समाचारं

शङ्घाई स्टॉक सूचकाङ्कः ५ दिवसेषु ५०० अंकाः! उदयमानं विपण्यं कथं न त्यक्तव्यम् ? जॉन् टेम्पल्टनः एतत् अवदत्...

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदिवसात् पूर्वं पञ्चव्यापारदिनेषु शङ्घाई-समष्टिसूचकाङ्कः ५०० बिन्दुभ्यः अधिकेन तीव्ररूपेण वर्धितः, पुनः ३३०० अंकं प्राप्तवान्, विगतवर्षे नष्टं भूमिं शीघ्रमेव पुनः प्राप्तवान्

कीदृशः निवेशकः एतत् वर्धमानं विपण्यं न त्यक्त्वा दीर्घकालीननिवेशे "उत्तमयुक्तयः" पुनः पुनः न करिष्यति?

जॉन् टेम्पल्टनस्य "२० शताब्द्याः महान् स्टॉकनिवेशकानां मध्ये एकः" इति मीडियाद्वारा प्रशंसितः । सः १९३९ तमे वर्षे सेप्टेम्बरमासे अमेरिकी-शेयर-बजारस्य तलस्थानं प्राप्तवान्, ततः परं चतुर्वर्षेषु स्वस्य लाभं त्रिगुणं कृतवान् । यदि कश्चन निवेशकः १९५४ तमे वर्षे टेम्पल्टन-संस्थायाः कोषस्य स्थापनायां १०,००० अमेरिकी-डॉलर्-रूप्यकाणि निवेशितवती स्यात् तर्हि १९९२ तमे वर्षे टेम्पल्टन-संस्थायाः सेवानिवृत्तिपर्यन्तं तस्य वृद्धिः २० लक्ष-अमेरिकीय-डॉलर्-पर्यन्तं स्यात्, यस्य वार्षिक-प्रतिफल-दरः १४.५% आसीत्, यत् औसतेन ३.७% विपण्य-दरेण अधिकं प्रदर्शनं कृतवान् । .

स्वस्य निवेशस्य अनुभवस्य सारांशं दत्त्वा टेम्पलटनः अवदत् यत् भाग्यस्य मुख्यतत्त्वानि सन्ति परिश्रमः, सावधानीपूर्वकं योजना च, तथैव भाग्यं तेषां भवति ये "किञ्चित् अधिकं परिश्रमं कुर्वन्ति" इति कष्टानि कष्टानि च दीर्घरात्रौ यावत् परिश्रमं कुर्वन्ति इति अर्थः, अपि च कदापि नियुक्तिं न त्यजन्ति, रेलयानं वा न त्यजन्ति इति अपि अर्थः ।

स्वस्य भाग्यं सृजतु

टेम्पलटनः १९३९ तमे वर्षे सितम्बरमासे अमेरिकी-शेयर-बजारस्य तलभागे अभवत् ।तस्मिन् समये न्यूयॉर्क-नगरे अन्येषु अमेरिकी-शेयर-एक्सचेंजेषु १००-तमेभ्यः अधिकेभ्यः कम्पनीनां शेयर-मूल्यानि १ डॉलर-तः न्यूनानि अभवन्, यः तदा केवलं २६ वर्षीयः आसीत् तस्य प्रमुखात् धनं मया प्रत्येकस्य स्टॉकस्य १०,००० डॉलरं १०० डॉलरं क्रीतवन्।

प्रायः चतुर्वर्षेभ्यः अनन्तरं टेम्पल्टनः स्वस्य सर्वाणि भागानि विक्रीतवान्, तस्य मूलं १०,००० डॉलरस्य मूलधनं ४०,००० डॉलरं यावत् वर्धितम् आसीत् ।

तथापि अधिकांशजनैः भाग्यपर्यन्तं एतत् चॉकं कृतम् स्यात् । परन्तु वस्तुतः टेम्पल्टनस्य उदारता परिश्रमस्य, सावधानीपूर्वकं योजनायाः च कारणेन अभवत् ।

वर्षद्वयात् पूर्वमेव टेम्पल्टनः $१ तः न्यूनस्य शेयरमूल्येन स्टॉक्स् विषये व्यापकं विश्लेषणं शोधं च कृतवान् आसीत् सः अवाप्तवान् यत् यावत् एतेषां कम्पनीनां प्रदर्शनं पूर्ववत् एव भवति तावत् तेषां हानिः सम्भावना नास्ति money secondly, he paid attention to युद्धकाले विविधवस्तूनाम् आग्रहः अतीव प्रबलः अस्ति, अकुशलकम्पनयः अपि तस्मात् लाभं प्राप्तुं शक्नुवन्ति यद्यपि अमेरिकादेशः अद्यापि युद्धे भागं न गृहीतवान्, तथापि तत् मन्यते अमेरिकादेशः स्वसहयोगिनां समर्थनं करिष्यति, शीघ्रं विजयं प्राप्तुं परोक्षरूपेण युद्धे भागं ग्रहीतुं शक्नोति ।

