समाचारं

युक्रेन-सेनायाः रक्षायाः स्तम्भेषु अन्यतमः! “स्थानीयसर्वकारभवने रूसीध्वजः”

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

► वेन पर्यवेक्षक संजाल याङ्ग रोङ्ग
रायटर्स्, एसोसिएटेड् प्रेस च अक्टोबर्-मासस्य २ दिनाङ्के ज्ञापितवन्तः यत् तस्मिन् दिने रूसीसेना डोनेट्स्क्-क्षेत्रे वुहलेडार् (रूसदेशे उग्लेडार्) इत्यस्य नियन्त्रणं पूर्णतया गृहीतवती, युक्रेन-सैन्येन च स्वसैनिकानाम् निर्गमनस्य आदेशः दत्तः इति पुष्टिः कृता युक्रेन-सेनायाः रक्षायाः स्तम्भेषु अन्यतमः इति कथ्यते यत् रूसीसेनायाः युक्रेन-सेनायाः रसद-मार्गान् अवरुद्ध्य पश्चिमदिशि मार्गं उद्घाटयितुं साहाय्यं भविष्यति
समाचारानुसारं रूसी रक्षामन्त्रालयेन दैनिकयुद्धप्रतिवेदने वुखलेडार्-नगरस्य प्रगतेः उल्लेखः न कृतः, परन्तु टेलिग्राम-चैनल "shot" सहितं बहुभिः रूसी-सैन्य-ब्लॉग्-मध्ये प्रथमे दिनाङ्के घोषितं यत् रूसी-सैन्यः अस्मिन् सामरिक-नगरे स्वं प्रविष्टवान् इति ध्वज विडियो।
डोनेट्स्क-सशस्त्रनेतुः सल्लाहकारः यान गाकिन् द्वितीयदिने आरआइए नोवोस्टी इत्यस्मै अवदत् यत् "वास्तवतः अस्माकं सैनिकाः उग्लेडाल्-नगरे प्रविष्टाः सन्ति, तथा च स्थानीयसर्वकारभवने रूसीध्वजः रोपितः अस्ति परन्तु सः अवदत् यत् इदानीं वयं कब्जाकरणस्य विषये वदामः नगरं "अद्यापि अतीव प्राक् अस्ति", "युक्रेन-सेनायाः विच्छिन्न-एककाः अद्यापि सन्ति, सफाई-कार्यं च प्रचलति, किञ्चित् समयं च गृह्णीयात्।"
आरआईए नोवोस्टी इत्यनेन ज्ञापितं यत् शीर्षकचित्रं कब्जितसर्वकारभवने ध्वजैः सह मिलितानां रूसीसैनिकानाम् स्क्रीनशॉट् अस्ति।
पूर्वीयुक्रेनदेशस्य हॉर्टिकासमूहसेना द्वितीयदिने एकस्मिन् वक्तव्ये घोषितवती यत् युक्रेनसेनायाः सर्वोच्चकमाण्डेन "कर्मचारिणां सैन्यसामग्रीणां च रक्षणाय" अग्रे कार्याणां सज्जतायै च वुक्लेडारतः निवृत्तेः अनुमोदनं कृतम्। २०२२ तमस्य वर्षस्य अगस्तमासात् आरभ्य वुखलेडार्-नगरे युद्धं कुर्वन्तः युक्रेन-देशस्य ७२ तमे यंत्रीकृत-ब्रिगेड्-सङ्घस्य सैनिकाः अपि ब्रिटिश-प्रसारण-निगमाय (बीबीसी) अत्रतः निवृत्ताः इति पुष्टिं कृतवन्तः
बीबीसी-संस्थायाः अनुसारं २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य रूसीसेना वुखलेडार्-नगरे बहुविधं आक्रमणं कृतवती, परन्तु ते सर्वदा असफलतायां एव समाप्ताः । रायटर्-पत्रिकायाः ​​अनुसारं रूसीसेना वुक्लेडार्-नगरे न्यूनातिन्यूनं चत्वारि बृहत्-प्रमाणेन आक्रमणानि कृतवन्तः, परन्तु तेषु सर्वेषु युक्रेन-देशस्य ७२ तमे यंत्रित-ब्रिगेड्-सङ्घस्य घोर-प्रतिरोधः अभवत्
परन्तु अन्तिमेषु मासेषु रूसीसेना अग्रभागे आक्रमणं न कृतवती, अपितु पार्श्वभागेषु "पिन्सर् आक्रमणं" कृतवती, येन केचन परिणामाः प्राप्ताः वुखलेडार्-नगरस्य घेरणं पूर्णं कर्तुं रूसीसेना गतमासे समीपस्थं युक्रेन्स्क्-नगरं गृहीत्वा वुक्लेडार्-नगरस्य पश्चिमदिशि स्थितस्य प्रीचिस्टिव्का-नगरात्, ईशानदिशि स्थितस्य प्रीचिस्टिव्का-नगरात् च वोडियान्-नगरस्य बम-प्रहार-अभियानं प्रारभते
