2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बाजारसुधारैः आन्तरिकबाह्यनीतिभिः च उत्प्रेरकत्वेन चीनीयसम्पत्त्याः व्यापकं पर्याप्तं च प्रतिहत्या कृता अस्ति । सोमवासरे ए-शेयरस्य लेनदेनस्य मात्रायां अभिलेखात्मकं उच्चतमं स्तरं प्राप्तस्य अनन्तरं बुधवासरे हाङ्गकाङ्गस्य शेयर्स् इत्यस्य वृद्धिः अभवत्, येन अक्टोबर् मासस्य उत्तमः आरम्भः अभवत्। अतः, भिन्नदृष्टिकोणयुक्ताः प्रमुखाः विदेशीयवित्तपोषिताः संस्थाः चीनीयविपण्यस्य अनन्तरं प्रवृत्तिं कथं पश्यन्ति?
चीनस्य शेयरबजारस्य हाले उल्लासस्य विषये विश्वस्य बृहत्तमस्य हेज फण्ड् ब्रिजवाटर एसोसिएट्स् इत्यस्य संस्थापकः रे डालिओ "उदयमानबाजारस्य गॉडफादर" मार्क मोबियस्,blackrock इति、गोल्डमैन सच्सतथा मनुलाइफ इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यनेन उक्तम् अस्ति।
डालिओ इत्यस्य नवीनतमं वक्तव्यं यत् यदि चीनस्य निर्णयकर्तारः स्वप्रतिबद्धतां “दूरं अतिक्रान्ताः” उपायान् प्रदातुं शक्नुवन्ति तर्हि आर्थिकप्रोत्साहनपरिपाटानां एषः दौरः ऐतिहासिकः मोक्षबिन्दुः भविष्यति। चीनीयसम्पत्तयः अद्यापि अतीव सस्तीः इति विचार्य, बहुविधकारकैः विपण्यस्य "पशुभावना" (animaspirit) प्रज्वलितः, निवेशकाः च बहूनां संख्यायां डुबकीमृगयायै विपण्यां प्रविष्टाः सन्ति
मनुलाइफ इन्वेस्टमेण्ट् मैनेजमेण्ट् मल्टी-एसेट् इन्टरनेशनल् (mast) इत्यस्य कार्यकारीनिदेशकः एशियायां बहु-सम्पत्त्याः आवंटनस्य वरिष्ठः पोर्टफोलियो-प्रबन्धकः च मार्क् फ्रेंक्लिन् द पेपर इत्यनेन सह विशेषसाक्षात्कारे अवदत् यत् हाङ्गकाङ्ग-मुख्यभूमिचीन-बाजारेषु तीव्ररूपेण उछालः भविष्यति इति अपेक्षा अस्ति अल्पकालिकः । "अतिनिम्नस्थानैः, रियायतीमूल्याङ्कनेन च केचन अन्तर्राष्ट्रीयनिवेशकाः मुख्यभूमि-हाङ्गकाङ्ग-सम्पत्तौ निवेशं वर्धयितुं प्रोत्साहिताः भविष्यन्ति।"
"बृहत्-स्तरीय-अनुकूल-नीतिभिः प्रेरितम् चीनस्य शेयर-बजारः पुनः स्वस्य जीवनशक्तिं प्राप्तवान् अस्ति।"टेम्पलटन इमर्जिंग मार्केट्स फंड, मार्क मोबियस्, "उदयमानविपण्यस्य गॉडफादर" इति नाम्ना प्रसिद्धः, अवदत् यत् बहवः निवेशकाः ये मार्केट्-प्रवेशस्य अवसरं प्रतीक्षन्ते स्म, ते अवसरं त्यक्तवन्तः, अवसरान् त्यक्तुं भयात् चीनीय-समूहानां मूल्याङ्कनस्य कारणात् च वास्तवम् सस्तो।
तदतिरिक्तं ब्लैक रॉक् इत्यस्य हाले साप्ताहिकप्रतिवेदने ज्ञातं यत् चीनदेशस्य स्टॉक्स् इत्यस्य रेटिंग् तटस्थतः अतिभारं यावत् वर्धितवान्। गोल्डमैन् सैच्स् इत्यनेन स्वस्य नवीनतमस्य शोधप्रतिवेदने दर्शितं यत् चीनस्य जनबैङ्केन मौद्रिकनीतेः हाले शिथिलीकरणस्य अनन्तरं अस्मिन् वर्षे शेषभागे आगामिवर्षे च नीतिः अधिकं शिथिलतां प्राप्स्यति इति अपेक्षा अस्ति।