टेम्पल्टनः अवदत्- "बहवः जनाः मन्यन्ते यत् सौभाग्यं पूर्णतया मुद्रां क्षेपणेन एव निर्धारितं भवति। अवश्यं सर्वं यदृच्छया सम्बद्धं भवति, परन्तु सदैव तदा एव भवति यदा भवन्तः परिश्रमं कुर्वन्ति। पर्याप्तसज्जतां विना, परिश्रमं विना भाग्यं केवलं विषयः एव भवति यदृच्छया इति ।

वस्तुतः भाग्यं सर्वैः सम्भाव्यविकल्पैः निर्मितं भवति, सदैव सज्जाः भवन्तु, गृहकार्यं कृतवन्तः इति सुनिश्चितं कुर्वन्तु, तथा च परिणामः भवतः प्रयत्नस्य योग्यः इति सुनिश्चितं कुर्वन्तु।

अधिकं परिश्रमं कुर्वन्तु

टेम्पलटनः अवाप्तवान् यत् मध्यमसिद्धियुक्तैः जनानां स्वेदस्य परिमाणे महती उपलब्धियुक्तैः जनानां च स्वेदस्य परिमाणे प्रायः कोऽपि अन्तरः नासीत् "किञ्चित् अधिकं" इत्यत्र । परन्तु उपलब्धिस्तरस्य परिणामस्य गुणवत्तायाः च दृष्ट्या परिणामेषु बहुविधता आसीत् ।

निवेशसल्लाहकारत्वेन टेम्पलटनेन ज्ञातं यत् प्रत्येकस्य वस्तुनः न्यूनतमलाभस्य निर्मातारं अन्वेष्टुं सहस्राणि कम्पनीनां माध्यमेन अन्वेषणं सफलतमनिवेशान् अन्वेष्टुं भवता स्वस्य विद्यमानं शोधं अवगन्तुं सूचनानां विश्लेषणं च करणीयम् आसीत् यदि भवान् आँकडानां संग्रहणं कर्तुं न शक्नोति तर्हि भवान् काः कम्पनयः समृद्धाः भविष्यन्ति, काः कम्पनयः मन्दतायाः मध्ये जीविष्यन्ति, काः कम्पनयः उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदास्यन्ति इति उत्तमं मूल्याङ्कनं कर्तुं न शक्नोति। एतादृशी सूचना प्राप्तुं सावधानीपूर्वकं पूर्वनियोजनेन सह मिलित्वा "अतिरिक्तं माइलं गच्छतु" इति विश्वासस्य पालनम् आवश्यकम् अस्ति ।

"कठिनतरं कार्यं कुर्वन्तु" इति कार्यवृत्तिः स्थापयितुं प्रवर्धयितुं च टेम्पलटनेन ३० वर्षाणाम् अधिकं कालपर्यन्तं उद्योगवेतनस्तरात् २०% अधिकं स्वकर्मचारिभ्यः वेतनं दत्तम् अस्ति टेम्पलटनः निश्चितरूपेण सूचितवान् यत् एतत् दयालुतायाः बहिः नासीत् इति सः मन्यते स्म यत् यावत्कालं यावत् वेतनं साधारणस्तरात् २०% अधिकं भवति तावत् भवन्तः क्रमेण उत्तमं दलं निर्मातुं शक्नुवन्ति २०% अधिकं धनं व्यययित्वा दलस्य कार्यक्षमतां वर्धयिष्यति ५०% ।

यत्नशीलाः मितव्ययी च भवन्तु, उत्तमनिवेशस्य अवसरस्य प्रतीक्षां कुर्वन्तु

टेम्पल्टनः मितव्ययतायाः विषये डिकेन्सस्य मतानाम् उद्धरणं कर्तुं प्रीतिमान् आसीत् यत् "यदि वार्षिकं आयं २० पाउण्ड्, वार्षिकव्ययः च केवलं नवदशपाउण्ड्, नवदशशिलिंग्, षट् पेन्स् च भवति तर्हि परिणामः सुखम् एव भवति; यदि वार्षिकं आयं २० पाउण्ड् भवति, परन्तु वार्षिकं भवति व्ययः पाउण्ड्-रूप्यकेषु £२० ६p भवति, ततः परिणामः दुःखदः भवति” इति ।

१९२९ तमे वर्षे आर्थिकसंकटस्य अनन्तरं मितव्ययता जीवनमरणयोः विषयः अभवत् । १९३० तमे दशके जीवनेन एकं वस्तु पूर्णतया प्रदर्शितम् यत् यदि भवान् जीवितुं समृद्धिं च इच्छति तर्हि भवान् बुद्धिपूर्वकं सञ्चयं निवेशं च कर्तुं अर्हति । उत्तमनिवेशार्थं धनस्य रक्षणं सफलतायाः सुरक्षायाश्च आधारः भवति ।

