2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अर्थव्यवस्थां वर्धयितुं नीतीनां संकुलस्य हाले एव कार्यान्वयनस्य अनन्तरं वित्तनीतिः कथं "रिले" करिष्यति इति, विपण्यस्य शैक्षणिकवृत्तानां च ध्यानस्य केन्द्रं जातम्
२६ सितम्बर् दिनाङ्के केन्द्रीयसमितेः राजनैतिकब्यूरो एकां समागमं कृत्वा स्पष्टतया “वृद्धिनीतिप्रवर्तनार्थं वर्धमानप्रयत्नाः” प्रस्तावितवान् । राजकोषीयनीतेः दृष्ट्या, सभायां राजकोषीय-मौद्रिक-नीतिषु प्रतिचक्रीय-समायोजनं वर्धयितुं, आवश्यकं राजकोषीय-व्ययं सुनिश्चितं कर्तुं, तृणमूल-स्तरस्य "त्रि-प्रतिश्रुति-कार्यं" प्रभावीरूपेण उत्तमं कार्यं कर्तुं च आवश्यकतायाः उपरि बलं दत्तम् निवेशं चालयितुं सर्वकारीयनिवेशस्य भूमिकां उत्तमरीत्या निर्वहयितुं अतिदीर्घकालीनविशेषकोषबाण्ड्-स्थानीयसर्वकारविशेषबाण्ड्-निर्गमनं सदुपयोगं च आवश्यकम्।
द पेपर इत्यनेन सह विशेषसाक्षात्कारे चीन इन्स्टिट्यूट् आफ् न्यू सप्लाई-साइड इकोनॉमिक्स इत्यस्य संस्थापकनिदेशकः जिया काङ्ग इत्यनेन उक्तं यत् निकटभविष्यत्काले मौद्रिकनीतिं "प्रवर्धनं" अतीव आवश्यकम्, राजकोषनीतिः च एतानि एव स्थातव्यानि स्थूल-आर्थिक-नियन्त्रणस्य कृते द्वौ महत्त्वपूर्णौ नीतौ समन्वयेन सहकार्येन च कर्तव्यम् ।
२८ सितम्बर् दिनाङ्के आयोजिते २०२४ तमे वर्षे सिंघुआ पीबीसी मुख्य अर्थशास्त्रज्ञमञ्चे चीनीयसामाजिकविज्ञानस्य अकादमीयाः सदस्यः विश्वअर्थशास्त्रराजनीतिसंस्थायाः पूर्वनिदेशकः च यू योङ्गडिङ्ग् इत्यनेन दर्शितं यत् सम्प्रति अर्थशास्त्रज्ञाः अनेकेषु विषयेषु विचाराः एकत्रिताः सन्ति— - वर्तमानकाले सम्मुखीभूतानां गम्भीराणां चुनौतीनां स्वीकारं कृत्वा अधिकानि शिथिलानि राजकोषीय-मौद्रिकनीतीनि स्वीकर्तुं सहमताः। अद्यतनकाले केन्द्रीयबैङ्केन प्रस्ताविताः नीतयः अतीव उत्तमाः सन्ति, तेषां सकारात्मकसमीक्षाः प्राप्ताः, एताः नीतयः निरन्तरं प्रभाविणः भवितुं वित्तीयक्षेत्रे अपि परिश्रमस्य आवश्यकता भविष्यति।
गुआंगडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्ग इत्यस्य मतं यत् वर्तमाननीतिसंयोजनं समन्वयं च अवश्यमेव ध्यानं दातव्यं, आत्मविश्वासं अपेक्षां च वर्धयितुं व्यक्तिगतसैनिकानाम् प्रभावः सीमितः अस्ति, नीतिप्रभावं च समाप्तं करिष्यति। केवलं मौद्रिक-वित्तीय-नीतिषु अवलम्ब्य, राजकोषीय-अचल-सम्पत्-नीतीनां सहकार्यं विना, अपेक्षा-प्रबन्धनस्य सुदृढीकरणं च विना, अस्थिरविश्वासः अपेक्षा च भविष्यति, तथा च उपभोगं निवेशं च वर्धयितुं विपण्य-संस्थानां प्रचारः कठिनः भविष्यति
वित्तनीतेः "रिले" इत्यस्य तत्कालं आवश्यकता अस्ति इति सहमतिः अतिरिक्तं नीतिप्रयत्नानाम् दिशा अपि चर्चायाः केन्द्रबिन्दुः अस्ति ।