डालिओ - चीनस्य वर्तमानस्य आर्थिकप्रोत्साहनपरिहारस्य दौरः ऐतिहासिकः मोक्षबिन्दुः भवितुम् अर्हति
चीनीयविपण्ये अद्यतनस्य उदयस्य विषये डालिओ इत्यनेन लिङ्क्डइन इत्यत्र स्थापितं यत् यदि चीनस्य निर्णयकर्तारः स्वप्रतिबद्धतां “दूरं अतिक्रान्ताः” उपायान् प्रदातुं शक्नुवन्ति तर्हि आर्थिकप्रोत्साहनपरिपाटानां एषः दौरः ऐतिहासिकः मोक्षबिन्दुः भविष्यति, यत् यूरोपस्य २०१२ तमस्य वर्षस्य पूर्वकेन्द्रस्य तुलनीयम् अस्ति बैंकस्य अध्यक्षः मारिओ द्राघी यूरो-रूप्यकाणां रक्षणार्थं "यत्किमपि आवश्यकं" कर्तुं प्रतिज्ञातवान् । नीतिमालायाः साहाय्येन द्राघिः अन्ततः तस्मिन् वर्षे यूरोपीयऋणसंकटस्य उद्धाराय सफलः अभवत् ।
"चीनीसम्पत्तयः अद्यापि अतीव सस्तीः इति विचार्य, बहुविधकारकैः संयुक्तरूपेण विपण्यस्य 'एनिमास्पिरिट' प्रज्वलितः, निवेशकाः च बहूनां संख्यायां डुबकीमृगयायै विपण्यां प्रविष्टाः सन्ति।
डालिओ इत्यनेन अपि दर्शितं यत् यत् सः "सम्पूर्णं डिलिवरेजिंग्" इति मन्यते तत् प्राप्तुं चीनदेशस्य ऋणभारं न्यूनीकर्तुं सन्तुलितरीत्या धनं ऋणं च सृजति (महङ्गानि दरात् तथा नाममात्रवृद्धिदरात् न्यूनव्याजदराणि न्यूनीकर्तुं) स्वस्य सम्पत्तिषु पुनर्गठनस्य आवश्यकता वर्तते अत्यधिकं महङ्गानि न प्रवर्तयन्। तथा च एतत् "प्रतिबिम्बन" कदमः अन्यसम्पत्त्याः अपेक्षया नगदं न्यूनं आकर्षकं करिष्यति, जनान् जोखिमं ग्रहीतुं प्रोत्साहयिष्यति।
"एतानि कार्याणि कृत्वा 'डुबकीक्रयणम्' 'पशु-आत्माः' इति उत्साहः पुनः प्रज्वलितः भविष्यति। अधुना वयं स्पष्टतया (चीनदेशे) एतत् घटमानं पश्यामः।"
मनुलाइफ निवेशः : हाङ्गकाङ्गस्य मुख्यभूमिचीनस्य च विपण्येषु अल्पकालीनरूपेण तीव्ररूपेण उत्थापनं भविष्यति
द पेपर इत्यनेन सह अनन्यसाक्षात्कारे मनुलाइफ इन्वेस्टमेण्ट् इत्यस्य मार्क फ्रेंक्लिन् इत्यनेन उक्तं यत् चीनस्य अद्यतननीतिपरिपाटैः ज्ञायते यत् चीनदेशस्य बहुविभागानाम् नीतिनिर्मातृभिः अर्थव्यवस्थायाः वित्तीयबाजाराणां च समन्वितं समर्थनं अत्यन्तं तात्कालिकरूपेण घोषितम्। "अस्माकं अपेक्षा अस्ति यत् हाङ्गकाङ्ग-मुख्यभूमि-चीन-विपण्ययोः अल्पकालीनरूपेण तीव्ररूपेण उत्थापनं भविष्यति यतः शॉर्ट्स्-पट्टिकाः आक्रामकरूपेण लघु-स्थानानि आच्छादयितुं बाध्यन्ते। वयं अपेक्षामहे यत् वास्तविक-सुवर्ण-रजत-क्रयण-प्रवाहस्य प्रभावः लघुः भविष्यति।
