समाचारं

सोनी कारकैमराणां कृते isx038 इमेज सेन्सर् विमोचयति: एतत् raw तथा yuv इमेज् एकत्रैव आउटपुट् कर्तुं शक्नोति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज् इत्यनेन ६ अक्टोबर् दिनाङ्के सोनी इत्यनेन isx038 इति इमेज सेन्सर् इति विमोचितम्, यस्य उपयोगः कार-कैमरेषु भवति ।

आधिकारिकपरिचयस्य अनुसारं isx038 इमेज सेंसर सोनी इत्यस्य स्वविकसितेन isp (image signal processor) इत्यनेन सुसज्जितः अस्ति, यः उन्नतचालकसहायताप्रणालीनां (adas) स्वायत्तवाहनचालनप्रणालीनां (ad) च आवश्यकं बाह्यवातावरणपरिचयं स्वतन्त्रतया संसाधितुं निर्गच्छति च .

चित्रकार्यक्षमतायाः दृष्ट्या isx038 अपि उत्तमं प्रदर्शनं करोति । संवेदकः एकत्रैव एच् डी आर तथा एलईडी झिलमिलदमनकार्यं सक्षमं कर्तुं शक्नोति यत् एतत् सुनिश्चितं करोति यत् विभिन्नजटिलवातावरणेषु लक्ष्याणि सटीकरूपेण गृहीतुं चिह्नितुं च शक्यन्ते विशेषतः प्रकाशस्य अन्धकारस्य च बृहत् अन्तरं युक्तेषु वातावरणेषु, यथा सुरङ्गप्रवेशद्वारनिर्गमयोः, एच् डी आर-कार्यं वाहनस्य पत्ताङ्गीकरणस्य, पहिचानस्य च क्षमतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति

वर्तमान परिवहनसुविधासु एलईडी-उपकरणानाम् व्यापकप्रयोगं दृष्ट्वा isx038 इत्यस्य एलईडी-झिलमिल-दमन-कार्यं विशेषतया महत्त्वपूर्णम् अस्ति एच् डी आर शूटिंग् इत्यस्य समये एषः संवेदकः एलईडी इत्यस्य झिलमिलं प्रभावीरूपेण दमनं कर्तुं शक्नोति तथा च शॉट् इत्यस्य स्थिरतां स्पष्टतां च सुनिश्चितं कर्तुं शक्नोति ।

तदतिरिक्तं isx038 इमेज संवेदकः संतृप्तप्रकाशपरिधिं अधिकं वर्धयितुं स्वविकसितं पिक्सेलसंरचनाम् अपि च एक्सपोजरविधिं स्वीकुर्वति एकस्मिन् समये hdr शूटिंग् तथा led flicker suppression इत्यस्य उपयोगं कुर्वन् संवेदकः 106db पर्यन्तं विस्तृतं गतिशीलपरिधिं (गतिशीलपरिधिप्राथमिकतासेटिंग् अन्तर्गतं 130db पर्यन्तं) प्राप्तुं शक्नोति एतत् डिजाइनं न केवलं शूटिंग् गुणवत्तां वर्धयति, अपितु चलवस्तूनाम् शूटिंग् करणसमये गतिकलाकृतीनां न्यूनीकरणे अपि सहायकं भवति ।

उल्लेखनीयं यत् isx038 इमेज सेन्सर् सोनी इत्यस्य विद्यमानैः उत्पादैः सह सङ्गतः अस्ति यत् वर्तमानकाले बहवः कारनिर्मातृभिः उपयुज्यन्ते, अतः संगततायाः विषयेषु चिन्तायाः आवश्यकता नास्ति एकस्मिन् समये, संवेदकः सामूहिक-उत्पादनात् पूर्वं "aec-q100" मोटरवाहन-अनुप्रयोग-विश्वसनीयता-परीक्षण-मानकस्य "स्तर-2" प्रमाणीकरणं प्राप्स्यति, तथा च सुनिश्चित्य "iso 26262"-सडक-वाहन-कार्यात्मक-सुरक्षा-मानकस्य अनुपालनं कृत्वा विकास-प्रक्रियाम् अङ्गीकुर्वति वाहनसुरक्षा।स्तरस्य "asil-b(d)" आवश्यकताः वाहननिर्मातृभ्यः सुरक्षिततरं अधिकविश्वसनीयं च समाधानं प्रदाति।