2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
याहू वित्तस्य अनुसारं ओपनएआई अलाभकारीसंस्थातः लाभार्थीकम्पनीरूपेण परिवर्तनं कर्तुं विचारयति यदि chatgpt विकासकः अनुमोदितः भवति तर्हि सः अधिकं स्टार्टअप कम्पनी इव भवितुम् अर्हति, तस्य वित्तीयसंसाधनं च अतीव प्रबलं भविष्यति माइक्रोसॉफ्ट ( msft ) इत्यस्य बहु लाभः भविष्यति।
कॉर्नेल् विश्वविद्यालयस्य ब्रूक्स स्कूल आफ् पब्लिक पॉलिसी इत्यस्य प्रौद्योगिकी नीतिसंस्थायाः निदेशिका सारा क्रेप्स् इत्यस्याः कथनमस्ति यत् - यत्किमपि कदमः ओपनएआइ इत्यस्य लाभप्रदतायां ध्यानं दातुं शक्नोति तत् कम्पनीयां माइक्रोसॉफ्टस्य निवेशाय लाभप्रदं भवितुम् अर्हति।
अन्यः पर्यवेक्षकः अवदत् यत् पुनर्विन्यस्तव्यापारसंरचनायाः कारणात् माइक्रोसॉफ्ट् इत्यस्मै पूर्वमेव उदारलाभटोप्स् पुनः वार्तायां स्थापयितुं अवसरः भविष्यति तथा च ओपनएआइ इत्यनेन निर्मितस्य सामान्यकृत्रिमबुद्धेः (gai) विषये माइक्रोसॉफ्टस्य रुचिं नकारयति इति खण्डं समाप्तं करिष्यति।
लॉस एन्जल्स-नगरस्य कैलिफोर्निया-विश्वविद्यालये लोवेल् मिल्केन्-केन्द्रस्य परोपकार-अलाभकारी-केन्द्रस्य संस्थापक-कार्यकारीनिदेशिका रोज् चान्-लूई-इत्यनेन उक्तं यत् - ओपनए-आइ-इत्यनेन स्पष्टं कृतम् यत् अलाभकारी-संस्थानां नियन्त्रणं न भविष्यति, अतः तस्य अर्थः भवितुम् अर्हति यत् माइक्रोसॉफ्ट-इत्यस्य अन्येषां निवेशकानां च नियन्त्रणं भविष्यति openai इत्यस्य उपरि अधिकं नियन्त्रणं व्यवहारस्य अधिकं वचनम् अस्ति।
तथापि,माइक्रोसॉफ्ट् इत्यस्य अपि सम्भाव्यबाधाः सन्ति यतः ओपनएइ स्वस्य परोपकारीजालं पातुं प्रयतते ।
openai इत्यस्य विशालं मूल्याङ्कनं, लाभार्थं सहायककम्पनीनां चक्रव्यूहः, सम्भाव्यतया जोखिमपूर्णप्रौद्योगिकी च तस्य लाभार्थरूपान्तरणं कानूनीरूपेण सार्वजनिकरूपेण च जटिलं करोति तथा च नियामकानाम् विरोधं आकर्षितुं शक्नोति।
openai निवेशकाः तथापि विशालं उल्टावस्थां पश्यन्ति। बुधवासरे कम्पनी स्वस्य नवीनतमवित्तपोषणपरिक्रमे प्रायः ६.६ अब्ज डॉलरं संग्रहितवती इति घोषितवती, यत्र सैम आल्ट्मैन् इत्यनेन समर्थितस्य कम्पनीयाः मूल्यं १५७ अब्ज डॉलर इति कृतम् परन्तु एतत् मूल्याङ्कनं openai लाभार्थी संस्था भवितुम् अर्हति वा इति बहुधा निर्भरं भवति ।
परिवर्तनस्य भ्रामरी
openai परिवर्तनस्य चक्रवातस्य मध्ये अस्ति।
कम्पनी कार्यकारीप्रस्थानस्य वधं अनुभवति, अद्यतनतया मुख्यप्रौद्योगिकीपदाधिकारिणः मीरा मुरातिः। कम्पनी गूगल (goog, googl), अमेजन (amzn) समर्थित एन्थ्रोपिक् इत्यादिभ्यः प्रतिद्वन्द्वीभ्यः अपि कठोरप्रतिस्पर्धायाः सामनां करोति ।
लाभार्थसंरचनारूपेण पुनः वर्गीकरणं openai कृते अन्यत् प्रमुखं परिवर्तनं भविष्यति, प्रायः एकदशकपूर्वं तस्य स्थापनायाः मार्गं अपेण्डिंग्।
कम्पनीयाः स्थापना २०१५ तमे वर्षे openai inc.