"एताः नीतयः वर्षस्य अन्ते यावत् निर्वाहिताः भविष्यन्ति येन मुख्यभूमि-अर्थव्यवस्था ५% सकलराष्ट्रीयउत्पाद-वृद्धि-लक्ष्यं प्राप्तुं शक्नोति। ततः परं वयं अपेक्षामहे यत् वास्तविक-अर्थव्यवस्थायां प्रभावः मुख्यतया चक्रीयः/अल्पकालीनः भविष्यति। मुख्यभूमिः अर्थव्यवस्था अद्यापि दीर्घकालीनचुनौत्यस्य सामनां करिष्यति यत्र बैंकव्यवस्थायां तनावः, आवासीय-अचल-सम्पत्त्याः अतिमूल्यांकनं, अतिरिक्त-सूची च सन्ति" इति मार्क-फ्रैङ्क्लिन् अग्रे अवदत्
तस्मिन् एव काले मार्क फ्रेंक्लिन् इत्यनेन स्वीकृतं यत् अल्पकालीननिवेशकानां विश्वासः किञ्चित् सुधरति, यत् विपण्यव्यापारस्य मात्रायाः वर्धनेन वित्तीयबाजारस्य प्रदर्शने च सुधारेण चालितः भविष्यति। तथापि सर्वकारःनिजी उद्यमनीतेः दिशा तथा मन्दगृहग्राहकव्यापारविश्वासः द्रष्टव्यः अस्ति।
"अत्यन्तं न्यूनस्थानानि रियायती मूल्याङ्कनं च कृत्वा केचन अन्तर्राष्ट्रीयनिवेशकाः मुख्यभूमि-हाङ्गकाङ्ग-सम्पत्तौ स्वनिवेशं वर्धयितुं प्रोत्साहिताः भविष्यन्ति। तथापि अन्ये अन्तर्राष्ट्रीयनिवेशकाः संरचनात्मककारणात् सावधानाः एव तिष्ठन्ति।
मार्क फ्रेंक्लिन् भविष्यवाणीं करोति यत् लघु-कवरिंग-रैली प्रारम्भे अचल-संपत्ति-विकासकैः वित्तीय-दलालैः/बीमा-कम्पनीभिः च नेतृत्वं भविष्यति, यतः एतयोः उद्योगयोः अचल-सम्पत्-बाजारे वित्तीय-बाजारेषु च सक्रिय-समर्थन-उपायानां सर्वाधिकं प्रत्यक्षं लाभः प्राप्तः अस्ति
ए-शेयरस्य तुलने मार्क फ्रेंक्लिन् इत्यस्य मतं यत् यतः हाङ्गकाङ्ग-समूहेषु ए-शेयर-अपेक्षया विदेशीय-भागीदारी अधिका भवति, तस्मात् हाङ्गकाङ्ग-समूहः घरेलु-विदेशीय-निवेशकैः शॉर्ट-कवरिंग्-विषये अधिकं संवेदनशीलः भवति, तस्मात् लाभं प्राप्तुं अधिकं सम्भावना वर्तते
मार्क मोबियसः - चीनस्य शेयरबजारः पुनः सजीवः अस्ति
"उदयमानविपण्यस्य गॉडफादरः" मार्क मोबियसः अद्यैव स्वमतं प्रकटितवान् यत् बृहत्परिमाणेन अनुकूलनीतिभिः उत्तेजितः चीनदेशस्य शेयरबजारः पुनः जीवन्तं प्राप्तवान् अस्ति।
“गतकेषु व्यापारदिनेषु .csi 300 अनुक्रमणिका२०% अधिकं उच्छ्रितवान्, २००८ तमे वर्षात् csi 300 सूचकाङ्कस्य सर्वोत्तमं साप्ताहिकं प्रदर्शनं कृतवान् । "मार्क मोबियस् इत्यनेन उक्तं यत् चीनदेशः आर्थिकवृद्धेः समर्थनार्थं तथा च शेयरबजारे विश्वासं वर्धयितुं सर्वान् उपायान् गृह्णाति, यत्र शेयरबजारे बृहत्परिमाणेन तरलतां प्रविष्टुं, बैंकनिक्षेपभण्डारानुपातं न्यूनीकर्तुं, व्याजदरेषु कटौतीं च अस्ति। प्रासंगिकविभागैः क्रयणे अपि शिथिलता कृता अस्ति restrictions, विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं द्वितीयगृहानां कृते पूर्वभुगतानस्य आवश्यकतां न्यूनीकर्तुं च इत्यादयः उपायाः अस्मिन् वर्षे पूर्वं कृतानां पदानां अपेक्षया अधिकगहनाः सन्ति।
