2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(जनानाम् दैनिकस्वास्थ्यग्राहकस्य संवाददाता वाङ्ग ऐबिङ्ग्) "जीवन्ततापूर्णं ब्रह्माण्डं प्रकृतिश्च सर्वत्र सन्तुलनं दर्शयति, वनस्पतयः, पशवः वा मनुष्याः वा। यथा, यदा अहं यात्रां कुर्वन् आसीत् तदा 'ट्यूमरैः' आच्छादितं वृक्षं दृष्टवान्, तदापि तत् 'सन्तुलन' इत्यस्य कारणात् अतीव सघनम् अस्ति एतेन बहुषु अङ्गेषु मेटास्टेसिसस्य आविष्कारस्य अनन्तरं ते सक्रिय-अर्बुद-नियन्त्रणस्य, अङ्ग-रक्षणस्य च दृष्ट्या संतुलनं प्राप्तुं शक्नुवन्ति शल्यक्रिया, रेडियोथेरेपी, रसायनचिकित्सा इत्यादीनां 'आक्रमणानां', पोषणं मनोवैज्ञानिकव्यायामस्य च 'पूरकद्रव्याणां' मध्ये सन्तुलनं कृत्वा वयं अर्बुदैः सह जीवितत्वं प्राप्तुं शक्नुमः" इति युन्नान्-नगरे अक्टोबर्-मासस्य ५ दिनाङ्के यात्रां कुर्वन् एकः व्यक्तिः अवदत्हेनान कैंसर अस्पतालचिकित्साकर्क्कटविज्ञानविभागस्य मुख्यचिकित्सकः चेन् क्षियाओबिङ्ग् इत्ययं कथयति यत् तस्य यात्रायाः समये ये वृक्षाः पर्वताः च दृष्टवन्तः ते रोगिणां साहाय्ये तस्य "अर्बुदविरुद्धं युद्धस्य शक्तिः" अभवन्
डॉ. चेन् क्षियाओबिङ्ग् प्रकृतौ पठति। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
अस्मिन् वर्षे राष्ट्रियदिवसस्य समये चेन् क्षियाओबिङ्ग् स्वपरिवारेण सह युन्नान्-नगरं गत्वा राष्ट्रिय-दक्षिणपश्चिम-सम्बद्ध-विश्वविद्यालयस्य पूर्वस्थलं, युन्नान-व्याख्यानभवनस्य पूर्वस्थलम् इत्यादीनां लाल-सांस्कृतिक-दृश्य-स्थलानां दर्शनं कृतवान्दियान्ची सरोवरवयं प्राकृतिकदृश्यस्थानानि यथा पाषाणवनं, डाली शुआङ्गलाङ्गप्राचीननगरम् इत्यादीनि गतवन्तः ।
"मम परिवारेण सह अयं राष्ट्रियदिवसस्य अवकाशः मम कृते २४ वर्षेषु प्रथमवारं अस्ति यदा अहं कार्यं आरब्धवान्" इति चेन् क्षियाओबिङ्ग् पत्रकारैः उक्तवान् यत् एकः कर्करोगविशेषज्ञः इति नाम्ना सः लोकप्रियविज्ञानस्य महत्त्वस्य विषये अतीव अवगतः अस्ति प्रकृतौ बहवः आश्चर्याः अर्बुदादिरोगाणां विरुद्धं युद्धेन सह सम्बद्धाः भवितुम् अर्हन्ति, अतः विज्ञानं दैनन्दिनजीवने लोकप्रियं कर्तुं लघु-वीडियो-प्रयोगं कर्तुं सः निश्चयं कृतवान् ।
कुन्मिङ्ग्-नगरस्य डायन्ची-सरोवरस्य धारायाम् चेन् क्षियाओबिङ्ग् इत्यनेन "अर्बुदैः" आच्छादितं वृक्षं प्राप्य जीवने "सन्तुलनस्य" महत्त्वं चिन्तितम् । "अयं वृक्षः 'अर्बुद'युक्तः विशिष्टः वृक्षः अस्ति। न केवलं जनाः अर्बुदं प्राप्तुं शक्नुवन्ति, अपितु वनस्पतयः पशवः च अर्बुदं प्राप्तुं शक्नुवन्ति। अयं वृक्षः स्वशाखाः पत्राणि च बहु सम्यक् प्रसारयितुं शक्नोति। अयं सन्तुलनं प्राप्तवान् स्यात्। एतेन अहं चिन्तितवान् कर्करोगस्य पुनर्वासस्य, एकीकरणस्य, संतुलनस्य च अवधारणायाः एकीकरणं ट्यूमरनियन्त्रणस्य, ट्यूमरस्य जीवितस्य च महत्त्वपूर्णाः कारकाः सन्ति, रोगीनां प्राकृतिकशक्तिं रक्षित्वा, पूर्णतया संयोजयित्वा च वयं पूर्णतया अपेक्षां कर्तुं शक्नुमः यत् अर्बुदः रोगी च 'युग्मजीवनं' प्राप्नुयुः" इति चेन् अवदत् क्षियाओबिंग ।
पाषाणवने पाषाणानां दरारात् एकः लघुवृक्षः वर्धते चेन् क्षियाओबिङ्ग् एकं भिडियो कृत्वा बहिः प्रेषयिष्यति, रोगीम् आह, "यावत् भवन्तः स्वविश्वासं दृढं कुर्वन्ति, पद्धतीषु निपुणाः भवन्ति, स्पष्टलक्ष्याणि धारयन्ति, निरन्तरं च कुर्वन्ति" इति fight against cancer, you will definitely survive." yunnan इत्यत्र खादतु चेन् xiaobing सर्वेभ्यः वदितुं crossing the bridge rice noodles इति विषये एकं विडियो निर्मास्यति, "yunnan rice noddles स्वादिष्टाः सन्ति, परन्तु तान् अतितप्तं न खादन्तु यावत् ते शीतलाः न भवन्ति तान् खादितुम् पूर्वं अन्यथा अन्ननलिकाश्लेष्मस्य क्षतिं सुलभं करिष्यति, रोगस्य जोखिमं च वर्धयिष्यति।"अन्ननलिका कर्करोगसंशय"।
“वर्षेषु अहं कर्करोगरोगिभिः सह अधिकं समयं व्यतीतवान्, चिकित्साविज्ञानस्य लोकप्रियतायाः, चिकित्साविज्ञानस्य लोकप्रियतायाः च महत्त्वं अधिकाधिकं जागरूकः अभवम् अतः वर्षेषु बहिःरोगीचिकित्सालये वा वार्डे वा। मम ते सर्वे रोगिभिः तेषां परिवारैः सह संवादं कर्तुं लोकप्रियविज्ञानस्य भाषायाः उपयोगं कर्तुं प्रयतन्ते” इति चेन् क्षियाओबिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् एतस्याः दुर्लभायाः यात्रायाः माध्यमेन सः आविष्कृतवान् यत् भविष्ये कर्करोगनिवारणस्य चिकित्सायाश्च सिद्धान्ताः सर्वत्र सन्ति। सः दैनन्दिनजीवने लोकप्रियविज्ञानस्य उपयोगं सर्वदा करिष्यति।