समाचारं

निगरानीय-रोबोट्-इत्यस्य उपयोगः पुत्रधर्मः अस्ति वा पलायनम्? कृत्रिमबुद्धेः अधीनं वृद्धानां परिचर्यायाः नैतिकदुविधायाः विषये विशेषज्ञाः वदन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वर्तमानकाले शङ्घाई-नगरे तुल्यकालिकरूपेण सम्पूर्णा सामाजिकवृद्धपरिचर्यासेवाव्यवस्था निर्मितवती अस्ति। गतवर्षस्य अन्ते वृद्धानां परिचर्याशय्यानां संख्या ३% यावत् अभवत्, आगामिवर्षे च १७८,००० यावत् भविष्यति, द्वितीयं -स्तरीयनिरीक्षकः शङ्घाई नागरिककार्याणां ब्यूरो, शङ्घाई मुक्तविश्वविद्यालये उपर्युक्तसूचनाः प्रकटितवान् .
सितम्बर् २७ तः २९ पर्यन्तं शङ्घाई नगरपालिकाशिक्षाआयोगस्य शङ्घाईनागरिककार्याणां ब्यूरो च मार्गदर्शनेन, शङ्घाई मुक्तविश्वविद्यालयेन च आयोजकत्वेन "भविष्यस्य निर्माणार्थं प्रतिभासु भागं गृहीत्वा केन्द्रीकृताः बहुपक्षाः - उच्चगुणवत्ताविकासविषये संगोष्ठी" इति of elderly care services" इति प्रथमा people's livelihood service case competition इति आयोजनं कृतम् । सर्वकारः, उद्योगः, विशेषज्ञाः, विद्वांसः च एकत्र एकत्रिताः भूत्वा वृद्धानां परिचर्यासेवानां उच्चगुणवत्तायुक्तविकासमार्गेषु चर्चां कृतवन्तः।
कृत्रिमबुद्धेः सन्दर्भे वृद्धानां परिचर्यायाः नैतिकदुविधा
कृत्रिमबुद्धेः (ai) तीव्रविकासेन नूतनाः अवसराः प्राप्ताः परन्तु वृद्धानां परिचर्यायाः कृते नूतनाः आव्हानाः अपि आगताः।
फुडानविश्वविद्यालयस्य वृद्धावस्थासंस्थायाः उपनिदेशकः फुडानविश्वविद्यालयस्य जनसंख्याविकासनीतिसंशोधनकेन्द्रस्य उपनिदेशकः च हू झानः "चीनीशैल्याः वृद्धानां विषये यदा वदामः तदा वयं किं वदामः" इति शीर्षकेण संगोष्ठ्यां मुख्यप्रतिवेदनं दत्तवान् care?" सः स्मारितवान् यत् कृत्रिमबुद्धेः सन्दर्भे वृद्धानां परिचर्यायाः नैतिकदुविधायां ध्यानं दातुं आवश्यकम्।
हू झान् इत्यनेन उक्तं यत्, अनेकेषु नर्सिंगहोमेषु, वीथिषु च क्षेत्रे वृद्धानां सूचनां नियन्त्रयितुं इलेक्ट्रॉनिकनिरीक्षणपट्टिकाः सन्ति , स्नानसहितम् । केचन विक्षिप्ताः वृद्धाः स्मार्ट-कङ्कणं धारयन्ति, इलेक्ट्रॉनिक-वेष्टनं पारं कुर्वन्तः एव पुलिसं आह्वयन्ति "एताः वृद्ध-परिचर्या-सुविधाः बुद्धिमन्तः सन्ति, किं ते परिशुद्ध-परिचर्या वा 'कारागारः'? वृद्धाः मानवाः सन्ति, परन्तु बहवः सेवाः प्रौद्योगिक्याः च अभावः अस्ति।" मानवीयस्पर्शः" इति ।
हू झान् इत्यनेन अपि दर्शितं यत् रोबोट् वृद्धानां परिचर्या अपि कष्टानां सामनां करोति। यदि वृद्धः किमपि करोति यत् तस्य स्वास्थ्याय हानिकारकं भवति तर्हि रोबोट् तस्मै तत् कर्तुं ददाति वा न वा? यदि रोबोट् वृद्धं कर्तुं न ददाति तर्हि रोबोट् मानवस्य इच्छाविरुद्धः इति अर्थः । यदि रोबोट् वृद्धं कर्तुं ददाति तर्हि यदि रोबोट् मनुष्याणां विनाशं पश्यति तर्हि कृत्रिमबुद्धेः आविष्कारकस्य मूल अभिप्रायस्य उल्लङ्घनं करोति वा? तदतिरिक्तं वृद्धानां परिचर्यायै रोबोट् बालकानां कृते नैतिकदुविधाः अपि आनयन्ति किं वृद्धानां परिचर्यायै रोबोट्-प्रयोगः पुत्रधर्मस्य स्थाने भवति, अथवा पुत्रधर्मस्य परिहारं करोति?
