समाचारं

जर्मन-वाहन-उद्योग-सङ्घः २०२४ तमे वर्षे विद्युत्-वाहन-विक्रयस्य पूर्वानुमानं न्यूनीकरोति यतः विक्रयः निरन्तरं न्यूनः भवति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on october 6, रायटर इत्यस्य अनुसारं जर्मन-वाहन-उद्योग-सङ्घः (vda) शुक्रवासरे स्थानीयसमये स्वस्य वार्षिक-विद्युत्-वाहन-विक्रय-पूर्वसूचनं न्यूनीकृतवान्, यतः आँकडानां ज्ञातं यत् प्रथम-नव-मासेषु विद्युत्-वाहनानां विक्रयः वर्ष- 20% न्यूनः अभवत् on-year इति ।

अधुना वीडीए इत्यस्य अपेक्षा अस्ति यत् विद्युत्कारानाम् प्लग्-इन्-हाइब्रिड्-वाहनानां च विक्रयः २१% न्यूनीभूय ५५१,००० वाहनानां कृते भविष्यति, यदा पूर्वं ५७८,००० वाहनानां कृते १७% न्यूनता भविष्यति इति पूर्वानुमानं कृतम् आसीत्

शुद्धविद्युत्वाहनविक्रये अपेक्षितापेक्षया अधिकं न्यूनता अस्य क्षयस्य मुख्यकारणम् आसीत् । गतवर्षे जर्मनी-सर्वकारेण निगम-कार-क्रयण-अनुदानस्य आकस्मिक-रद्दीकरणस्य कारणात्, गतवर्षस्य तस्मिन् एव काले उच्च-आधारस्य च कारणेन अस्मिन् वर्षे विक्रय-मन्दता अधिका स्पष्टा अभवत् शुद्धविद्युत्वाहनानां विशिष्टं वीडीए वार्षिकविक्रये २९% न्यूनतां प्राप्स्यति इति अपेक्षां करोति, यत् पूर्वं २५% इति पूर्वानुमानात् अधिकम् अस्ति ।

यूरोपे विद्युत्वाहनानां माङ्गल्यं मन्दं वर्तते । उपभोक्तारः सस्तानां मॉडलानां अपेक्षां कुर्वन्ति, यदा तु चार्जिंग् आधारभूतसंरचना समयात् पृष्ठतः अस्ति ।

जर्मनीदेशस्य संघीयवाहनप्रशासनस्य केबीए इत्यस्य पूर्वानुमानस्य अनुसारं २०२४ तमे वर्षे जर्मनीदेशे विद्युत्वाहनानां प्रवेशस्य दरः अद्यापि न्यूनः भविष्यति । तेषु शुद्धविद्युत्वाहनानि कुलवाहनसङ्ख्यायाः प्रायः ३% भागं धारयन्ति, प्लग-इन् संकरवाहनानि च प्रायः २% भागं धारयन्ति ।

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं जर्मनीदेशस्य बृहत्तमेन परिवहनसङ्घेन जर्मन-आटोमोबाइल-क्लब-इत्यनेन चतुर्थे स्थानीयसमये प्रकाशितेन नवीनतम-मतदान-मतदान-परिणामेषु ज्ञातं यत् चीनीय-ब्राण्ड्-कारानाम् व्यय-प्रभावशीलता जर्मन-उपभोक्तृभ्यः अतीव आकर्षकम् अस्ति यदि शुद्धं विद्युत्वाहनं अस्ति तर्हि ८०% यावत् जनाः प्रबलं रुचिं दर्शितवन्तः ।

चीनीयविद्युत्वाहनानां उपरि पञ्चवर्षीयं प्रतिकारशुल्कं आरोपयितुं यूरोपीयसङ्घः मतदानं करोति। यूरोपीय आयोगेन प्रकाशितेन वक्तव्ये ज्ञातं यत् चीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावः मतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तवान्।

जर्मनीदेशस्य संघीयवित्तमन्त्री लिण्ड्नर् इत्यनेन चेतावनी दत्ता यत् व्यापारनीतिविवादाः तीव्राः भवितुम् अर्हन्ति इति।सः अवदत् यत् यद्यपि मतदानं जातम् तथापि वॉन् डेर् लेयेन् इत्यस्य नेतृत्वे यूरोपीय-आयोगेन व्यापार-सङ्घर्षः न प्रवर्तनीयः - "अस्माभिः वार्ता-माध्यमेन समाधानं अन्वेष्टव्यम्" इति

जर्मनव्यापारमण्डलैः अपि अतिरिक्तकरं परिहरितुं वार्तायां आह्वानं कृतम् अस्ति । जर्मन-उद्योगस्य संघः, जर्मन-वाहन-उद्योगस्य संघः, अनेके जर्मन-कारनिर्मातारः च चेतावनीम् अददुः यत् अतिरिक्तकरस्य जर्मन-अर्थव्यवस्थायां नकारात्मकः प्रभावः भविष्यति इति