नोमुरा चीनस्य मुख्यार्थशास्त्रज्ञः लु टिङ्ग् इत्यनेन सुझावः दत्तः यत् अल्पकालीनरूपेण स्थानीयसरकारानाम् मूलभूतसञ्चालनं सुनिश्चित्य सर्वकारीयबन्धननिर्गमनद्वारा संकलितधनस्य राशिं वर्धयितुं सर्वोच्चप्राथमिकता अस्ति।स्थानान्तरण भुगतान. अल्पकालीन-मध्यम-कालस्य मध्ये अस्माभिः आवासस्य वितरणं सुनिश्चित्य उत्तमं कार्यं कर्तव्यम्, तथा च आवासस्य वितरणं क्रयण-भण्डारण-अपेक्षया उत्तमम् इति सुनिश्चितं कर्तव्यम् एतेन मुख्यतया विक्रय-पूर्व-व्यवस्थायां उत्पद्यमानानां समस्यानां समाधानं भवति |.विपण्यविफलतातथा च विपण्यविश्वासस्य पुनर्निर्माणार्थं सर्वकारस्य विफलता सर्वाधिकं महत्त्वपूर्णा अस्ति। तदतिरिक्तं अन्यत् दिशा अस्ति यत् कृषकाणां पेन्शनस्तरं वर्धयितुं सहितं विशिष्टसमूहानां कृते अनुदानं प्रदातुं शक्यते अस्याः नीतेः कार्यान्वयनव्ययः न्यूनः अस्ति किन्तु अधिकं लाभं अपि आनेतुं शक्नोति।
लुओ झीहेङ्गः सुझावम् अयच्छत् यत् अग्रिमे चरणे राजकोषीय "रिले" पञ्च प्रमुखाः उपायाः भवितुम् अर्हन्ति प्रथमं, वर्षे बजट-घातं वर्धयितुं, अधिकानि सर्वकारीय-बाण्ड्-पत्राणि निर्गन्तुं, आवश्यकं व्ययं सुनिश्चितं कर्तुं, तथा च वर्षस्य न्यूनतायाः कारणेन व्ययस्य संकुचनात् रक्षणं कर्तुं शक्नोति भूमि हस्तांतरण आय तथा कर राजस्व। द्वितीयं विशेषबन्धननिर्गमनस्य त्वरिततायै एकतः विशेषबन्धनानां उपयोगस्य व्याप्तिः शिथिलं करिष्यति, अपरतः केषाञ्चन विशेषबन्धकानां कोटा सामान्यबन्धनेषु समायोजनं कर्तुं विचारयिष्यति तृतीयम् अस्ति यत् केभ्यः विशिष्टसमूहेभ्यः यथा बेरोजगाराः महाविद्यालयस्य छात्राः, ग्रामीणवृद्धसमूहाः, द्वौ बालकौ वा अधिकौ वा सन्ति इति परिवारेभ्यः नकदसहायतां निर्गन्तुं, तथा च क्रमेण व्यक्तिगतकरएपीपी-उपयोगेन अनुदानसमूहानां कृते परीक्षणतन्त्रं आधारभूतसंरचनं च स्थापयितव्यम् चतुर्थं "ऋणनिवृत्ति"नीतिं अनुकूलितुं तथा च ऋणनिवृत्तेः संकोचनप्रभावं परिहरितुं अतिरिक्तकोषबन्धनानां निर्गमनद्वारा आपत्कालीनराज्यात् सामान्यतां विकासं च कर्तुं स्थानीयसरकारानाम् प्रवर्धनं करणीयम्। पञ्चमम् अधिकानि कोषबन्धनानि निर्गन्तुं तथा च केन्द्रीयस्तरस्य "अचलसंपत्तिस्थिरीकरणकोषस्य" स्थापनायाः अन्वेषणं करणीयम्, यस्य उपयोगः विशेषतया अविचलनिश्चयेन सह आवासवितरणस्य, क्रयणस्य, भण्डारणस्य च गारण्टीं दातुं, सशक्तं संकेतं प्रेषयितुं च भविष्यति "पतनं त्यक्त्वा स्थिरतां प्रति प्रत्यागन्तुं" स्थावरजङ्गमस्य प्रचारार्थं।