तस्मिन् समये टेम्पलटनः तस्य पत्नी च सर्वदा स्वस्य आयस्य ५०% भागं रक्षितुं आग्रहं कुर्वन्ति स्म, एतत् कार्यं सुलभं नासीत्, भविष्यस्य कृते इच्छाशक्तिः, धैर्यं, उत्तरदायित्वं च आवश्यकम् आसीत्

युवावस्थायां टेम्पल्टनः कृषकाणां धनसंरक्षणविषये बहु किमपि ज्ञातवान् । सः तान् सम्यक् सावधानतया अवलोकयति स्म। अधिकांशजनानां गहनक्लेशः ऋणभारितः भवति, ये जनाः निश्चिन्ताजीवनं यापयन्ति तेषां ऋणभारः न भवति । यदा मन्दता अभवत् तदा ऋणमुक्ताः कृषकाः स्वस्य उपभोगं न्यूनीकर्तुं समर्थाः अभवन्, स्वभूमिहानिभयं विना स्वकृषिक्षेत्रेषु जीवनयापनं च निरन्तरं कर्तुं समर्थाः अभवन् परन्तु ये धनं ऋणं गृहीतवन्तः तेषां ऋणानि उच्छ्रितानि इति ज्ञातवन्तः, अन्ते बहवः जनाः स्वभूमिं ऋणं परिशोधयितुं उपयुज्यन्ते स्म, स्वभूमिं, निवासस्थानं अपि नष्टवन्तः

टेम्पल्टनः टेनेसी-कृषकात् ज्ञाताः सिद्धान्ताः शेयर-बजारे अपि समानरूपेण प्रवर्तन्ते । अत्यधिकाः जनाः मार्जिने स्टॉक् क्रीणन्ति, यदा च स्टॉक् मूल्यं पतति तदा तेषां कृते मार्जिनं टॉप अप कर्तुं अतिरिक्तं धनं नास्ति, स्टॉक् दलालानां कृते स्वस्थानं बन्दं कर्तव्यं भवति अवश्यं तेषां भागाः गलतसमये विक्रेतुं बाध्यन्ते स्म, यदा स्टॉकमूल्यं तस्य यथार्थमूल्यात् बहु न्यूनम् आसीत् । परन्तु ये ऋणमुक्ताः आसन्, मार्जिने स्टॉक् क्रेतुं न अस्वीकृतवन्तः ते मन्दतां अक्षतरूपेण सहन्ते स्म, तेषां स्थायिक्षतिः अपि न अभवत् । एतेन पुनः ज्ञायते यत् मितव्ययता कष्टानां निवारकं भवति, मितव्ययता च सफलतायाः मार्गं प्रशस्तं करोति ।

धनस्य सम्यक्-अनुचित-उपयोगस्य विषये टेम्पल्टनस्य पाठाः सम्पूर्णतया ताभ्यां मूलभूत-आर्थिक-क्रियाकलापैः न आगच्छन्ति । सः बेन्जामिन फ्रेंक्लिन्, जॉन् रॉक्फेलर इत्यादीनां जीवनस्य अपि अध्ययनं, अध्ययनं च कृतवान् । धनस्य विषये रॉकफेलरस्य वचनं टेम्पल्टनस्य मनसि गभीरं प्रतिध्वनितम् आसीत् यत् “सच्चः कोटिपतिः भवितुम् धनं धनं प्राप्तुं भवतः तुलने व्यक्तिगतकार्येण अर्जितं धनं अत्यल्पम् अस्ति ”

"अन्येभ्यः धनं न ऋणं कुर्वन्तु, अन्येभ्यः धनं न ऋणं ददातु। यदि भवन्तः तत् ऋणं ददति तर्हि भवन्तः प्रायः धनं जनानां च हानिम् अनुभविष्यन्ति। तत् ऋणं गृहीत्वा भवन्तः यत्नशीलाः, मितव्ययी च भवितुम् विस्मरन्ति टेम्पलटनस्य कृते महत्त्वं, सः च एतेषां सिद्धान्तानां सर्वदा पालनम् अकरोत् । अवलोकनेन, शिक्षणेन च टेम्पल्टनः भौतिकरूपेण बौद्धिकरूपेण च महतीं सफलतां प्राप्तवान् ।

संक्षेपेण, टेम्पलटनः दीर्घकालीन उत्कृष्टसफलतायाः कारणं "विश्वासः" इति वदति ।सफलनिवेशः व्यक्तिस्य जीवनस्य ब्रह्माण्डस्य च समग्रसम्बन्धस्य उत्पादः भवति परिश्रमः, परिश्रमः, भुक्तिं दातुं इच्छा, आशावादः च निवेश सफलता।

(अयं लेखः "टेम्पल्टनस्य स्वर्णनियमः" इत्यस्मात् उद्धृतः अस्ति, लेखकः: जॉन् मैक्स टेम्पल्टनः, जेम्स् एलिसनः, अनुवादकः: यिंग शाओकुआन्, सु झिमिन् इत्यादयः)