मार्क मोबियस् इत्यस्य मतं यत् एतावता प्रोत्साहनपरिहारस्य एतत् दौरं विपण्यां प्रबलं पुनरुत्थानं कृतवान्, विश्वासं च वर्धितवान्, विपण्यां प्रवेशस्य अवसरं प्रतीक्षमाणाः बहवः निवेशकाः अवसरं गृहीतवन्तः, यतः ते अपि च चीनीय-स्टॉक-अवसरं त्यक्तवन्तः | सस्तो भवन्ति खलु।
तदतिरिक्तं मार्क मोबियस् इत्यनेन अपि दर्शितं यत् एतेषां उपायानां वास्तविक-अर्थव्यवस्थायां पूर्णतया प्रवेशाय किञ्चित् समयः स्यात्, विशेषतः घरेलु-निवेशकाः, ये चीनस्य शेयर-बजारस्य वास्तविक-प्रवर्तकाः सन्ति |. "यद्यपि प्रोत्साहन-उपायानां प्रवर्तनानन्तरं शेयर-बजार-भावना आशावादी अस्ति तथापि चीन-देशः अद्यापि संरचनात्मक-समस्यानां सामनां करोति, येन दीर्घकालीन-वृद्धौ निश्चिता अनिश्चितता भवति। अस्मिन् समये प्रवर्तितानां प्रोत्साहन-उपायानां व्यापक-अर्थव्यवस्थायां प्रवेशाय किञ्चित् समयः स्यात्। केवलं stimulus यदा एव उपायाः वास्तविक-अर्थव्यवस्थायां प्रविशन्ति तदा एव वयं दीर्घकालीन-वृषभ-विपण्यं निर्मातुं शक्नुमः यत् सर्वे द्रष्टुं आशां कुर्वन्ति” इति ।
मार्क मोबियसः भविष्यवाणीं करोति यत् चीनस्य शेयर-बजारे वर्तमान-पुनः-उत्थानः प्रौद्योगिकी-उपभोक्तृ-वस्तूनाम् इत्यादिषु उद्योगेषु अवसरान् आनयिष्यति |
"नीति-अनिश्चितता मुख्य-जोखिमेषु अन्यतमः एव अस्ति। निरन्तर-वृद्धिं सुनिश्चित्य चीन-सर्वकारेण निजी-उद्यम-वृद्धिं नवीनतां च प्रोत्साहयितव्यम्, विशेषतः बृहत्-उद्यमिनां नवीनतां च समर्थयितुं मार्क मोबियसः अवदत् यत् यदि नीतयः निरुद्धाः भवन्ति तर्हि एतस्य सर्वस्य विकासस्य नवीनतायाः च सह , प्रोत्साहनस्य उत्साहः क्षीणः जातः चेत् शेयरबजारस्य गतिः वाष्पं समाप्तुं शक्नोति।
समग्रतया मार्क मोबियस् चीनस्य शेयरबजारस्य विषये सावधानीपूर्वकं आशावादी अस्ति । "एतत् समीचीनदिशि सोपानम् इति न संशयः, परन्तु एतां गतिं निर्वाहयितुम् व्यापकतरं गहनतरं च आर्थिकपरिवर्तनं आवश्यकं भविष्यति। अधुना कृते एषः आशाजनकः विकासः अस्ति।
"दीर्घकालीननिवेशकाः इति नाम्ना अस्माभिः दृढमूलभूतकम्पनीषु ध्यानं दातव्यं दीर्घकालीनसुधारेषु च निकटतया ध्यानं दातव्यम्। अस्य पुनरुत्थानस्य सम्भावना महती अस्ति, परन्तु वास्तविकपरीक्षा भविष्यति यत् आगामिषु मासेषु एतत् स्थायित्वं प्राप्तुं शक्यते वा इति। मार्क मोबियसः अवदत् .
