2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन इरान्-लेबनान-प्यालेस्टाइन-देशेषु इजरायल्-देशस्य कार्याणां श्रृङ्खलायाः प्रतिकाररूपेण इजरायल्-देशस्य सैन्य-सुरक्षा-लक्ष्येषु २०० क्षेपणास्त्र-प्रक्षेपणं करिष्यामि इति अक्टोबर्-मासस्य प्रथमदिनाङ्के घोषितम्
इजरायल-माध्यमेन प्रकाशितस्य भिडियो-अनुसारं इजरायल-देशस्य केन्द्रे भूमौ प्रचण्डतया आघातं कृत्वा विस्फोटितम् अभवत् । यः व्यक्तिः एतत् विडियो प्रदत्तवान् सः आसीत्...विस्फोटबिन्दुतः केवलं दशमीटर् दूरे मार्गे वाहनचालनम्।
इजरायलस्य वायुरक्षाव्यवस्था वायुतले केचन क्षेपणास्त्राणि अवरुद्ध्य स्थापयति
अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इजरायल्-देशे अनेकेषु स्थानेषु सायरन-ध्वनिः अभवत्, समये समये विस्फोटाः श्रूयन्ते स्म, इजरायल्-देशस्य तेल अवीव-हाइफा-आदिषु स्थानेषु च बहूनां क्षेपणास्त्रानां उड्डयनं दृश्यते स्म जनाः तत्क्षणमेव शरणं ग्रहीतुं प्रार्थिताः आसन्।
स्थानीय निवासी रॉन् नोरी : १.एतत् उन्मत्तम् अस्ति। भवन्तः जानन्ति, एतत् प्रथमवारं न आसीत् यत् वयं बम्ब-आश्रये आसन्, अपि च प्रथमवारं न आक्रमितवन्तः, परन्तु अस्मिन् समये सर्वथा भिन्नम् आसीत् विस्फोटः अधिकः आसीत्, प्रभावः च अधिकः आसीत् ।
इजरायलदेशे प्रथमः क्षेपणास्त्रप्रहारः सफलः इति इरान् कथयति
तस्मिन् रात्रौ इराणस्य राज्यदूरदर्शनं, इस्लामिकगणराज्यसमाचारसंस्थायाः अन्ये च ईरानीमाध्यमाः अस्य प्रहारस्य भिडियो प्रकाशितवन्तः ते अपि घोषितवन्तः यत् इराणस्य इस्लामिकक्रान्तिकारीरक्षकदलस्य सेनापतिः सलामी “सत्यप्रतिबद्धता २” इति सैन्यकार्यक्रमस्य आरम्भस्य आदेशं दत्तवान् । तथा च इरान्-देशेन सह तस्य सम्बन्धः。सलामी इत्यनेन उक्तं यत् अस्मिन् आक्रमणे इरान्-देशः इजरायल्-देशाय धमकीम् अयच्छत्२०० क्षेपणास्त्राः प्रक्षेपिताः ।इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन एकस्मिन् वक्तव्ये उक्तं यत् तस्मिन् दिने इजरायल्-देशे इरान्-देशस्य आक्रमणम् इतिप्रथमः क्षेपणास्त्रप्रहारः सफलः अभवत् ।आत्मरक्षायाः वैधाधिकारस्य आधारेण एतत् क्षेपणास्त्राक्रमणं प्रक्षेपितम् अस्मिन् समये क्षेपणास्त्रं प्रक्षेपितम्तेषु ९०% जनाः सफलतया लक्ष्यं प्रहारं कृतवन्तः ।इजरायलस्य रक्षासेनायाः कथनमस्ति यत् इरान् इजरायलदेशं प्रति बैलिस्टिकक्षेपणास्त्रं प्रक्षेपितवान्अधिकांशः अवरुद्धः भवति, मध्यदक्षिण इजरायल्-देशयोः अल्पसंख्यायां प्रहारं कृत्वा ।
केचन जनाः इजरायलसर्वकारेण द्वन्द्वस्य समाप्तिम्, शान्तिं च पुनः स्थापयितुं आह्वानं कृतवन्तः ।
स्थानीय निवासी डेविड् : १.तत् वस्तुतः उन्मत्तम् अस्ति। यत् मम अतीव दुःखं करोति तत् अस्तिवयं विग्रहं गृह्णीतुं न इच्छामः;वयं इच्छामः यत् एतत् समाप्तं भवतु, इजरायल-प्रधानमन्त्री एतत् समाप्तं करिष्यति इति आशासे, अन्यथा युद्धं निरन्तरं भविष्यति |आशासे यत् यदा युद्धस्य समाप्तिः भविष्यति तदा केवलं शान्तिः एव भविष्यति, केवलं सर्वस्य जगतः कृते हितकराः एव वस्तूनि भविष्यन्ति।
इराणस्य सैन्यकार्याणां समर्थने ईरानीजनाः सङ्घटनं कुर्वन्ति
इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा इरान्-देशस्य अनेकेषु स्थानेषु जनाः सभाः कृतवन्तः । केचन जनाः अवदन् यत् तस्मिन् दिने इजरायलस्य सैन्यसुविधासु आक्रमणं इरान्-देशस्य आत्मरक्षायाः वैध-अधिकारस्य प्रयोगः एव, यस्य उद्देश्यं ईरानी-राष्ट्रस्य प्रादेशिक-सार्वभौम-अखण्डतायाः रक्षणं, देशस्य रक्षणं च अस्ति, यत्र पूर्व-हमास-नेता हनीयेः, पूर्व-हिजबुल-सङ्घः च सन्ति नेता नस्रुल् नस्रुल् इजरायल्-देशेन मारितानां प्रतिशोधः।
स्थानीय निवासी अली : १.इजरायल्-देशेन अस्मिन् वर्षे बहवः अपराधाः कृताः, बहवः महिलाः बालकाः च मारिताः, नागरिकाः च विस्थापिताः । यदि इजरायल् इरान् इत्यस्य कार्येषु प्रतिक्रियां ददाति तर्हि इरान् पुनः प्रतिक्रियां दास्यति, इजरायल् इत्यस्य पूर्णतया पराजयं च करिष्यति।