पिंग एन् सिक्योरिटीजस्य मुख्य अर्थशास्त्री तथा शोधसंस्थायाः निदेशकः झोङ्ग झेङ्गशेङ्गः अपि सुझावम् अयच्छत् यत् अल्पकालीनरूपेण विशेषबन्धकानां उपयोगस्य व्याप्तिः चरणबद्धरूपेण विस्तारिता कर्तुं शक्यते, यथा विभिन्नस्थानेषु अचलसंपत्ति-अधिग्रहणस्य भण्डारणस्य च समर्थनं, उपयुज्यते स्थानीयसरकारैः उपभोगसहायतां निर्गन्तुं, तथा च सार्वजनिकक्षेत्रे निवेशार्थं (व्यापाराः, चिकित्सास्वास्थ्यं, सांस्कृतिकपर्यटनम् इत्यादिषु) उपयुज्यन्ते । मध्यमतः दीर्घकालं यावत् वांछितपरियोजनानां सीमितसङ्ख्यां परिमाणं च विचार्य विशेषबन्धकानां नूतनकोटां नियन्त्रयितुं सर्वकारीयऋणसंरचनायाः अनुकूलनं च आवश्यकम् एकतः केचन विशेषऋणकोटाः सामान्यऋणकोटारूपेण परिणतुं शक्यन्ते, येन तेषां उपयोगः तृणमूलवित्तीयसम्पदां पूरकरूपेण कर्तुं शक्यते । अपरपक्षे वयं विशेषबन्धकानां नूतनकोटां मध्यमरूपेण नियन्त्रयिष्यामः, अतिदीर्घकालीनविशेषसरकारीबन्धकानां निर्गमनं च वर्धयिष्यामः।
तस्मिन् एव काले झोङ्ग झेङ्गशेङ्ग् इत्यनेन अपि सुझावः दत्तः यत् राष्ट्रियऋणस्य अतिरिक्तनिर्गमनं कार्यसूचौ स्थापनीयम् इति । सः अवदत् यत् वृद्धिशीलवित्तनीतिषु शीघ्रं योजनां कृत्वा राजकोषीयराजस्वनिवृत्तौ अन्तरं पूरयितुं अन्ये १ खरबतः २ खरबपर्यन्तं अतिदीर्घकालीनविशेषसरकारीबन्धनानि निर्गन्तुं सुच्यन्ते। विशेषतः वित्तनीतेः कार्यान्वयनविलम्बः तुल्यकालिकरूपेण दीर्घः भवति, विदेशेषु अनिश्चिततानां निवारणाय पूर्वमेव सज्जतां कर्तुं वर्षस्य अन्ते आगामिवर्षस्य आरम्भपर्यन्तं वा वित्तीयस्थानं आरक्षितुं न उचितम् .
वर्तमानवित्तनीतिचिन्तनस्य अपि समायोजनस्य आवश्यकता वर्तते इति अपि मताः सन्ति । यू योङ्गडिङ्ग् इत्यनेन दर्शितं यत् वर्तमानकाले वित्तनीतिषु केचन सूत्रीकरणानि व्यवहाराश्च वस्तुतः चक्रीयसमर्थकाः सन्ति, तेषां पुनर्विचारस्य आवश्यकता वर्तते।
लुओ झीहेङ्गस्य मतं यत् राजकोषीयनीतेः अवधारणायाः अनुकूलनस्य आवश्यकता वर्तते, यत्र ३% घातदरं भङ्गयितुं, राजकोषनीतिः घाटानुपातस्य लक्ष्यस्य अपेक्षया व्ययवृद्धौ अधिकं ध्यानं दातव्यं, करशुल्कनिवृत्तेः स्थाने अधिकव्ययनीतिः स्वीक्रियताम् आयपक्षे नीतयः।
अस्मिन् वर्षे केवलं त्रयः मासाः अवशिष्टाः सन्ति, वित्तनीतेः निष्पादनं च ध्यानं अर्हति । जिया काङ्ग इत्यनेन सुझावः दत्तः यत् गतवर्षस्य चतुर्थे त्रैमासिके केन्द्रसर्वकारेण विशेषकोषऋणप्रबन्धनरूपेण अतिरिक्तं १ खरब युआन् कोषबन्धनं जारीकृतम्, यत् अपेक्षाणां मार्गदर्शनाय अतीव महत्त्वपूर्णः उपायः आसीत् अस्मिन् वर्षे अतीतानां आकर्षणं आवश्यकम् अस्य पोलिट्ब्यूरो-समागमस्य भावनां यथार्थतया कार्यान्वितुं अनुभवः।
यू योङ्गडिंग् इत्यस्य मतं यत् सर्वकारेण सक्रियरूपेण परियोजनाभण्डारं करणस्य अतिरिक्तं नीतीनां संकुलं प्रारभ्यते, यत्र राजकोषीय-मौद्रिक-प्रोत्साहन-योजना अपि सन्ति यद्यपि इदानीं तत् कर्तुं बहु विलम्बः जातः तथापि अस्माभिः सर्वेभ्यः तत् कर्तुं वक्तव्यम् |. एतेन विपण्यविश्वासः पूर्णतया वर्धयितुं शक्यते, यद्यपि अस्मिन् वर्षे आर्थिकवृद्धिः ५% तः अधः अस्ति, परन्तु आगामिवर्षे सम्भावनाः उत्तमाः भविष्यन्ति।