समाचारं

बाइडेन् - इराणस्य परमाणुसुविधासु इजरायलस्य आक्रमणस्य समर्थनं अमेरिकादेशः न करोति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिंगटन, अक्टोबर् २ (रिपोर्टरः डेङ्ग ज़ियान्लै) अमेरिकीराष्ट्रपतिः बाइडेन् द्वितीयदिने उक्तवान् यत् इजरायल्-देशे इराणस्य क्षेपणास्त्र-आक्रमणस्य प्रतिकारस्य भागरूपेण इराणस्य परमाणु-सुविधासु इजरायल्-प्रहारस्य समर्थनं अमेरिका-देशः न करोति

तस्मिन् दिने बाइडेन् दक्षिणकैरोलिना-उत्तरकैरोलिना-देशयोः यात्रां कृत्वा हेलेन-तूफानस्य आपदा-उत्तर-प्रतिक्रिया-प्रयासानां मार्गदर्शनं कृतवान् । गमनात् पूर्वं सः मीडिया-माध्यमेभ्यः अवदत् यत् इरान्-देशस्य परमाणु-सुविधासु इजरायल-देशस्य आक्रमणस्य समर्थनं अमेरिका-देशः न करोति । इजरायल्-देशः केषां प्रतिकार-उपायान् करिष्यति इति विषये अमेरिका-देशः इजरायल-देशेन सह संवादं करिष्यति । जी-७-नेतारः सहमताः यत् इजरायल्-देशस्य विरुद्धं ईरानी-क्षेपणास्त्र-आक्रमणानां प्रतिक्रियां दातुं इजरायल्-देशस्य अधिकारः अस्ति, परन्तु विशिष्टानि कार्याणि समुचित-स्तरं यावत् स्थापयितव्यानि ।

बाइडेन् इत्यनेन अपि उक्तं यत् इजरायल्-देशे इरान्-देशस्य आक्रमणम् "अतिशयम्" अस्ति, सप्त-देशानां समूहः इरान्-देशे प्रतिबन्धं करिष्यति इति ।

ततः पूर्वं जी-७-नेतृभिः मध्यपूर्वे तनावानां विषये सम्मेलन-आह्वानं कृतम् । इटली-प्रधानमन्त्रीकार्यालयेन प्रकाशितस्य वक्तव्यस्य अनुसारं, यः जी-७-सङ्घस्य परिवर्तनशील-राष्ट्रपतिपदं धारयति, जी-७-सङ्घस्य नेतारः मध्यपूर्वे अद्यतन-तनावस्य वर्धनस्य विषये प्रबल-चिन्ताम् प्रकटितवन्तः, तेषां मतं यत्, अद्यापि कूटनीतिक-माध्यमेन संकटस्य समाधानं कर्तुं शक्यते इति चैनल्स्, तथा "क्षेत्रीयतनावानां शमनार्थं मिलित्वा कार्यं कर्तुं" सहमताः अभवन् ।

अमेरिकन-एक्सिओस्-समाचार-जालस्थलेन द्वितीय-दिनाङ्के एकस्य अनामिकस्य इजरायल-अधिकारिणः उद्धृत्य उक्तं यत् इजरायल्-देशः इरान्-विरुद्धं "दिनान्तरेषु" "महान् प्रतिकारं" करिष्यति, "इरान्-देशस्य तैलक्षेत्रेषु अन्येषु च सामरिकस्थानेषु" आक्रमणं कर्तुं शक्नोति इति इजरायलेन प्रतिकारात्मककार्याणि कृत्वा यदि इरान् पुनः इजरायल्-देशे आक्रमणं करोति तर्हि इजरायल्-देशः इराणस्य परमाणुसुविधासु आक्रमणं सहितं “सर्वविकल्पान्” विचारयिष्यति इति प्रतिवेदने उक्तम्। (उपरि)