2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news on october 6. चतुर्थे स्थानीयसमये tech crunch इत्यस्य अनुसारं general motors इत्यस्य सॉफ्टवेयर-सेवा-इञ्जिनीयरिङ्गस्य वरिष्ठ-उपाध्यक्षः dave richardson इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् कम्पनी "यथा चालकानां वाहनचालनकाले मार्गे दृष्टिः स्थापयितुं आवश्यकता नास्ति"l3 स्तर स्वायत्त चालन प्रणाली।"
सम्प्रति अधिकांशकारकम्पनीभिः प्रयुक्तः स्वायत्तवाहनचालन (सहायता/बुद्धिमान् चालन) स्तरः l2 अस्ति, यस्य अर्थः अस्ति यत् केवलं आंशिकस्वचालनं प्राप्तुं शक्यते, तथा च चालकस्य अद्यापि सर्वदा मार्गस्य स्थितिषु ध्यानं दातुं आवश्यकता वर्तते उपर्युक्तः कार्यकारी अवदत् यत्, “gm super cruise इति उद्योगस्य अग्रणी l2 हस्तमुक्तवाहनप्रणाली अस्ति, परन्तु वयं l3 इत्यत्र उन्नयनार्थं प्रयत्नाः वर्धयामः येन भवान् शक्नोतिन पुनः मार्गं प्रेक्षमाणः. " " .
it home note: जनरल् मोटर्स् इत्यस्य विद्यमानः सुपर क्रूजः लिडार-नक्शा-आँकडानां, सटीक-जीपीएस-कैमराणां, रडार-संवेदकानां च सहकार्यस्य उपरि निर्भरं भवति यत् चालकः अग्रे पश्यति, मार्गस्य स्थितिं च अवलोकयति इति सुनिश्चित्य चालकस्य ध्याननिरीक्षण-प्रणाली अपि अस्ति वाहनचालनकाले । एकदा सक्रियः जातः चेत् सुपर क्रूजः स्वयमेव त्वरणं वा मन्दं वा कर्तुं शक्नोति यत् अग्रे स्थितस्य वाहनस्य सुरक्षितं दूरं स्थापयितुं शक्नोति, लेनस्थानं निर्वाहयितुं चालनं कर्तुं शक्नोति, मन्दतरवाहनानि अतिक्रमितुं स्वयमेव लेन् परिवर्तयितुं शक्नोति
कार्यकारिणी स्वायत्तवाहनव्यवस्थायाः नूतनसंस्करणस्य आधिकारिकप्रक्षेपणसमयं न प्रकटितवती, न च विशिष्टविकासप्रगतिः। “यदा वयं l3 स्वायत्तवाहनचालनं प्राप्नुमः तदा वयं महत्त्वपूर्णं माइलस्टोन् प्राप्नुमः अपि चउद्योगस्य परिदृश्यं परिवर्तयन्तु. कुञ्जी तु यदा पूर्णपरिपक्वतां प्राप्नोति, अतिशीघ्रं प्रक्षेपणेन उपयोक्तृणां विश्वासः व्ययः भवितुम् अर्हति । " " .
सः अवदत् यत्, "यदि व्यवस्था भवन्तं असहजं अनुभवति, सर्वदा सहसा स्वयमेव चालनविधानात् निर्गच्छति तर्हि एतत् १५ वर्षीयं बालकं मार्गे नेतुम् इव अस्ति यः अधुना एव चालनं शिक्षितवान् - भवन्तः सम्पूर्णतया आरामं कर्तुं न शक्नुवन्ति।