समाचारं

एते नूतनाः नियमाः अक्टोबर् मासे कार्यान्विताः भविष्यन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयपाकशालायाः निर्माणाय संचालनाय च राष्ट्रियमानकाः सन्ति, प्रतिभूतिबाजारे प्रोग्रामितव्यवहारस्य पर्यवेक्षणं सुदृढं करणं, सार्वजनिकसंस्थानां निगमपुनर्गठनपुनर्गठनसम्बद्धानां डाकटिकटकरस्य न्यूनीकरणं वा छूटं वा, नर्सिंगहोमस्य पूर्वभुगतानस्य पर्यवेक्षणं सुदृढीकरणम्... आरम्भः अक्टोबर्-मासात् आरभ्य, अनेके नूतनाः नियमाः आधिकारिकतया कार्यान्विताः भविष्यन्ति, all it’s about you and me.

प्रतिभूतिविपण्यं उच्चावृत्तिव्यापारस्य पर्यवेक्षणं सुदृढं करोति

"प्रतिभूतिबाजारे प्रोग्रामितव्यवहारस्य प्रशासनस्य नियमाः (परीक्षणम्)" आधिकारिकतया ८ अक्टोबर् दिनाङ्के कार्यान्विताः भविष्यन्ति। "प्रबन्धनविनियमाः" प्रतिभूतिबाजारे प्रोग्रामितव्यवहारस्य पर्यवेक्षणार्थं व्यापकं व्यवस्थितं च प्रावधानं प्रददाति । स्पष्टं भवति यत् स्टॉक एक्सचेंजः प्रोग्रामितव्यवहारस्य वास्तविकसमयनिरीक्षणं कार्यान्वितं कुर्वन्ति तथा च असामान्यव्यापारव्यवहारस्य निरीक्षणे केन्द्रीभवन्ति। उच्च-आवृत्ति-व्यापारस्य परिभाषां स्पष्टीकरोतु तथा च सूचना-सूचना, शुल्कं, लेनदेन-निरीक्षणं च रिपोर्ट्-करणस्य दृष्ट्या विभेदित-नियामक-आवश्यकतानां प्रस्तावः करणीयः।

नर्सिंग होमेषु पूर्वशुल्कस्य पर्यवेक्षणं सुदृढं कुर्वन्तु

नागरिककार्याणां मन्त्रालयसहिताः सप्तविभागाः "वृद्धपरिचर्यासंस्थासु अग्रिमशुल्कस्य पर्यवेक्षणस्य सुदृढीकरणस्य मार्गदर्शकमताः" (अतः परं "मार्गदर्शकमताः" इति उच्यन्ते) जारीकृतवन्तः, ये १ अक्टोबर् २०२४ तः प्रभावी भविष्यन्ति "मार्गदर्शकमताः" निर्धारयन्ति यत् वृद्धानां परिचर्यासेवाशुल्कस्य पूर्वमेव संग्रहणस्य अवधिः १२ मासात् अधिका न भवेत्, तथा च व्यक्तिगतवृद्धात् संगृहीतं निक्षेपं तस्य वृद्धस्य मासिकशय्याशुल्कस्य १२ गुणाधिकं न भवेत् सेवासमझौते निर्दिष्टानां धनवापसीशर्तानाम् पूर्तिं कुर्वन्ति पूर्वभुक्तशुल्कानां कृते वृद्धानां परिचर्यासंस्था शीघ्रमेव सम्मतशुल्कं प्रतिदास्यति, न च अङ्गीकुर्वति वा विलम्बं वा न करिष्यति। यदि कश्चन वृद्धः अद्यापि सेवां प्राप्तुं संस्थायां न गतः अस्ति तथा च सेवासम्झौतां समाप्तुं प्रस्तावति तर्हि वृद्धानां परिचर्यासंस्था पूर्वभुक्तशुल्कं समये एव प्रतिदास्यति। सदस्यताशुल्कस्य उपयोगः उच्च-जोखिम-निवेशानां कृते यथा स्व-उपयोग-अचल-सम्पत्त्याः, प्रतिभूति-वित्तीय-व्युत्पन्नस्य, प्रत्यक्ष-अप्रत्यक्ष-निवेशस्य कृते न भवितुं शक्यते, येषां कम्पनीनां मुख्यव्यापारः प्रतिभूति-क्रयण-विक्रयणं भवति, अन्येषु ऋण-प्रयोजनेषु वा।