openai इत्यस्य निगमनप्रमाणपत्रे तस्य संगठनात्मकदस्तावेजेषु उक्तं यत् कम्पनी जनस्य हिताय स्वप्रौद्योगिकीम् मुक्तस्रोतं स्थापयितुं प्रतिबद्धा कस्यचित् निजीलाभार्थं न निर्मितवती
तत् २०१९ तमे वर्षे परिवर्तनं जातम्, यदा ओपनएआइ-सङ्घस्य मुख्याधिकारी सैम आल्ट्मैन् तस्य दलेन सह बहिः उद्यमपुञ्जं संग्रहीतुं लाभाय सहायककम्पनीं निर्मितवती, यत्र माइक्रोसॉफ्ट-संस्थायाः अरब-अरब-रूप्यकाणि अपि सन्ति
अत्र कथं संरचितम् अस्ति: लाभार्थी सहायककम्पनी, तकनीकीरूपेण openai कर्मचारिभिः निवेशकैः च स्वामित्वं धारयन्तः कम्पनीयाः स्वामित्वं धारयति, अलाभकारीसंस्थायाः तस्य निदेशकमण्डलेन च नियन्त्रिता एव तिष्ठति, यदा तु तस्य बृहत्तमस्य समर्थकस्य (microsoft) बोर्डस्य आसनानि वा मतदानस्य अधिकारः वा नास्ति
व्यापारस्य एतयोः भागयोः मध्ये निहितः तनावः २०२३ तमे वर्षे कटुः बोर्डरूम-सङ्घर्षं जनयति स्म, यदा आल्ट्मैन् बोर्डेन निष्कासितः, पञ्चदिनानन्तरं पुनः नियुक्तः च
ततः परं माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्य संचालकमण्डले मतदानरहितपर्यवेक्षकपीठं गृहीतम्, परन्तु अस्मिन् वर्षे ओपनएआइ, माइक्रोसॉफ्ट इत्येतयोः द्वयोः अपि नियामकपरीक्षायाः अधिकता अभवत् इति कारणतः तत् आसनं त्यक्तवान्
विद्यमानसंरचनानां लम्बितस्य विचारेण अमेरिकी-यूरोपीय-नियामकानाम् रुचिः उत्पन्ना अस्ति तथा च वैज्ञानिकव्यापारनेतृणां मध्ये वैचारिकविभाजनं वर्धितम्, ये चेतयन्ति यत् ओपनएआइ-द्वारा विकसिताः सदृशाः यन्त्रशिक्षणप्रौद्योगिकीः जनसामान्यं प्रति उपलभ्यन्ते इति
तेषां मतं यत् एषा प्रौद्योगिक्याः मानवतायाः कृते अस्तित्वस्य खतरा वर्तते अतः सार्वजनिकपरीक्षायै मुक्तरूपेण तस्य संचालनं कर्तव्यम्।
openai तथा microsoft इत्येतयोः अपि अमेरिकीसङ्घीयव्यापारआयोगेन प्रचलितस्य अन्वेषणस्य भागः अस्ति, यस्य चिन्ता अस्ति यत् ai मार्केट् एकीकरणं नवीनतां विकृतं करोति, निष्पक्षप्रतिस्पर्धां च क्षीणं करोति।
तदतिरिक्तं बहवः जनाः ओपनएआइ-व्यापारसंरचनायाः वैधानिकतायाः अन्वेषणार्थं कैलिफोर्निया-महान्यायिकं आह्वयन्ति । एकः आह्वानः एलोन् मस्क इत्यस्य आसीत्, यः आल्ट्मैन् इत्यनेन सह ओपनएआइ इत्यस्य सह-संस्थापकः आसीत् । सः ओपनएआइ, आल्ट्मैन्, २१ ओपनएआइ सहायककम्पनीषु मुकदमान् अकरोत् ।
मस्कः अवदत् यत् प्रतिवादीः धोखाधड़ीपूर्वकं प्रतिज्ञां कृतवन्तः यत् सः ओपनएआइ इत्यस्मिन् निवेशं कृतवान् १ कोटि डॉलरं जनहिताय उपयुज्यते इति।
यतो हि ओपनएआइ इत्यस्मै धर्मार्थसङ्गठनरूपेण करमुक्ततायाः स्थितिः प्रदत्ता अस्ति, अतः तस्य संक्रमणं लाभार्थीसंस्थायां irs इत्यस्य ध्यानमपि आकर्षितुं शक्नोति ।
"किं ते न्याय्यं विपण्यमूल्यं प्राप्नुवन्ति?"
