2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी होम इत्यनेन ६ अक्टोबर् दिनाङ्के ज्ञापितं यत् हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-द्वारा प्रकटित-आँकडानां अनुसारं एक्सपेङ्ग-मोटर्स्-संस्थायाः जेपी-मोर्गन-संस्थायाः ३० सितम्बर्-दिनाङ्के प्रति-शेयरस्य औसतमूल्येन ५२.६३१२ हाङ्गकाङ्ग-डॉलर्-मूल्येन प्रायः १२.१५ मिलियन-भागाः प्राप्ताःअत्र निवेशः प्रायः ६३९ मिलियन हॉगकॉग डॉलर अस्ति(it house note: सम्प्रति प्रायः rmb 578 मिलियन)।
स्वस्य धारणाम् वर्धयित्वा अद्यैव जेपी मॉर्गन चेस् इत्यस्य एक्सपेङ्ग मोटर्स् इत्यस्य प्रायः ८३.१ मिलियनं भागाः आसन् ।पदानुपातः ४.५७% तः ५.३५% यावत् वर्धितः ।。
२०२४ तमस्य वर्षस्य सितम्बरमासे एक्सपेङ्ग् मोटर्स् इत्यनेन कुलम् २१,३५२ नूतनानि वाहनानि वितरितानि ।एकः अभिलेखः मासिकः उच्चतमः, वर्षे वर्षे ३९% वृद्धिः, मासे मासे ५२% वृद्धिः च । तेषु xpeng mona m03 इत्यनेन १०,००० तः अधिकाः यूनिट् वितरिताः । २०२४ तमस्य वर्षस्य जनवरीतः सितम्बरमासपर्यन्तं एक्सपेङ्ग् मोटर्स् इत्यनेन कुलम् ९८,५६१ नवीनकाराः वितरिताः, येन वर्षे वर्षे २१% वृद्धिः अभवत् ।
xpeng p7+ कारस्य अनावरणं 10 अक्टोबर् दिनाङ्के भविष्यति, यत् "विश्वस्य प्रथमा ai कार" इति रूपेण स्थिता अस्ति अधिकतम शक्ति 180kw/230kw।