"पिण्डु" पुरातनस्य चायगृहस्य वैभवं पुनः स्थापयितुं कलाकारस्य ब्रशं उधारं गृह्णाति - "traffic teahouse" इत्यस्य पोस्टस्क्रिप्ट्।
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चेन् अञ्जियान् इत्यस्य नाम श्रुत्वा तस्य चित्राणि अपि अतीव प्राक् एव दृष्टानि । १९९० तमे दशके एव मया प्रथमवारं युझोङ्ग-मण्डले पर्यटन-उत्पादानाम् विक्रयणस्य भण्डारे दृष्टाः, भण्डारस्य स्वामी अवदत् यत् सः सिचुआन्-ललित-कला-अकादमीयाः प्राध्यापकः अस्ति, अतः अहं तस्मात् सावधानः आसम्। परन्तु अधुना अहं स्मर्तुं न शक्नोमि यत् तस्य परिदृश्यचित्रं वा आकृतिचित्रं वा प्रथमवारं दृष्टवान् तदा अहं विदेशयात्राकम्पनीयां कार्यं कुर्वन् आसीत् ।
एकदा अहं सहसा श्रुतवान् यत् चेन् अञ्जियान् इत्यनेन हुआङ्गजुएपिङ्ग्-वीथिस्थस्य यातायात-चायगृहस्य चायगृहचित्रमालायां धनं दत्तम् । प्रामाणिकतया अहं दृढतया विश्वसिमि यत् अहम् अस्य यातायातचायगृहस्य समीपं असंख्यवारं गतः, परन्तु मम किमपि धारणा नास्ति । प्रथमं यत् मम कदापि चायगृहे उपविष्टस्य आदतिः नासीत्, द्वितीयं च यत् पश्चात् मया आविष्कृतं यत् एतत् चायगृहं वस्तुतः अगोचरम् अस्ति । यदि भवान् अन्तः गत्वा तस्य केचन गुप्तलाभाः विशेषताः च न आविष्करोति तर्हि बहिः इदं लघुभण्डारः इव दृश्यते यत् अद्यत्वे कुत्रापि द्रष्टुं शक्यते ।
विश्वविद्यालयस्य प्राध्यापकत्वेन चेन् अञ्जियान् इत्यस्य साधारणं लघुचायगृहं अनुबन्धं कृत्वा व्यवहारः बहुभिः जनाभिः न अवगतः, परन्तु सर्वे स्वविचारं अनुसृत्य यत् कर्तव्यमिति मन्यन्ते तत् कुर्वन्ति, यत् निन्दनीयम्।
शनैः शनैः अनेकेभ्यः शिक्षकेभ्यः मित्रेभ्यः च चेन् अञ्जियनस्य विषये अधिकानि टिप्पण्यानि श्रुतानि। सः सरलः, दयालुः, अनाडम्बनशीलः, शान्तः, कार्ये निष्ठावान् च इति कथ्यते । शनैः शनैः, मया चेन् अञ्जियनस्य यातायातचायगृहश्रृङ्खला बहुषु स्थानेषु अतीव यथार्थकलाभाषायां चित्रिता दृष्टा, अपि च महत्त्वपूर्णतया, छायावास्तविकभाषायां चित्रिता। तेषु केचन लोकप्रियसौन्दर्यमानकानां दृष्ट्या वा व्यावसायिककलामानकानां दृष्ट्या वा खलु अतीव लोकप्रियाः सन्ति । विशेषतः तेषु वर्षेषु बहुशः समकालीनकलाकृतयः दृष्ट्वा अहं किञ्चित् बोरं अनुभवामि। यदा प्रथमवारं चेन् अञ्जियनस्य चायगृहश्रृङ्खला दृष्टा तदा साधारणजनानाम् साधारणजीवनं, चित्रेषु दृश्यमानानि जीवनस्य अनुरागेण आनन्देन च परिपूर्णानि दृश्यानि पर्वतात् बहिः प्रवहन्त्याः स्पष्टधारा इव अनुभूतवन्तः, मम नेत्राणि आत्मानं च प्रक्षाल्य नूतनं भावम् आनयति शीतलतायाः आरामस्य च । मम एतावत् रोचते स्म यत् मम विचारः आसीत् यत् तस्य चायगृहस्य चित्राणि च सर्वेषां पठनाय अधिकं सम्पूर्णं चित्रं लिखितव्यम् इति। अतिकोलाहलेन, वेगेन च परिपूर्णे अस्मिन् दिने एषः अस्माकं हृदयस्य शान्तीकरणस्य उपायः न भवेत् ।
पुस्तकस्य नाम अन्ततः "यातायातचायगृहम्" इति अभवत् original it, परन्तु वस्तुतः शान्ततया पुनर्जन्म प्राप्तम् अस्ति। द्वितीयं, चेन् अञ्जियनस्य चायगृहश्रृङ्खलायां यत् यातायातचायगृहं दृश्यते तत् स्पष्टतया तादृशं चायगृहं नास्ति यत् जनाः केवलं चायं पिबितुं, गपशपं कर्तुं, ताशं शतरंजं च क्रीडितुं अभ्यस्ताः सन्ति, एतत् कलाकारस्य भावनाभिः सह वर्धितम् अस्ति, तस्य नूतनाः अर्थाः च सन्ति अर्थः - सुरुचिपूर्णकलासाधारणजनजीवनयोः मध्ये "विवाहस्य" उदात्तीकरणम्। तृतीयम्, चेन् अञ्जियनस्य हाले कृतानि कार्याणि पुस्तके “अन्तर्क्रियाशीलं भित्तिचित्रचित्रम्” इति वदामि शैलीगतदृष्ट्या ते वस्तुतः तस्य पूर्ववर्ती यथार्थचायगृहचित्रश्रृङ्खलातः सर्वथा भिन्नयोः पटलयोः सन्ति the running car can be an authentic नवीन परिवहनस्य चायगृहस्य चित्रकला"। तथा च एतत् एव कार्यं यत् भविष्ये चेन् अञ्जियान् इत्यस्य सफला अग्रणी च व्यक्तिगतकलाभाषा सिद्धा भविष्यति इति आशासे। परन्तु पश्चात् यदा अहं कतिपयैः मित्रैः सह संवादं कृतवान् तदा ते चिन्तितवन्तः यत् केवलं "traffic tea house" इत्यस्य उपयोगः श्रेयस्करः भविष्यति। कारणं यत् "नवीन" इति शब्दस्य योजनेन जनानां कृते एतत् "जियाओटोङ्ग् चायगृहस्य" शाखा इति चिन्तयितुं सुलभं भवति यदि भवान् पश्चात् "नवीन" इति शब्दस्य प्रयोगः किमर्थं भवति इति व्याख्यातुम् इच्छति तर्हि भवतां कर्तव्यं भविष्यति तस्य व्याख्याने बहुकालं यापयन्ति। यथा पुरातनं वचनं "उपदेशं श्रुत्वा अर्धं युद्धम्" इति।
यथा यथा समयः गच्छति तथा ऐतिहासिक-आवश्यकतायाः दुर्घटनायाश्च कारणात् तस्मिन् समये अज्ञातं हुआङ्गजुएपिङ्ग्-यातायात-चायगृहं च अद्यत्वे चोङ्गकिङ्ग्-नगरस्य लोकप्रियेषु चेक-इन-स्थानेषु अन्यतमं जातम् चेन् अञ्जियनस्य कलात्मकसृष्टेः दृष्ट्या यातायातचायगृहस्य अस्तित्वं तेजस्वी च तस्य महत् लाभाय भवितुमर्हति। पारम्परिकसंस्कृतेः रक्षणस्य विकासस्य च दृष्ट्या चेन् अञ्जियनस्य चायगृहस्य चित्रश्रृङ्खला जियाओटोङ्गचायगृहस्य संरक्षणे प्रसिद्धौ च महत्त्वपूर्णां भूमिकां निर्वहति स्म सः यत् उक्तवान् तदनुसारं जियाओटोङ्ग चायगृहेण सह तस्य सम्बन्धः परस्परं लाभप्रदः अस्ति । एतत् तथ्यं, यस्मात् चित्रकारस्य विनयशीलं साधारणं च हृदयं अपि द्रष्टुं शक्नुमः।
"traffic tea house" इति पुस्तकस्य कृते अहं मुख्यतया जनसामान्यस्य पठनीयतां प्रदातुं मन्ये। पठन् अहं सर्वेभ्यः अधिकं ज्ञापयितुम् इच्छामि यत् १९७७ तमे वर्षे सिचुआन् अमेरिकन-कला-अकादमी-मध्ये जन्म प्राप्य यातायात-चाय-गृहस्य चेन् अञ्जियान्-इत्यस्य विषये, तस्य कलात्मक-सृष्टि-मार्गस्य च विषये। तस्य चित्रेषु दृश्यमानानां साधारणैः जनानां प्रदर्शनानां साधारणकथानां प्रशंसा कथं कर्तव्या इति अपि सर्वेभ्यः ज्ञापयितुं शक्नोति, अपि च विगतदशकेषु चीनस्य कलात्मकमार्गस्य अवगमनं प्राप्तुं शक्नोति। जियाओटोङ्ग चायगृहस्य अवगमनस्य माध्यमेन वयं चेन् अञ्जियान् इत्यस्य कृतीनां माध्यमेन अवगन्तुं शक्नुमः, चेन् अञ्जियान् इत्यस्य कृतीनां माध्यमेन च वयं जियाओटोङ्ग चायगृहस्य अवगमनं कर्तुं शक्नुमः, अपि च ज्ञातुं शक्नुमः यत् अद्यत्वे अस्माभिः अस्माकं पारम्परिकसांस्कृतिकावशेषाणां सामना कर्तुं किं मनोवृत्तिः, पद्धतिः च उपयोक्तव्या इति।
चोङ्गकिंगस्य इतिहासस्य मानवतायाः च एतानि पुरातनवस्तूनि कथं रक्षितव्याः, विकसितव्याः च? अस्मात् मम विश्वासः अस्ति यत् तस्य व्यक्तिगतसाधनानां अतिरिक्तं च एकस्य पुरातनस्य लघुस्य च यातायातचायगृहस्य रक्षणस्य अतिरिक्तं चेन् अञ्जियनस्य यातायातचायगृहस्य श्रृङ्खलायाः चित्राणां अन्यः महत्त्वपूर्णः अर्थः अस्ति, यः पारम्परिकसंस्कृतेः तस्य रक्षणे विकासे च निहितः अस्ति। एतादृशस्य रक्षणस्य उदाहरणं कथं स्थापयितव्यं इति महतीं प्रशंसनीयम्। यदि सः यथा इच्छति तथा एकस्मिन् दिने यातायातचायगृहं वास्तवमेव चोङ्गकिङ्ग्-नगरस्य एकं महत्त्वपूर्णं भवनं भूत्वा दूरं दूरं प्रसिद्धं भवति तर्हि तत् उच्च-पञ्चकस्य अपि अधिकं योग्यं भविष्यति!
(लेखकः सिचुआन् ललितकलासंस्थायाः सेवानिवृत्तः प्राध्यापकः अस्ति। अयं लेखः "यातायातचायगृहस्य" उत्तरलिप्याः चयनितः अस्ति, विलोपितः च अस्ति।)