सैन्यविशेषज्ञाः मन्यन्ते : डोन्बास्-नगरे युक्रेन-सेनायाः रक्षारेखायाः स्थितिः गम्भीरा अस्ति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तःजर्मन-समाचार-दूरदर्शन-चैनल-जालस्थले ३० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मन-समाचार-दूरदर्शन-चैनल-जालस्थले अद्यैव आस्ट्रिया-देशस्य सैन्यविशेषज्ञस्य सेना-कर्नेलस्य च मार्कस-रेस्नर्-इत्यनेन सह अनन्यसाक्षात्कारः कृतः
जर्मन-प्रेस्-टीवी-जालस्थले पृष्टम् : युक्रेन-देशे सप्ताहान्ते वुक्लेडार्-पोक्रोव्स्क्-नगरयोः समीपे भयंकरः युद्धः अभवत् इति समाचारः । अस्मिन् विषये भवतः किमपि वक्तव्यम् अस्ति वा ?
आस्ट्रिया-सेनायाः कर्णेलः मार्कस रेस्नर् अवदत् यत् वयं यत् पश्यामः तत् रूसी-ग्रीष्मकालीन-आक्रमणस्य पराकाष्ठा अस्ति । पङ्ककालस्य आगमनात् पूर्वं यथासम्भवं अधिकानि परिणामानि प्राप्तुं रूसदेशः आशास्ति। अतः रूसीजनाः डोन्बास्-नगरस्य अनेकस्थानानां विरुद्धं आक्रमणं कृतवन्तः । कुप्यान्स्क् क्षेत्रे ते प्रायः ओस्कोल् नदीं प्राप्नुवन्ति स्म । परन्तु अत्यन्तं गम्भीरा स्थितिः मध्य-डोन्बास्-नगरे अस्ति, यत्र पोक्रोव्स्क्-नगरम् अपि अस्ति, यस्य भवान् अधुना एव उल्लेखं कृतवान् ।
प्रश्नः- तत्र किं जातम् ?
अ: अहं न मन्ये रूसीजनाः पङ्ककालात् पूर्वं नगरं गृह्णन्ति। परन्तु पोक्रोव्स्क् युक्रेनस्य तृतीयस्य अन्तिमस्य च रक्षापङ्क्तौ महत्त्वपूर्णं रसदकेन्द्रम् अस्ति । तस्य पृष्ठतः यावत् ड्नीपर-नद्याः तावत् कोऽपि संकटः नास्ति । पोक्रोव्स्क् इदानीं रूसी तोपस्य परिधिमध्ये अस्ति । अस्माभिः कल्पनीयं यत् आक्रमणार्थं रूसीजनाः प्रथमं नगरं मलिनमण्डपं कृत्वा फूत्कर्तुं शक्नुवन्ति स्म ।
प्रश्नः- पोक्रोव्स्क्-नगरस्य दक्षिणदिशि स्थितं वुखलेडार्-नगरं पतितुं प्रवृत्तम् इति कथ्यते ।
उत्तर - वुखलेदार पतति। रूसीजनाः नगरस्य सामरिकं घेरणं कार्यान्वितवन्तः, यस्य अर्थः अस्ति यत् युक्रेनदेशिनः नगरस्य निष्कासनस्य एकमात्रः उपायः रूसी-अग्निशक्त्या एव अस्ति । ७२ तमे यंत्रीकृतब्रिगेड् प्रभावीरूपेण वुखलेडार्-नगरे फसितम् आसीत्, तेषां सेनापतिः रविवासरे निष्कासितः अभवत् ।
प्रश्नः- किं कीवः एतेषां सैनिकानाम् रूसीसेनायाः युद्धबन्दीः भवितुम् अर्हति ?
