2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house इत्यनेन ६ अक्टोबर् दिनाङ्के ज्ञापितं यत् अद्य विदेशीयमाध्यमानां videocardz इत्यस्य अनुसारं intel इत्यनेन पुष्टिः कृता यत् सः अग्रिमपीढीयाः panther lake प्रोसेसरं पञ्चमपीढीयाः npu (neural network processor) इत्यनेन सुसज्जितं करिष्यति, यस्य नाम एनपीयू५ इति
एआइ पीसी युगस्य विकासस्य अनुकूलतायै इन्टेल् इत्यनेन सम्प्रति मेटियोर् लेक् तथा लूनार् लेक् प्रोसेसर इत्येतयोः एनपीयू-इत्येतत् सुसज्जितम् अस्ति, परन्तु सम्प्रति केवलं किञ्चित् सरलं एआइ-कार्यं सम्भालितुं शक्नोति
समाचाराः वदन्ति यत् पैन्थर लेक् कोर अल्ट्रा ३०० इत्यस्य रूपेण पदार्पणं कर्तुं शक्नोति, यस्मिन् एनपीयू५ इति नूतनं एनपीयू दृश्यते । इदं intel core ultra प्रोसेसर श्रृङ्खलायां npu डिजाइनस्य तृतीयं प्रमुखं अद्यतनं भविष्यति, यत् meteor lake इत्यस्मिन् npu3 तथा lunar lake इत्यस्मिन् npu4 इत्यस्य अनन्तरं भवति ।
it home intel npu इत्यस्य प्रत्येकस्य पीढीयाः कार्यक्षमतां निम्नलिखितरूपेण प्रदाति (int8 computing performance):
npu3 – उल्का सरोवर – 11.5 tops
npu4 – चन्द्रसरोवरः – 48 tops
npu5 – पैन्थर सरोवर – ? tops इति
विदेशीयमाध्यमेन फोनोनिक्स् इत्यनेन अपि सूचितं यत् इन्टेल्-कर्मचारिभिः पुष्टिः कृता यत् पञ्चम-पीढीयाः एनपीयू आगामि-पैन्थर-लेक्-सीपीयू-मध्ये समाविष्टः भविष्यति ।