनीतिम् अपि घोषितवान्, यस्याः आनन्दं प्राप्तुं शक्नुवन्ति ये ग्राहकाः (समावेशी) अक्टोबर् १६ तः पूर्वं आदेशं ददति।अत्र षट् अनन्यपूर्व-आदेश-उपहाराः सन्ति यत्र आरामदायकं काकपिट्-उपहारः, सुलभ-विनिमय-उपहारः, प्रीमियम-रक्षण-उपहारः, तनाव-रहितः वित्तीय-उपहारः, निःशुल्क-दत्तांश-प्रवाह-उपहारः, द्रुत-कार-उपयोग-उपहारः च सन्ति
changan cs75plus इत्यस्य चतुर्थपीढीयाः मॉडलरूपेण नूतनकारस्य आन्तरिकबाह्यविन्यासः, अन्तरिक्षस्य आकारः, प्रौद्योगिकीविन्यासः, शक्तिस्तरः इत्यादिषु बहुविधेषु आयामेषु महत्त्वपूर्णतया उन्नयनं कृतम् अस्ति, यतः नूतना ऊर्जा एसयूवी अधिकाधिकं लोकप्रियतां प्राप्नोति इति कारणेन प्रतिस्पर्धात्मकं भवितुं प्रयतते
रूपस्य दृष्ट्या चतुर्थपीढीयाः cs75plus चङ्गनस्य परिवारशैल्याः सीमारहितं ग्रिल-अग्रभागस्य डिजाइनं स्वीकरोति, यत् "प्रौद्योगिक्याः भावः" "भविष्यस्य भावः" च दर्शयति, अत्यन्तं च ज्ञातुं शक्यते तदतिरिक्तं पूर्ण-एलईडी-बीम-रेखा-हेडलाइट्, प्रकाशित-लोगो, गुप्त-द्वार-हन्डल-आदि इत्यादीनां रूप-तत्त्वानां योजनेन वाहनं दृग्गततया अधिकं "आगमनात्मकं" भवति
आन्तरिकस्य दृष्ट्या एतत् "एनवेलपिंग् काकपिट्" इति डिजाइनं स्वीकुर्वति, यत् रूपशैल्या सह सङ्गतम् अस्ति । तेषु १०.२५-इञ्च् पूर्ण-एलसीडी-यन्त्र-पर्दे, १४.६-इञ्च्-उच्च-परिभाषा-केन्द्रीय-नियन्त्रण-पर्दे, १२.३-इञ्च्-यात्री-पर्दे च युक्तः ३७-इञ्च्-इञ्च्-इञ्च्-इञ्च्-इञ्च्-इञ्च्-इत्येतत् एकीकृत-निलम्बित-त्रि-पर्दे-सरणिः विशेषतया दृष्टि-आकर्षकं, अत्यन्तं ज्ञातुं च शक्यते
चङ्गनस्य चतुर्थपीढीयाः cs75plus इत्येतत् अद्यापि संकुचितं suv इति रूपेण स्थितम् अस्ति, परन्तु तस्य शरीरस्य आकारः मध्यमाकारस्य suv इत्यस्य मानकं प्राप्तवान् अस्ति । कारस्य दीर्घता ४७७०मि.मी., विस्तारः १९१०मि.मी., ऊर्ध्वता १७०५मि.मी., चक्रस्य आधारः २८०० मि.मी., आन्तरिकगहनता च २९३० मि.मी., यस्य अर्थः अस्ति यत् आसनस्थानं अत्यन्तं उदारम् अस्ति
उल्लेखनीयं यत् नूतनं कारं "शून्य-गुरुत्वाकर्षण" सह-पायलट-सीटेन सुसज्जितम् अस्ति यत् सम्प्रति स्ववर्गे अद्वितीयम् अस्ति तथा च "एक-बटन-शून्य-गुरुत्वाकर्षण-सपाट-सपाट" कार्यस्य समर्थनं करोति पृष्ठाश्रयस्य, आसनकुशनस्य, पादविश्रामस्य, मालिशकार्यस्य च सहकारेण यात्रिकाणां कृते अधिकं आरामदायकं सवारीनुभवं प्राप्यते
ईंधनयुक्तस्य एसयूवी इत्यस्य रूपेण चङ्गनस्य चतुर्थपीढीयाः cs75plus इत्यस्य शक्तिस्य दृष्ट्या प्रमुखं उन्नयनं कृतम् अस्ति । नवीनकारः 500bar उच्च-दाब-प्रत्यक्ष-इञ्जेक्शन-नवीन-ब्लू-व्हेल-इञ्जिनस्य, aisin 8at-गियरबॉक्सस्य च विश्वस्य प्रथम-शक्ति-संयोजनेन सुसज्जितः अस्ति
इदं 1.5t नूतनं blue whale इञ्जिनं 500bar उच्च-दाब-प्रत्यक्ष-इञ्जेक्शन-प्रौद्योगिक्याः समर्थनं करोति, यत् पूर्व-पीढीयाः 350bar-इञ्जेक्शन-दाबात् प्रायः 43% अधिकम् अस्ति इञ्जिनस्य अधिकतमशक्तिः १४१kw, अधिकतमं लीटरशक्तिः च ९४kw/l अस्ति; केवलं ७.९ सेकेण्ड् मध्ये, तस्य कार्यक्षमता च समानवर्गे २.०t इत्यस्य कार्यक्षमता समाना अस्ति ।
बुद्धिमान् चालनक्षमता नूतन ऊर्जायानानां कृते एव न भवति, इन्धनवाहनानि अपि तथैव कर्तुं शक्नुवन्ति। चङ्गनस्य चतुर्थ-पीढीयाः cs75plus "कार-उपयोग-परिदृश्याधारित" बुद्धिमान् चालन-सहायता-कार्यं प्रदाति, यत्र सन्ति: l2-स्तरीयं बुद्धिमान् क्रूज-सहायता-प्रणाली, apa5.0 वैलेट्-पार्किङ्गं, 540-डिग्री-वाहन-प्रतिबिम्ब-सहायता, बुद्धिमान् ऊर्जा-प्रबन्धनम् इत्यादयः, to दैनिक आवश्यकताः पूरयितुं उच्च-आवृत्ति-परिदृश्येषु उपयोक्तुः आवश्यकताः।