उत्तरम् - अस्मिन् ब्रिगेड्-सङ्घस्य कदाचित् द्विसहस्रतः ३००० यावत् जनाः आसन्, परन्तु अधुना तत्र शतशः प्रायः सहस्रं यावत् जनाः फसन्ति इति कथ्यते । रूस-युक्रेन-देशयोः सामाजिकमाध्यमेषु जनाः वदन्ति यत् युक्रेन-सैनिकानाम् निवृत्तिविषये पक्षद्वयं वार्तालापं कुर्वतः इति। प्रश्नः अस्ति यत् रूसीजनाः सहमताः भविष्यन्ति वा इति। युक्रेन-सेना अपि सीमित-प्रति-आक्रमणं कर्तुं शक्नोति यत् वुखलेडार्-नगरात् सैनिकानाम् निवृत्तेः परिस्थितयः सृजति । परन्तु रूसीसेना परिवेष्टनं अवरुद्ध्य ५,००० सैनिकाः योजितवती अस्ति ।
प्रश्नः- रूसस्य कुर्स्क-प्रदेशं पश्यामः यत्र अद्यापि युक्रेन-देशस्य जनाः बृहत्-प्रदेशं धारयन्ति | तत्र किं जातम् ?
अ: दशदिनानि पूर्वं रूसीसेना युक्रेननियन्त्रितक्षेत्रस्य पश्चिमपार्श्वे प्रतिहत्याम् अकरोत्, परन्तु केवलं कार्यस्य प्रारम्भिकपदेषु किञ्चित् नष्टं भूमिं पुनः प्राप्तवती। सम्प्रति सामान्यतया युद्धस्य तीव्रता उभयपक्षेण स्थानीयप्रतिआक्रमणेषु न्यूनीकृता अस्ति । परन्तु रूसीसैनिकाः युक्रेनदेशस्य पश्चिमपार्श्वे तोपबमप्रहारैः वायुप्रहारैः च निरन्तरं प्रहारं कुर्वन्ति। अस्य क्षरण-आक्रमणस्य विरुद्धं युक्रेन-देशस्य जनाः असहायः सन्ति । यदि ते प्रतिकारं कर्तुम् इच्छन्ति तर्हि रूसीक्षेत्रे गहने स्थितेषु विमानस्थानकेषु, गोलाबारूदनिक्षेपेषु च आक्रमणं कर्तव्यं, परन्तु पाश्चात्त्यसहयोगिनः अद्यापि कीवदेशं तत् कर्तुं न अनुमन्यन्ते
प्रश्नः- युक्रेन-राष्ट्रपतिस्य जेलेन्स्की-महोदयस्य अमेरिका-यात्रायाः विषये वदामः | तत्र सः स्वस्य तथाकथितविजययोजनां प्रस्तावितवान् । उत्तमतया प्रतिक्रिया मिश्रिता अस्ति।
अ: ज़ेलेन्स्की स्वयोजनानां साक्षात्कारं कर्तुं असफलः अभवत्। एतत् निष्पद्यते : पुटिन् जेलेन्स्की इत्यस्मात् उत्तमः पोकरक्रीडकः अस्ति । न्यूयॉर्क-टाइम्स्-पत्रिकायाः समाचारः अस्ति यत् अमेरिकी-सर्वकारः चिन्तितः अस्ति यत् यदि युक्रेन-देशः पाश्चात्य-दीर्घदूर-क्षेपणास्त्रैः आक्रमणं करोति तर्हि प्रतिकाररूपेण मास्को-देशः प्रत्यक्षतया अमेरिका-युरोप-देशयोः उपरि आक्रमणं कर्तुं शक्नोति इति अपि च, तस्मात् लेखात् द्रष्टुं शक्यते यत् कीव-देशस्य विपरीतम् वाशिङ्गटन-देशस्य मतं यत् रूस-देशस्य आन्तरिक-प्रहारेन महत् प्रभावः भविष्यति इति ।
प्रश्नः- अस्मिन् भ्रमणकाले ज़ेलेन्स्की इत्यनेन अन्ये के परिणामाः प्राप्ताः? सः मूलतः विश्वं वक्तुम् इच्छति स्म यत् युक्रेनदेशः बमप्रहारद्वारा पुटिन् रियायतं दातुं बाध्यं करिष्यति इति निश्चितम्?
