2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् ६ दिनाङ्के techcrunch इत्यनेन शुक्रवासरे ज्ञापितं यत् यूरोपीयसङ्घस्य सर्वोच्चन्यायालयेन मेटा इत्यस्य आँकडाधारणनीतेः विरुद्धं गोपनीयतामुकदमस्य समर्थनं कृतम्, यत्र निर्णयः कृतः यत् फेसबुक इत्यादयः सामाजिकमाध्यममञ्चाः विज्ञापनार्थं उपयोक्तृदत्तांशस्य उपयोगं अनिश्चितकालं यावत् कर्तुं न शक्नुवन्ति। यूरोपीयसङ्घदेशे विज्ञापनराजस्वस्य उपरि निर्भराः सामाजिकमाध्यममञ्चाः कथं कार्यं कुर्वन्ति इति विषये अस्य निर्णयस्य प्रमुखाः प्रभावाः भवितुम् अर्हन्ति।
चित्र स्रोतः pexels
यूरोपीयसङ्घस्य सामान्यदत्तांशसंरक्षणविनियमेन (it home note: gdpr) आँकडा न्यूनतमीकरणस्य सिद्धान्तस्य अनुसरणं कर्तुं व्यक्तिगतदत्तांशस्य धारणसमयं सीमितं कर्तुं आवश्यकम् अस्ति यदि कश्चन कम्पनी gdpr इत्यस्य उल्लङ्घनं करोति तर्हि वार्षिकवैश्विकराजस्वस्य ४% पर्यन्तं दण्डं दातुं शक्नोति-मेटा इत्यस्य सन्दर्भे तस्याः कृते अरबौ डॉलरस्य दण्डः भवितुम् अर्हति, तथा च सा gdpr नियमानाम् उल्लङ्घनं कृतवती प्रौद्योगिकीकम्पनीषु अन्यतमा अभवत् नित्य अतिथि"।
मेटा न केवलं स्वस्य मञ्चे, अपितु लक्षितविज्ञापनसेवाविक्रयणार्थं कुकीज-सामाजिकप्लग-इन्-इत्यादीनां प्रौद्योगिकीनां माध्यमेन उपयोक्तृव्यवहारस्य अनुसरणं विश्लेषणं च कृत्वा राजस्वं जनयतिअतः यूरोपीयसङ्घस्य विपण्यां उपयोक्तृदत्तांशसङ्ग्रहणं निरन्तरं कर्तुं तस्य क्षमतायाः विषये यत्किमपि प्रतिबन्धं भवति तस्य प्रभावः तस्य राजस्वस्य उपरि भविष्यति ।
मेटा इत्यनेन गतवर्षे उक्तं यत् वैश्विकविज्ञापनराजस्वस्य प्रायः १०% भागः यूरोपीयसङ्घतः आगच्छति ।