एकः अज्ञातः प्रश्नः अस्ति यत् माइक्रोसॉफ्ट् स्वनिवेशात् प्रत्यक्षतया कियत्पर्यन्तं लाभं प्राप्तुं शक्नोति इति।
विधिना अलाभकारीसंस्थाः केवलं स्वस्य उक्तदानप्रयोजनार्थं स्वसम्पत्त्याः उपयोगं कर्तुं अर्हन्ति । openai इत्यस्य सर्वाणि सहायककम्पनयः सहितं सम्पत्तिः उचितविपण्यमूल्यात् न्यूनतया न विक्रीयते ।
एनईओ लीगल ग्रुप् इत्यस्य प्रमुखः जीन ताकागी इत्यनेन उक्तं यत् नियामकाः यस्य प्रश्नस्य पुष्टिं कर्तुम् इच्छन्ति सः अस्ति यत् तस्मिन् समये तेषां सम्पत्तिस्य उचितं विपण्यमूल्यं प्राप्तम् वा इति।
चान् लुई इत्यनेन अजोडत् यत् नियामकाः ओपनएआइ इत्यस्य अवशिष्टव्याजसहितं स्वसम्पत्त्याः यथार्थमूल्यांकनं कर्तुं प्रवृत्ताः भविष्यन्ति। सा शङ्कते यत् सा संख्या openai इत्यस्य नवीनतममूल्याङ्कनं अतिक्रमितुं शक्नोति।
"अहं मन्ये सम्भवतः सर्वाधिकं संवेदनशीलः विषयः अस्ति यत् ते कथं अलाभकारीभ्यः नियन्त्रणं हरन्ति" इति सा अवदत्। "मम विचारेण पुनर्गठनसङ्घर्षान् परिहरितुं तेषां सर्वोत्तमः उपायः अस्ति यत् अलाभकारीसंस्थाभ्यः पर्याप्तं क्षतिपूर्तिं दातव्यम्" इति चेन् लु अवदत् ।
"अहं मन्ये यत् एषः एव सर्वोत्तमः उपायः अस्ति यत् जनसमूहं, राज्यं, irs च स्वपक्षे स्थापयितुं शक्यते।"
परिवर्तनस्य भागरूपेण ओपनएआइ सार्वजनिकलाभनिगमरूपेण पञ्जीकरणं करिष्यति इति अपेक्षा अस्ति ।
रिक् अलेक्जेण्डर् नामकः दिग्गजः निगमसंरचनावकीलः, शेयरहोल्डर्स् कलेक्टिव् इत्यस्य संस्थापकः च अवदत् यत् संस्थाः पारम्परिकनिगमाः इव सन्ति किन्तु सद्कारणानां कृते अधिकं स्वतन्त्रतया उपयोक्तुं शक्यन्ते।
"इयं अनुमतसंरचना अस्ति" इति अलेक्जेण्डर् अवदत् ।
अन्येषु जनलाभनिगमेषु एलोन् मस्कस्य xai, warby parker (wrby), allbirds (bird), lemonade (lmnd) तथा etsy (etsy) च सन्ति ।
मस्कस्य xai इत्यस्य सफलतायाः आधारेण openai इत्यनेन अस्य परिवर्तनस्य महत् लाभः भवितुम् अर्हति । अस्मिन् वर्षे मेमासे xai इत्यनेन ६ अर्ब डॉलरं संग्रहितम् ।
एतादृशं परिवर्तनं निवेशकानां बहु रुचिं शीघ्रमेव जनयितुं शक्नोति इति क्रेप्स् अवदत् । "एषः पूंजी-प्रधानः उद्योगः अस्ति, अतः निवेशं आकर्षयितुं openai यत्किमपि करोति तत् सकारात्मकप्रतिक्रियापाशरूपेण कार्यं करिष्यति, तस्य लाभं च त्वरितं करिष्यति।"