2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अक्टोबर् ६ दिनाङ्के ज्ञापितं यत् ताइवानस्य मीडिया डिजिटाइम्स् इत्यस्य अनुसारं पीसी आपूर्तिशृङ्खलायाः सूचना बहिः आगता यत् एचपी अक्टोबर् मासे ताइवान, चीनदेशे जनशक्तिसमायोजनं द्वयोः बैचयोः करिष्यति इति।
समाचारानुसारम् अस्मिन् जनशक्तिसमायोजनेअनुसंधानविकास-एकके २० तः ३० जनानां परिच्छेदः अभवत्, एचपी इत्यस्य उपाध्यक्षः वरिष्ठप्रबन्धनं च परिवर्तयिष्यते, यत् अनुसंधानविकासदले प्रथमं बृहत्-परिमाणं कार्यं भवति ।
एचपी इत्यनेन २०२४ तमस्य वर्षस्य वित्तवर्षस्य तृतीयवित्तत्रैमासिकस्य वित्तीयप्रतिवेदनस्य घोषणां कृत्वा २०२४ तमस्य वर्षस्य जुलैमासस्य ३१ दिनाङ्कपर्यन्तं २८ अगस्तदिनाङ्के १३.५ अरब अमेरिकीडॉलर् (it home note: वर्तमानकाले प्रायः ९५.२५ अरब युआन्) शुद्धार्जनं प्राप्तम्, यत् तृतीयं बृहत्तमम् अस्ति त्रैमासिकं वित्तवर्षस्य 2023 इत्यस्य तुलने त्रैमासिकवृद्धिः 2.4% आसीत् ।
परन्तु २०२४ वित्तवर्षस्य तृतीयत्रिमासे एचपी इत्यस्य परिचालनलाभमार्जिनं ७% आसीत्, यत् पूर्ववित्तवर्षस्य समानकालस्य अपेक्षया ०.२ प्रतिशताङ्कं न्यूनम् अस्ति तदतिरिक्तं २०२४ वित्तवर्षस्य तृतीयत्रिमासे एचपी इत्यस्य शुद्धलाभः ६० कोटि अमेरिकीडॉलर् आसीत् (वर्तमानं प्रायः ४.२३३ अरब युआन्) आरएमबी), अपि वर्षे वर्षे १६% न्यूनीकृतम् ।