समाचारं

झिन्जियाङ्गस्य "होङ्गनाओ त्रयः" रेलमार्गस्य विद्युत्करणं परिचालनाय उद्घाटितम्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : झिन्जियाङ्गस्य “होङ्गनाओ त्रयः” रेलमार्गस्य विद्युत्करणं परिचालनाय उद्घाटितम्
संवाददाता यांग जिंगलोंग झू हाओ मजदूर दैनिक-चीन उद्योग संजाल संवाददाता गन शी
२७ सितम्बर् दिनाङ्के झिन्जियाङ्ग-नगरस्य “होङ्गनाओ-त्रयः” इति रेलमार्गस्य विद्युत्करणं आधिकारिकतया कार्यान्वितम् । होङ्गनाओ रेलमार्गः सिन्जियाङ्ग-राज्यस्य हामी-नगरे स्थितः अस्ति, तत्र होङ्गलिउ-नद्याः नाओमाओ-सरोवरपर्यन्तं, नाओमाओ-सरोवरस्य खननक्षेत्रं च यावत् रेलमार्गाः सन्ति । चीनरेलवे नम्बर १ इलेक्ट्रिकल इन्जिनियरिंग कम्पनी लिमिटेड् द्वारा निर्मितस्य होङ्गनाओ तृतीय रेलवे इत्यस्य s14 बोली परियोजनायाः कुलदीर्घता ८८.१२ किलोमीटर् अस्ति तथा च कुलम् ५ स्टेशनाः ५ खण्डाः च सन्ति
कैटेनरी परियोजनायाः सुरक्षात्मकभित्तिमूलगर्तस्य उत्पादनप्रक्रियायाः कालखण्डे परियोजनायाः मूलक्रेनपारविधिः परिवर्त्य त्रिचक्रयुक्तस्य लघुपङ्क्तिपरिवहनवाहनस्य उपयोगेन, पातनाय च रैम्पपरिवहनचरखीयाः उपयोगेन न केवलं व्ययः न्यूनीकृतः कंक्रीटस्य टैंकरपरिवहनं, परन्तु आकाशप्रकाशबिन्दौ अपि पातयितुं अनुमतिः दत्ता, यत् विद्युत्केबलसञ्चालने प्रभावीसञ्चालनसमयं वर्धयति, परियोजना आकाशप्रकाशबिन्दुतः बहिः केबलपूर्वनिर्माणकार्यं सम्पन्नं करोति, तथा च आकाशप्रकाशबिन्दुस्य अन्तः समग्रं विधानसभाकार्यं सम्पन्नं करोति, यत् प्रभावीरूपेण निर्माणदक्षतायां सुधारं करोति तथा च निर्माणस्य गुणवत्तां मानकीकरणं च सुनिश्चितं करोति समुचितप्रबन्धनस्य समुचितपरिहारस्य च कारणात् परियोजनायाः प्रथमे २२० केवी कर्षणसबस्टेशनात् ८ सितम्बरदिनाङ्के शक्तिः सफलतया प्राप्ता २१.
विद्युत्करणं कार्यरतं कृत्वा होङ्गनाओ तृतीयरेलमार्गस्य वार्षिकपरिवहनक्षमता विद्यमानस्य ४ कोटि टनतः ६० मिलियन टनपर्यन्तं महती वर्धिता भविष्यति, तथा च रेलयानस्य चालनवेगः मूल ६० किलोमीटर्/घण्टातः ८० किलोमीटर्/ hour.
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया