2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, अक्टूबर 3 (सम्पादक xiaoxiang)चीनस्य शेयर-बजारे प्रबल-पुनः-उत्थानः वैश्विक-निवेश-विभागेषु दिशा-परिवर्तनं प्रेरयति इति संकेताः वर्धन्ते, अनेके विदेश-निवेशकाः च एतां तरङ्गं ग्रहीतुं प्रयत्नार्थं स्वमस्तिष्कं व्यवहरन्ति |.
मार्केट् पर्यवेक्षकाणां मते पूर्वं चीनीय-शेयर-बजारं त्यक्त्वा जापानी-दक्षिण-पूर्व-एशिया-देशस्य स्टॉक्-मध्ये निवेशं कृतवती धन-तरङ्गः चीन-सर्वकारस्य नवीनतम-प्रोत्साहन-नीतीनां प्रवर्तनानन्तरं दिशां विपर्ययितुं प्रयतते |.एषः परिवर्तनः वस्तुतः अवकाशदिनात् पूर्वं मौनेन आरब्धः अस्ति: दक्षिणकोरिया, इन्डोनेशिया, मलेशिया, थाईलैण्ड् इत्यादीनां शेयरबजारेषु सर्वेषु गतसप्ताहे शुद्धबहिःप्रवाहः अभवत् सितम्बर जापानी शेयर बाजार।
पूंजीप्रवाहस्य एतस्याः नवीनतमस्य घटनायाः अर्थः भवितुम् अर्हति यत् एशिया-प्रशान्तक्षेत्रेषु वैश्विकविपण्येषु अपि चीनीयसम्पत्त्याः अनुसरणं नवीनतमप्रवृत्तिः भवति। अस्मिन् वर्षे पूर्वं जापानी-शेयर-बजारः त्रयः दशकाधिकेषु उच्चतमं स्तरं भङ्गयित्वा वर्धमानः आसीत्, भारतीय-शेयर-बजारः अपि त्वरित-आर्थिक-वृद्धेः कारणेन नूतन-उच्चतां प्राप्तवान्, तथा च फेडरल् रिजर्व-संस्थायाः व्याज-कटाहस्य अनन्तरं दक्षिणपूर्व-एशिया-विपण्यं अपि वर्धितम् आसीत् दराः । अधुना च,परिवर्तनं भवति, नूतनं वैश्विकं विपण्यं च "अजगरेन" सह गच्छति इव दृश्यते...
सिङ्गापुरे अटलाण्टिस् इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य वरिष्ठः पोर्टफोलियो प्रबन्धकः एरिक् यी इत्यनेन उक्तं यत्,"चीनी-समूहस्य क्रयणस्य निधिं प्राप्तुं वयं सम्पूर्णे एशिया-देशे दीर्घ-स्थानानि कटयामः। सर्वे तत् कुर्वन्ति। एतत् नीति-सञ्चालितं उत्तमं पुनर्प्राप्तिः अस्ति। भवान् एतादृशं अवसरं न त्यक्तुम् इच्छति।
चीनसर्वकारेण गतसप्ताहे आर्थिकवृद्धिं प्रोत्साहयितुं उपायानां श्रृङ्खलायाः घोषणायाः कारणात् msci चीनसूचकाङ्कः अद्यतननिम्नतमस्थानात् ३०% अधिकं वर्धितः अस्ति। ए-शेयरस्य, हाङ्गकाङ्ग-समूहस्य च व्यापारस्य परिमाणं सोमवासरे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । केचन विदेशनिवेशकाः सामाजिकमाध्यमेषु शोकं कृतवन्तः, एफटीएसई चाइना ए५० सूचकाङ्कस्य वायदां उदाहरणरूपेण उद्धृत्य, यत् चीनीयशेयरबजारेण केवलं ७ दिवसेषु ९३८ दिवसानां क्षयः मेटितः।
चीनदेशे सट्टेबाजीं कुर्वन्तः हेजफण्ड् 'बृहत् लाभं प्राप्नुवन्ति'।
विषये परिचितानाम् अनुसारं विगतसप्ताहे वा चीनस्य शेयरबजारे उन्मत्तवृद्ध्या चीनीयसम्पत्तौ सट्टेबाजीं कुर्वतां केषाञ्चन हेजफण्ड्-संस्थानां कृते २५% अधिकं प्रतिफलं प्राप्तम्।
ज्ञातं यत् गतमासे ट्रायटा कैपिटल चाइना फण्ड् ४४% उच्छ्रितः, ब्लूक्रीक् चाइना फण्ड् इत्यस्य रिटर्न् दरः ३१% इत्येव उच्चः, युन्की कैपिटल चाइना फण्ड् २६% इत्येव उच्छ्रितः। अस्मिन् वर्षे पूर्वं अन्ये बहवः निधिः अपि हानिभ्यः पुनः प्राप्ताः सन्ति । eurekahedge pte इत्यस्य आँकडानां द्वारेण ज्ञायते यत् ए-शेयरस्य प्रबल-पुनरुत्थानेन चीनीय-बाजारे केन्द्रित-हेज-निधिभ्यः अन्ततः बहुप्रतीक्षितः अवसरः प्राप्तः
गतसप्ताहे प्रथमा रैली हेज फण्ड्-समूहानां लाभाय अभवत्, येषां चीनीय-स्टॉक्-विषये वृषभ-स्थितयः तेषां मन्द-स्थित्याः अपेक्षया दूरं अधिकाः आसन् । अनेकाः जनाः आशावादीः सन्ति यत् व्यक्तिगत-समूहानां सावधानीपूर्वकं चयनेन विपण्य-प्रहार-प्रतिफलं अपि भवितुम् अर्हति । अरबपतिनिवेशकः डेविड् टेपरः चीनसम्बद्धानि सर्वाणि सम्पत्तिः क्रीणाति इति धमकी दत्त्वा चीनदेशस्य स्टॉक्स् मध्ये अनेके हेजफण्ड् अभिलेखवेगेन प्रवहन्ति स्म
आँकडा दर्शयति यत् गोल्डमैन् सैक्सस्य हेज फण्ड् ग्राहकानाम् चीनीय-स्टॉकस्य शुद्धक्रयणं गतसप्ताहे सर्वोच्चस्तरं प्राप्तवान् यतः २०१६ तमे वर्षे बैंकस्य प्रमुखदलालव्यापारस्य आँकडानि एकत्रितानि आसन्।
अयं कथ्यते यत् अमेरिकादेशस्य हेजफण्ड् माउण्ट् लुकास् मैनेजमेण्ट् इत्यनेन वर्तमानकाले चीनीय-ईटीएफ-मध्ये तेजी-स्थानं स्थापितं, यदा तु सिङ्गापुरस्य जीएओ-कैपिटल-दक्षिणकोरिया-देशस्य टाइमफोलियो-एसेट्-मैनेजमेण्ट्-संस्था चीनीय-ब्लू-चिप्-स्टॉक-क्रयणं कुर्वन्ति हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य नवीनतमदस्तावेजानां अनुसारं जेपी मॉर्गन-चेस्-संस्थायाः चीनस्य पिंग-एन्-इत्यस्य ३९,८६१,६८२ एच्-शेयरस्य धारणा वर्धिता, यस्य मूल्यं प्रायः १.७७१ अरब-हॉन्ग-डॉलर्-रूप्यकाणि अभवत्, तस्य भागधारक-अनुपातः च ८.२८% यावत् वर्धितः
बीएनपी परिबास् रणनीतिकारः जेसन लुई इत्यादयः बुधवासरे एकस्मिन् प्रतिवेदने लिखितवन्तः यत्, “अस्माकं विश्वासः अस्ति यत् केचन विदेशीयाः निवेशकाः जापानी-समूहेषु स्वस्य अतिरिक्त-स्थानानि न्यूनीकृत्य चीनीय-समूहेषु पुनः आवंटनं कुर्वन्ति।
स्पष्टं वक्तुं शक्यते यत् एतत् परिवर्तनम् अद्यापि प्रारम्भिके एव अस्ति ।सिङ्गापुरस्य एसजीएमसी कैपिटल प्रा.
एकसप्ताहाधिकं तीक्ष्णलाभानां अभावेऽपि चीनीय-समूहानां वर्तमानमूल्याङ्कनं अद्यापि बहु उच्चं नास्ति - अद्यतन-पुनरुत्थानेन अपि msci-चीन-सूचकाङ्कस्य अग्रे मूल्य-उपार्जन-अनुपातः अद्यापि केवलं प्रायः १०.८ गुणाधिकः अस्ति, यत् विगतपञ्चवर्षेषु ११.७ गुणाः ।
ब्लूक्रीक् चाइना फण्ड् इत्यस्य संस्थापकः जोसेफ् झाङ्ग् ज़ियाओगाङ्गः अवदत् यत् चीनीयविपण्यस्य मूल्याङ्कनं अद्यापि अतीव सस्तो अस्ति पूर्वं वैश्विकनिवेशकानां चीनस्य तस्य अर्थव्यवस्थायाः च विरुद्धं अत्यन्तं गहनः नकारात्मकः पूर्वाग्रहः आसीत्, तेषां परिवर्तनार्थं किञ्चित् समयः स्यात् पूर्वाग्रहं। चीनसर्वकारेण अद्यापि अर्थव्यवस्थायाः समर्थनार्थं बहवः उपायाः स्वस्य साधनपेटिकायां सन्ति इति सः भविष्यवाणीं कृतवान् ।
अगस्तमासस्य अन्ते यावत् ईपीएफआर-आँकडानां अनुसारं चीनीय-स्टॉक-मध्ये वैश्विक-म्यूचुअल्-फण्ड्-समूहस्य कुल-विनियोग-अनुपातः प्रायः ५% अस्ति, यत् विगत-दशके न्यूनतमः स्तरः अस्ति, एतेन एतत् प्रकाशितं भवति यत् अद्यापि अनेकेषां निधिनां कृते बहु स्थानं वर्तते चीनीय-समूहस्य स्वस्य धारणा वर्धयितुं।
datatrek research इति शोधसङ्गठनेन उक्तं यत्,यदि ऐतिहासिकः अनुभवः मार्गदर्शकरूपेण कार्यं करोति तर्हि चीनस्य शेयर-बजारस्य पुनरुत्थानस्य अद्यापि बहुदूरः गन्तुं शक्नोति ।एजेन्सी इत्यनेन १०० दिवसीयस्य रोलिंगसमये ishares china large cap etf (fxi) तथा spdr s&p 500 etf (spy) इत्येतयोः सापेक्षिकप्रदर्शनस्य तुलना कृता तया ज्ञातं यत् "चीनीनीतिषु सकारात्मकपरिवर्तनानां" अवधिषु, यथा २००९, २०१५, २०२३ च, चीनीय-समूहाः सामान्यतया अमेरिकी-समूहेभ्यः ३० प्रतिशताङ्केभ्यः अधिकं वा अधिकं प्रदर्शनं कृतवन्तः अधुना सापेक्षिकं अतिरिक्तं प्रतिफलं केवलं १३ प्रतिशताङ्काः एव ।
डाटाट्रेकस्य सहसंस्थापकः निकोलस् कोलास् ग्राहकानाम् कृते एकस्मिन् टिप्पण्यां लिखितवान् यत्,अस्मात् दृष्ट्या पूर्वनीतिपरिवर्तनानन्तरं चीनीय-समूहानां प्रदर्शनं दृष्ट्वा अमेरिकी-बृहत्-टोक-समूहानां सापेक्षतया चीनीय-समूहानां वृद्धेः अधिकं स्थानं निश्चितरूपेण अस्ति
इदानीं भवता भविष्यं दृष्टं चेत् किमर्थं न क्रीणीत!
उल्लेखनीयं यत् गतसप्ताहे ए-शेयर-उत्थानस्य अनन्तरं यद्यपि चीनीय-शेयर-बजारः सम्प्रति राष्ट्रिय-दिवसस्य स्वर्ण-सप्ताहस्य अवकाशे अस्ति तथापि विदेशेषु संस्थानां वृषभ-आह्वानं न स्थगितम्।
मोर्गन स्टैन्ले इत्यनेन बुधवासरे स्थानीयसमये उक्तं यत् यदि चीनसर्वकारः आगामिषु सप्ताहेषु अधिकव्ययपरिपाटनानां घोषणां करोति तर्हि चीनस्य शेयरबजारः १०% तः १५% यावत् अधिकं वर्धयितुं शक्नोति।
“अधिकवित्तविस्तारस्य अपेक्षाः पुनः मेजस्य उपरि सन्ति, येन निवेशकाः चीनदेशं बहुकालानन्तरं प्रथमवारं मुद्रास्फीतिचक्षुषा दृष्टवन्तः, वस्तुतः गतवर्षस्य आरम्भस्य अनन्तरं , तस्मिन् समये वैश्विकनिवेशकैः दत्तं मूल्याङ्कनं msci चीनसूचकाङ्कस्य अपेक्षितमूल्य-उपार्जन-अनुपातस्य प्रायः १२ गुणा आसीत्," इति मोर्गन-स्टैन्ले-संस्थायाः मुख्य-चीन-इक्विटी-रणनीतिज्ञः लौरा वाङ्गः एकस्मिन् साक्षात्कारे अवदत्
उपरि उल्लिखितः १५% उत्थानः वर्तमानविपण्ये सर्वाधिकं आशावादी पूर्वानुमानं न भवति इति स्पष्टम् । चीनदेशस्य gavekal dragonomics इत्यस्य विश्लेषकः thomas gatley इत्यनेन धमकी दत्ता यत्,यदि सर्वं योजनानुसारं गच्छति तर्हि विगतसप्ताहे चीनस्य शेयरबजारस्य उदयः केवलं "सुपर रैली" इत्यस्य आरम्भः एव भवितुम् अर्हति यत् शतप्रतिशतम् यावत् प्राप्तुं शक्नोति।
सः दर्शितवान् यत् एषः पुनःप्रत्याहारः स्थायित्वं प्राप्तुं शक्यते वा इति संभावना अस्ति यत् चीनस्य नीतिनिर्मातारः मौद्रिक-वित्त-उत्तेजना-संयोजनं प्रारम्भं कर्तुं शक्नुवन्ति वा इति, यत् अन्तर्राष्ट्रीय-निवेशकाः प्रतीक्षन्ते |. मौद्रिक-वित्त-प्रत्यक्ष-विपण्य-समर्थन-नीतयः कार्यान्वितुं शक्यन्ते इति कल्पयित्वा मूलतः गारण्टी भवति यत् शेयर-बजारस्य वृद्धिः निरन्तरं भविष्यति
गैट्ले सोमवासरे एकस्मिन् प्रतिवेदने स्वस्य विश्लेषणस्य परिणामान् साझां कृतवान्, यत् चीनस्य शेयर-बजारस्य विगत-२० वर्षेषु प्रदर्शनस्य आधारेण निर्मितम् अस्ति। तस्य आँकडानुसारं २००५ तमे वर्षे csi 300 सूचकाङ्कस्य प्रारम्भात् आरभ्य चीनीयशेयरबजारे कुलपञ्च "सुपर रिबाउण्ड्" अभवत् । एतेषु पञ्चसु उल्लेखनीय-उत्थानेषु केवलं द्वौ (2006, 2017 च आरभ्य) प्रबलस्व-आर्थिक-वृद्ध्या, वर्धमान-निगम-लाभेन च चालिताः आसन् अन्ये त्रयः उत्तेजकमापैः चालिताः आसन् ।