अ: अमेरिकनमाध्यमेन तस्य विजययोजनायाः अतीव नकारात्मकं मूल्याङ्कनं कृतम्। अमेरिकी-सर्वकारस्य कार्याणि कीव-राज्यं अवगन्तुं प्रयत्नः इति व्याख्यायामि यत् युक्रेनदेशे अधिकवास्तविकयोजनायाः आवश्यकता वर्तते। अमेरिकीसर्वकारः स्पष्टतया न मन्यते यत् युक्रेनदेशः सर्वान् कब्जाकृतान् प्रदेशान् पुनः प्राप्तुं शक्नोति इति । अस्य मतस्य आधारेण कठिनसमझौतानां माध्यमेन एव युद्धविरामः प्राप्तुं शक्यते । अस्य अर्थः न भवति यत् अमेरिका युक्रेनदेशं त्यक्ष्यति इति । युक्रेनदेशस्य भूमिका रूस-नाटो-देशयोः मध्ये बफर-क्षेत्ररूपेण कार्यं कर्तुं वर्तते । परन्तु वाशिङ्गटनं कीव-नगरं अधिकं सम्झौतां कर्तुं इच्छां दर्शयितुं धक्कायति इति दृश्यते।
प्रश्नः- परन्तु कीव-देशेन दर्शितं यत् रूस-क्षेत्रस्य अन्तः गभीरं लक्ष्यं प्रहारयितुं ड्रोन्-इत्यस्य उपयोगेन रूस-देशं क्षतिं कर्तुं शक्नोति। अथवा अन्येषां दर्शनार्थमेव एषः प्रकारः प्रहारः ?
अ: न, भवद्भिः केवलं टोरोपेट्स्-गोलाबारूद-आगारस्य आक्रमणस्य विषये एव चिन्तनीयम्। तत्र युक्रेनदेशेन प्रायः ३०,००० टन गोलाबारूदः नष्टः । सन्दर्भार्थं : "हिरोशिमा परमाणुबम्बस्य" विस्फोटस्य उपजः १६,००० टन विस्फोटकानाम् आसीत्, "नागासाकी परमाणुबम्बस्य" च २२,००० टन आसीत् । परन्तु मुख्यविषयः अस्ति यत् सैन्यदृष्ट्या वयं यत् संतृप्तिम् इति वदामः तत् प्राप्तुं शत्रुं जानुभ्यां आनेतुं एतादृशाः प्रहाराः द्रुतक्रमेण करणीयाः सन्ति इदं मुक्केबाजी-क्रीडा इव अस्ति, भवन्तः प्रतिद्वन्द्विनं श्वसनस्य अवसरं दातुं न शक्नुवन्ति। परन्तु युक्रेन-देशः प्रत्येकस्मिन् गोल-मध्ये केवलं कतिपयानि मुष्टि-प्रहाराः एव अवतरितुं शक्नोति स्म, प्रतिद्वन्द्वी च गणयति स्म यत् कदाचित् किञ्चित्कालानन्तरं तस्य पादं नष्टं भवति स्म । एतत् ९५० दिवसान् यावत् प्रचलति क्षययुद्धम् अस्ति ।
प्रश्नः- किं युक्रेनदेशः वाशिङ्गटनदेशेन सह अनुग्रहार्थं इजरायल्-देशेन सह स्पर्धां करोति ?
उत्तरम् : अमेरिकायाः संसाधनाः अपि सीमिताः सन्ति अतः इजरायल् शस्त्राणां आपूर्तिं कर्तुं अमेरिकादेशस्य उपरि यथा यथा अवलम्बते तथा तथा युक्रेनदेशः न्यूनानि शस्त्राणि प्राप्स्यति। अस्मिन् विषये अमेरिकादेशे अपि चेतावनीवाणीः श्रुताः । एतेन अमेरिकीशस्त्रागारः रिक्तः भवति इति ज्ञायते । अहं भवद्भ्यः उदाहरणं ददामि । अस्य शस्त्रस्य कृते एव अमेरिकादेशेन १० वर्षाणाम् अधिकं यावत् उत्पादनं कृतम् इति तात्पर्यम् । (वाङ्ग किङ्ग् इत्यनेन संकलितम्)