2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कैप्शन : मस्कः प्रचारसभायां ट्रम्पं आलिंगितवान्
ifeng.com technology news बीजिंगसमये, अक्टोबर् ६ दिनाङ्के, शनिवासरे अमेरिकादेशे स्थानीयसमये अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः प्रचारसभां कर्तुं पेन्सिल्वेनियादेशस्य बटलर्नगरं प्रत्यागतवान्। अस्मिन् वर्षे जुलैमासे सः अत्र हत्यायाः प्रयासं प्राप्नोत् । अस्मिन् समये ट्रम्पः विश्वस्य सर्वाधिकधनवान् पुरुषः टेस्ला-सङ्घस्य मुख्यकार्यकारी च एलोन् मस्क् इत्यस्मै मतदानस्य प्रचारार्थं साहाय्यं कर्तुं आमन्त्रितवान् ।
"दुःखदघटनानां हृदयपीडायाश्च अनन्तरं अहं पेन्सिल्वेनिया-देशस्य जनानां कृते अमेरिका-देशस्य जनानां च कृते सरल-सन्देशेन सह प्रत्यागच्छामि" इति ट्रम्पः शनिवासरे समर्थकान् अवदत् यत् "अस्माकं अभियानं विजयस्य पूर्वस्मात् अपि समीपे अस्ति ” इति
तदनन्तरं ९.ट्रम्पः मस्कं मञ्चे आमन्त्रयन् "यथार्थतः महान् वयस्कः" इति उक्तवान् ।"अस्माकं जीवनस्य महत्त्वपूर्णं निर्वाचनम् अस्ति" इति मस्कः ट्रम्पेन सह प्रथमं प्रचारं कृतवान्
निर्वाचनदिनात् केवलं एकमासः अवशिष्टः अस्ति, तदा ट्रम्पः वर्तमानस्य उपराष्ट्रपतिः हैरिस् च व्हाइट हाउसस्य दौडं ग्रीव-कण्ठौ स्तः।ट्रम्पः पेन्सिल्वेनिया-नगरे, प्रमुखे स्विंग्-राज्ये, पूर्वमेव दिवसान् यावत् स्वस्य उपस्थिति-प्रचारं कुर्वन् आसीत् । यदि वयं पेन्सिल्वेनिया-देशे विजयं प्राप्नुमः तर्हि सम्पूर्णं निर्वाचनं जिगीषामः इति ट्रम्पः शनिवासरे अवदत्।
मस्कस्य कृते तस्य राजनैतिकप्रचारस्य उच्चतमः क्षणः आसीत् ।सः बहुवर्षेभ्यः राजनीतिषु न्यूनतां धारयति, परन्तु २०२४ तमे वर्षे अमेरिकीनिर्वाचने सः ट्रम्पस्य महत्त्वपूर्णः समर्थकः अभवत् । मेमासे मस्कः ट्रम्पसमर्थकं सुपर पीएसी इति संस्थां निर्मितवान्, बटलरस्य हत्यायाः प्रयासस्य घण्टाभिः अनन्तरं सार्वजनिकरूपेण ट्रम्पस्य समर्थनं च कृतवान् । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।