बीबीसी-संस्थायाः कथनमस्ति यत् रूसीसेना शस्त्रसैनिकयोः "विशाललाभानां" कारणेन युक्रेनदेशस्य रक्षारेखां भङ्गयितुं समर्था अभवत् । व्यक्तिगतसैनिकानाम् अनुमानेन द्वयोः पक्षयोः बलस्य अनुपातः ७:१ आसीत् । घेरणकाले युक्रेनदेशस्य रक्षारेखाः रूसीविमानबम्बैः, थर्मोबैरिकबम्बैः, ड्रोन्-यानैः, बहुभिः रॉकेट्-प्रक्षेपकैः च दीर्घकालं यावत् दमिताः आसन् समाचारानुसारं रूसीसेना अपि एषा एव रणनीतिः सर्वोत्तमा अस्ति ।
३० सितम्बर् दिनाङ्कपर्यन्तं वुहाननगरस्य स्थितिः बीबीसी-नक्शा
युक्रेनदेशस्य ७२ तमे यंत्रीकृतब्रिगेड् इत्यस्य प्रेसकार्यालयस्य निदेशकः आर्सेनी प्रिलिप्का इत्यनेन उक्तं यत् रूसीसेना षड्-सप्तमासान् यावत् "नित्यं वायुप्रहारैः" युक्रेन-सेनायाः संसाधनं क्षीणं कर्तुं समर्था अभवत् युक्रेन-देशस्य ७२ तमे यंत्रित-ब्रिगेड्-सङ्घस्य एकः सैनिकः अवदत् यत् एतादृशस्य आक्रमणस्य सम्मुखे कतिपयेभ्यः स्थानेभ्यः निवृत्तिः अपरिहार्यः अभवत्, युक्रेन-सैनिकाः "युद्धे मृताः वा निवृत्ताः वा" इति
पूर्वोक्तसैनिकैः सह उडी ७२ यंत्रीकृतब्रिगेडस्य सदस्याः अपि अवदन् यत् सेनापतिः पूर्वमेव निवृत्तिम् आदेशं न दत्तवान् इति बहवः जनाः क्रुद्धाः आसन् तेषां मतं यत् गतकालस्य घटनाभिः ज्ञातं यत् युक्रेन-सेना स्पष्टतया दीर्घकालं यावत् धारयितुं असमर्था अस्ति । दिवा रूसीसेनायाः दमनकारी अग्निशक्तिः, मुख्यराजमार्गेषु रूसीसेनायाः निकटनिरीक्षणं च कृत्वा केचन सैनिकाः रात्रौ मार्गेषु पदातिरूपेण पलायितुं बाध्यन्ते
"मास्को टाइम्स्" इति वृत्तपत्रेण टिप्पणी कृता यत् एतत् ग्रहणं पूर्वीययुक्रेनदेशे मासान् यावत् कठिनप्रगतेः अनन्तरं रूसीसेनायाः "प्रमुखसफलतां" चिह्नितं भविष्यति। सम्प्रति रूसीसेना युक्रेनदेशस्य रसदकेन्द्रस्य पोक्रोव्स्क् (रूसदेशस्य लालसेनानगरं) इत्यस्य समीपं गन्तुं निरन्तरं कुर्वती अस्ति, तथा च रूसीसेनायाः पोक्रोव्स्क्-नगरं प्रति अधिकं अग्रे गन्तुं वुख्लेडार्-नगरस्य नियन्त्रणं महत्त्वपूर्णं सोपानम् अस्ति
वुखलेडार-देशः उच्चः भूभागः, सघनानि उच्चैः भवनानि च सन्ति, अतः क्रीमिया-देशं डोन्बास्-नगरं च संयोजयितुं रेलमार्गस्य समीपे एव अस्ति । केचन रूसीसैन्यब्लॉगर्-जनाः मन्यन्ते यत् रूसीसेना इदानीं पश्चिमदिशि ३० किलोमीटर्-अधिकं दूरे स्थितं वेल्िका नोवोसिल्का-नगरं गन्तुं प्रयतितुं शक्नोति ।
एसोसिएटेड् प्रेस-पत्रिकायाः ​​भविष्यवाणी अस्ति यत् रूसीसेनायाः अग्रिमः सोपानः युक्रेन-सेनायाः समीपस्थं कुराखोव-नगरात् निवृत्तं कर्तुं बाध्यं भविष्यति । युक्रेन-सेना-आरक्षित-समितेः अध्यक्षः इवान् टिमोच्को इत्यनेन उक्तं यत् रूसीसेनायाः पोक्रोव्स्क्-नगरे प्रवेशस्य एकमात्रः मार्गः एषः एव, अन्यथा तस्याः पार्श्वभागः उजागरः भविष्यति
युक्रेन-माध्यमेन पूर्वं दर्शितं यत् एकदा रूसः पोक्रोव्स्-क्-नगरं गृहीतवान् चेत् युक्रेन-सेनायाः आपूर्ति-रेखां च्छिन्दति, येन सम्पूर्णस्य युक्रेन-सेनायाः रक्षा-रेखायाः पतनं भवितुम् अर्हति रूसीसेना पोक्रोव्स्क्-नगरात् अग्रे गत्वा अन्यनगरेषु यथा क्रामाटोर्स्क-नगरं गन्तुं शक्नोति, यत् युक्रेन-अन्तरिम-राज्य-सर्वकारस्य आसनं भवति, यत् यथाशीघ्रं डोन्बास्-क्षेत्रस्य पूर्णतया नियन्त्रणस्य सामरिकलक्ष्यं प्राप्तुं साहाय्यं करिष्यति
स्रोत |
प्रतिवेदन/प्रतिक्रिया