ब्लैक रॉक् : चीनीय-समूहानां रेटिंग् तटस्थतः अतिभारं यावत् उन्नयनं करोति
ब्लैक रॉक् इत्यस्य हाले साप्ताहिकप्रतिवेदने ज्ञातं यत् चीनदेशस्य स्टॉक्स् इत्यस्य रेटिंग् तटस्थतः अतिभारं यावत् वर्धितवान्। ब्लैक रॉक इन्वेस्टमेण्ट् रिसर्च इत्यनेन उक्तं यत् चीनदेशस्य स्टॉक्स् इत्यस्य विकसितबाजारस्य स्टॉक्स् इत्यस्य निकट-अभिलेखस्य छूटं दृष्ट्वा निवेशकान् पुनः मार्केट्-मध्ये प्रेरयितुं शक्नुवन्ति इति उत्प्रेरकानाम् उपस्थित्या च अल्पकालीनरूपेण चीनीय-समूहेषु मध्यमवृद्धेः स्थानं अद्यापि अस्ति।
ब्लैक रॉक् इत्यस्य मुख्यः चीन-अर्थशास्त्री सोङ्ग यू इत्यस्य मतं यत्, अत्यधिक-आर्थिक-अधोगति-दबावस्य, अपर्याप्त-विपण्य-सूचनायाः च सन्दर्भे, एतत् नीति-संयोजनं स्पष्ट-तात्कालिकतायाः भावेन सह सशक्तं द्रुतं च अस्ति वर्षाणि a twist.
"नीतीनां एषः दौरः न अस्ति यत् एकः विभागः स्वस्य प्रयत्नाः वर्धयति, अपितु अधिकसमन्विताः, सम्बद्धाः च नीतयः प्रवर्तन्ते। केन्द्रीयबैङ्कस्य अन्यविभागानाञ्च नीति-'उपहार-सङ्कुलेन' चालितः अन्यविभागेभ्यः तदनन्तरं समर्थनं, उपायाः च सन्ति also worth looking forward to.
गोल्डमैन् सैक्सः - चतुर्थे त्रैमासिके पुनः २५ आधारबिन्दुभिः निक्षेप आरक्षितानुपातस्य कटौती भविष्यति इति अपेक्षा अस्ति
गोल्डमैन् सैच्स् इत्यनेन स्वस्य नवीनतमस्य शोधप्रतिवेदने दर्शितं यत् चीनस्य जनबैङ्केन मौद्रिकनीतेः हाले शिथिलीकरणस्य अनन्तरं अस्मिन् वर्षे शेषभागे आगामिवर्षे च नीतिः अधिकं शिथिलतां प्राप्स्यति इति अपेक्षा अस्ति।
"चतुर्थत्रिमासे रिजर्व-आवश्यकता-अनुपातस्य अपरं २५ आधार-बिन्दु-कटाहं वयं अपेक्षामहे। यदि आगामिषु मासेषु फेड्-संस्था अस्माकं बेन्चमार्क-अपेक्षया अधिक-आक्रामकरूपेण नीति-दरेषु कटौतीं करोति तर्हि एतेन चीन-देशस्य जन-बैङ्कस्य नीति-दरेषु कटौतीं कर्तुं अधिकं स्थानं सृज्यते। for in 2025, वयम् अधुना द्वौ 25 आधारबिन्दु आरक्षित आवश्यकता अनुपातकटनौ, द्वौ 20 आधारबिन्दुनीतिदरकटनौ च अपेक्षयामः।
तस्मिन् एव काले गोल्डमैन् सैच्स् इत्यस्य इदमपि अपेक्षा अस्ति यत् अनन्तरं सर्वकाराः गृहक्रयणप्रतिबन्धान् अधिकं शिथिलं करिष्यन्ति (यद्यपि वर्तमानकाले केवलं कतिपयेषु नगरेषु/क्षेत्रेषु एतादृशाः प्रतिबन्धाः सन्ति), नगरीकरणस्य नीतिसमर्थनं निरन्तरं प्रदास्यन्ति, अपि च महत्त्वपूर्णं यत् आवासविमोचनार्थं अधिकं धनं प्रदास्यन्ति तथा कार्यान्वयन सुविधा।
तदतिरिक्तं गोल्डमैन् सैच्स् इत्यनेन उक्तं यत्, "वयं अपेक्षामहे यत् उपभोक्तृवस्तूनाम् व्यापार-उपकरणानाम् उन्नयन-कार्यक्रमानाम् आर्थिकसमर्थनं वर्धयिष्यति, न्यूनावस्थायाः समूहानां कृते सामाजिकलाभानां वर्धनस्य सम्भावनां च पश्यामः।