समाचारं

अमेजनः १४,००० प्रबन्धकान् परित्यजति इति प्रकाशितम् अस्ति, येन प्रतिवर्षं प्रायः ३ अरब डॉलरस्य बचतम् अभवत्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यस्य समाचारः ६ अक्टोबर् दिनाङ्के, मॉर्गन स्टैन्ले इत्यस्य प्रतिवेदनानुसारं, अमेजनः आगामिवर्षस्य आरम्भपर्यन्तं १४,००० प्रबन्धनपदस्थानेषु कटौतीं कर्तुं योजनां करोति, येन प्रतिवर्षं प्रायः ३ अरब अमेरिकीडॉलर्-रूप्यकाणां बचतम् (it house note: currently about 21.17 billion yuan)

प्रतिवेदनानुसारं एतत् कदमः अमेजनस्य मुख्यकार्यकारी एण्डी जैसी इत्यस्य रणनीत्याः भागः अस्ति यत् मार्च २०२५ पर्यन्तं व्यक्तिगतयोगदानदातृणां प्रबन्धकानां च अनुपातं न्यूनातिन्यूनं १५% वर्धयित्वा परिचालनदक्षतां सुधारयितुम् अस्ति

अमेजन इत्यस्य विश्वस्य बृहत्तमः स्टार्टअपरूपेण स्थापनस्य लक्ष्यं कृत्वा तात्कालिकतायाः, उत्तरदायित्वस्य, शीघ्रनिर्णयस्य, साधनसंसाधनस्य, मितव्ययतायाः, सहकार्यस्य च भावः इति विशेषतां विद्यमानस्य संस्कृतिस्य संवर्धनस्य महत्त्वं जस्सी इत्यनेन बोधितम्।

प्रतिवेदने इदमपि उल्लेखितम् यत् जैस्सी इत्यनेन "नौकरशाही-विस्लब्लोअर-हॉटलाइन्" आरब्धा यत् कर्मचारिणः अनावश्यक-प्रक्रियाणां सूचनां दातुं शक्नुवन्ति येन तेषां कार्ये बाधा भवति

मोर्गन स्टैन्ले इत्यस्य अनुमानं यत् अमेजनस्य वैश्विकप्रबन्धकगणना प्रायः १०५,७७० तः प्रायः ९१,९३६ यावत् न्यूनीकर्तुं शक्यते, यत्र प्रतिप्रबन्धकस्य वार्षिकव्ययः २,००,००० डॉलरतः ३५०,००० डॉलरपर्यन्तं (वर्तमानकाले प्रायः १.४११ मिलियन डॉलरतः २.४७ मिलियन आरएमबीपर्यन्तं) भवति, एतेन २.१ अरब अमेरिकीडॉलर् रक्षितुं शक्यते प्रतिवर्षं ३.६ अरब अमेरिकीडॉलर् यावत् (वर्तमानं प्रायः १४.८१९ अरब आरएमबी तः २५.४०४ अरब आरएमबी यावत्), यत् २०२५ तमे वर्षे अमेजनस्य अपेक्षितस्य परिचालनलाभस्य प्रायः ३% तः ५% यावत् भवति

अमेजन इत्यनेन अद्यैव स्वस्य प्रबन्धनदलस्य विस्तारः कृतः इति स्वीकृतम्, कम्पनी अद्यापि परिच्छेदस्य स्पष्टयोजना न निर्दिष्टा इति च प्रतिवेदने उक्तम्। पुनर्गठनं परिचालनं सुव्यवस्थितं कर्तुं नौकरशाहीबाधां न्यूनीकर्तुं च विनिर्मितम् अस्ति, यत्र साक्षात् परिच्छेदस्य अपेक्षया पुनर्वितरणद्वारा प्रत्याशितदरपरिवर्तनानि प्राप्तुं क्षमता अस्ति

इदानीं अमेजन इत्यनेन आगामिवर्षस्य जनवरीमासे आरभ्य पूर्णकालिकरूपेण (सप्ताहे पञ्चदिनानि) कर्मचारिणः कार्यालयं प्रति प्रत्यागन्तुं योजनां घोषितवती।