2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
△जर्मन संघीय कुलपति scholz (दत्तांश मानचित्र)
अक्टोबर् २ दिनाङ्के स्थानीयसमये जर्मनीदेशस्य संघीयकुलाधिपतिः श्कोल्ज् अवदत्चीनीयविद्युत्वाहनेषु आरोपितस्य अस्थायीप्रतिकारशुल्कस्य विषये यूरोपीयसङ्घस्य विवादस्य समाधानार्थं चीनदेशेन सह वार्तालापं कर्तुं आशास्ति।सः बोधयति स्म,यूरोपीयसङ्घस्य प्रतिक्रियायाः कारणेन स्वस्य हानिः न भवेत्: “अत एव चीनदेशेन सह विद्युत्वाहनानां विषये वार्ता निरन्तरं अवश्यं भवति।”
जर्मनीदेशस्य संघीयवित्तमन्त्री लिण्ड्नर् अपिजर्मनीदेशं आह्वानं कुर्वन्तु यत् चीनदेशस्य विद्युत्वाहनानां उपरि अस्थायीप्रतिकारशुल्कस्य आरोपणस्य विरोधं करोतु इति यूरोपीयसङ्घस्य मतदानस्य ४ अक्टोबर् दिनाङ्के, यूरोपीय-आयोगं आह्वयन्अस्थायी प्रतिकारशुल्कं प्रस्तावयित्वा "एवं जोखिमं" कर्तुं दोषः स्यात्. सः स्पष्टतया स्वीकृतवान् यत्,चीनदेशेन सह व्यापारयुद्धेन यूरोपीयवाहन-उद्योगस्य लाभात् अधिकं हानिः भविष्यति।
जर्मनीदेशस्य प्रमुखाः कारनिर्मातारः अपि स्वविरोधं प्रकटितवन्तः । बीएमडब्ल्यू समूहस्य अध्यक्षः जिप्से द्वितीयदिने अवदत् यत् संघीयसर्वकारेण “स्पष्टं स्थानं ग्रहीतव्यम्।यूरोपीयसङ्घस्य अतिरिक्तशुल्कानां विरुद्धं मतदानं कुर्वन्तु” यतः जर्मनीदेशस्य आर्थिकसमृद्धिः बहुधा मुक्तविपण्येषु मुक्तव्यापारेषु च निर्भरं भवति, योजनाकृतेषु चयूरोपीयसङ्घस्य शुल्काः 'केवलं हारिभिः सह व्यापारसङ्घर्षं प्रेरयितुं शक्नुवन्ति'।。
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीन-देशात् आयातानां विद्युत्-वाहनानां विषये प्रतिकार-अनुसन्धानं प्रारब्धवान्, २०२४ तमस्य वर्षस्य अगस्त-मासस्य २० दिनाङ्के यूरोपीय-आयोगेन चीन-देशस्य उपरि प्रतिकार-शुल्कं जारीकृतम् electric vehicles.
१० सेप्टेम्बर् दिनाङ्के चीनस्य वाणिज्यमन्त्रालयेन चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य प्रतिक्रिया दत्ता । वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् विद्युत्वाहनस्य प्रतिकारप्रकरणं जटिलं वर्तते, तस्य व्यापकः प्रभावः च चीनस्य यूरोपीयसङ्घस्य च कृते वार्तालापं कृत्वा सम्झौतां कर्तुं चुनौतीपूर्णम् अस्ति। परन्तु चीनदेशस्य मतं यत् यावत् यूरोपीयसङ्घः निष्कपटतां दर्शयति, अर्धमार्गे च परस्परं मिलति तावत् परस्परं चिन्तानां समाधानं परामर्शद्वारा कर्तुं शक्यते। चीनदेशः यूरोपीयसङ्घेन सह निकटतया कार्यं निरन्तरं कर्तुं इच्छति यत् शीघ्रमेव समाधानं प्राप्तुं प्रयतते यत् उभयपक्षयोः साधारणहिताय भवति तथा च विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं भवति, येन चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारस्य स्वस्थं स्थिरं च विकासं प्रवर्तयितुं शक्यते सम्बन्धाः । (मुख्यालयस्य संवाददाता रुआन् जियावेन्)