गैट्ले इत्यनेन उक्तं यत् प्रोत्साहन-इन्धनयुक्ता रैली गर्ततः शिखरपर्यन्तं प्रायः ५०% तः १००% पर्यन्तं भवति । अतः यदि अन्यः एतादृशः सभा भवति तर्हि वृद्ध्यर्थं बहु स्थानं भवितुमर्हति। तदतिरिक्तं यद्यपि ए-शेयर-एच-शेयरयोः द्वयोः अपि एतावता प्रबलं लाभः दृष्टः । परन्तु पूर्वसुपर-रैलीषु ए-शेयर्स् एच्-शेयर-अपेक्षया उत्तमं प्रदर्शनं कर्तुं प्रवृत्ताः आसन् ।
सिङ्गापुरस्य लोटस् पीक् कैपिटल इत्यस्य भागीदारः निकोलस् अम्स्टुट्ज् इत्यपि अवदत् यत् चीनस्य भविष्यस्य वातावरणं आल्फा इत्यत्र केन्द्रितनिवेशरणनीत्याः अनुकूलम् इति वयं मन्यामहे।
अस्मिन् सप्ताहे प्रथमवारं पुनः व्यापारं आरब्धस्य हाङ्गकाङ्ग-बाजारे अनेके हाङ्गकाङ्ग-शेयर-दलालाः स्वस्य करियरस्य व्यस्ततम-कालस्य आरम्भं कृतवन्तः, हाङ्गकाङ्ग-नगरस्य विशाल-स्थानीय-दलाली-संस्थायाः याओकै-सिक्योरिटीज-संस्थायाः मुख्यकार्यकारी जू यिबिन्-इत्यनेन प्रशंसितम् this round of hong kong stock rises as " शतवर्षे एकवारं भवति ।
स आह ।वर्तमानं विपण्यं २०१५ तमस्य वर्षस्य स्मरणं करोति यदा क्रयणस्य दौर्गन्धेन हाङ्गकाङ्ग-चीन-देशयोः वृषभविपण्यं प्रेरितम् । सम्प्रति कम्पनी खाता उद्घाटनस्य अपि उदयं दृष्टवती अस्ति । कम्पनीयाः बहवः ग्राहकसमर्थनकर्मचारिणः निर्धारितावकाशान् रद्दं कृतवन्तः, ग्राहकपृच्छासु अभूतपूर्वं उदयं नियन्त्रयितुं २४ घण्टाः कालस्य मध्ये सन्ति।
हाङ्गकाङ्ग-खुदरा-निवेशकानां कृते लोकप्रियः व्यापार-मञ्चः टाइगर ब्रोकर्स् इति अपि उक्तवान् यत् गतसप्ताहे तस्य खाता-उद्घाटनस्य संख्या ७३% अधिका अभवत् ।
अवश्यं निवेशकानां उत्साहस्य वर्धनेन गुरुवासरे सत्रस्य समये अतितापस्य अनन्तरं मार्केटस्य केषुचित् क्षेत्रेषु सुधारस्य लक्षणं दृश्यते स्म - हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः दिवसे ७% अधिकं यावत् पतितः, तथा च हैङ्ग सेङ्ग सूचकाङ्कः अपि पतितः ७% यावत् अभवत् । परन्तु अपराह्णे पुनः शीघ्रमेव क्षयः संकुचितः, यत् निःसंदेहं वर्तमानविपण्ये क्रय-आदेशानां लचीलतां प्रतिबिम्बयति
निवेशसंशोधनसंस्थायाः आल्पाइन् मैक्रो इत्यस्य मुख्यवैश्विकरणनीतिज्ञः झाओ चेन् इत्यनेन उक्तं यत् यद्यपि चीनस्य शेयरबजारे लाभस्य उन्नतिः सस्ते मूल्याङ्कनं च निश्चितरूपेण उत्कृष्टं प्रदर्शनं करिष्यति इति गारण्टी नास्ति तथापिदीर्घकालं यावत् चीनीय-समूहस्य क्रयणं पूर्वमेव मूल्यनिवेशः भवितुम् अर्हति!