प्रतिभागिनः शङ्घाई मुक्तविश्वविद्यालये एकमतं प्राप्तवन्तः: शङ्घाई-नगरस्य वृद्धानां परिचर्यासेवाप्रणाल्याः व्यापकं उन्नयनं प्रवर्तयितुं तथा च अभिनवशिक्षाप्रतिमानद्वारा वृद्धानां परिचर्यासेवानां उच्चगुणवत्तां प्राप्तुं, व्यावसायिकप्रतिभानां संवर्धनं, सेवासामग्रीणां रूपाणां च अनुकूलनं, पार- क्षेत्रसहकार्यं संसाधनसाझेदारी च, वृद्धानां विविधानां व्यक्तिगतसेवाआवश्यकतानां पूर्तये, सामाजिकसौहार्दं स्थायिविकासं च प्रवर्तयति।
आगामिवर्षस्य अन्ते यावत् ५०० वृद्धानां परिचर्यासेवाकेन्द्राणि निर्मिताः भविष्यन्ति
२०२४ तमे वर्षे वृद्धानां परिचर्यासम्बद्धाः बहवः विषयाः शङ्घाई-नगरस्य सार्वजनिकसमर्थनपरियोजनासु व्यावहारिकपरियोजनासु च समाविष्टाः भविष्यन्ति, यथा ४,००० वृद्धानां परिचर्याशय्याः योजयितुं, ३,००० संज्ञानात्मकक्षतिपरिचर्याशय्यानां नवीनीकरणं, ६,००० गृहेषु वृद्धावस्था-अनुकूलं गृहवातावरणस्य नवीनीकरणं सम्पन्नं करणं, योजयितुं च 30 new सामुदायिकवृद्धभोजनागारः विशेषावाश्यकतायुक्तानां ८,००० वृद्धपरिवारानाम् कृते स्मार्टजलमीटरसुरक्षानिरीक्षणसेवाः प्रदाति।
देशस्य प्रथमं नगरं गहनवृद्धावस्थायां प्रवेशं कृतवान् इति नाम्ना शङ्घाई-नगरं विकलांगता-परिचर्या-संज्ञानात्मक-अक्षमता-परिचर्या-शय्यानां निर्माणं प्रवर्तयितुं केन्द्रीक्रियते २०२३ तमस्य वर्षस्य अन्ते शाङ्घाई-नगरे नर्सिंग्-शय्यानां संख्या ११०,००० यावत् भविष्यति, यत् कुल-नर्सिंग्-शय्यानां ६६% भागं भवति । नवीननिर्माणस्य, नवीनीकरणस्य, विस्तारस्य च माध्यमेन वयं विशेषसंज्ञानात्मकक्षतिपरिचर्याक्षेत्राणां निर्माणं प्रवर्धयामः सम्प्रति शङ्घाईनगरे १२,००० संज्ञानात्मकक्षतिपरिचर्याशय्याः सन्ति।
चेन् युबिन् इत्यनेन उक्तं यत्, शङ्घाई-नगरस्य वृद्धानां परिचर्या-सेवाकेन्द्राणि अपि वर्धन्ते इति
वृद्धानां परिचर्यासेवानां माङ्गल्यं महती अस्ति, प्रतिभाप्रशिक्षणं तस्य अनुरूपं भवितुं शक्नोति वा? शङ्घाई-विश्वविद्यालयस्य अभियांत्रिकी-प्रौद्योगिकी-विश्वविद्यालयस्य वरिष्ठ-देखभाल-सेवा-प्रबन्धन-प्रमुखेन अस्मिन् वर्षे प्रथम-स्नातकानाम् स्वागतं कृतम्, येषु ८०% जनाः वरिष्ठ-परिचर्या-उद्योगे प्रवेशं कृतवन्तः संगोष्ठ्यां शङ्घाई-इञ्जिनीयरिङ्ग-प्रौद्योगिकी-विश्वविद्यालयस्य प्रबन्धनविद्यालयस्य उप-डीनः, वरिष्ठ-देखभाल-सेवा-प्रबन्धन-प्रमुखस्य प्रमुखा च प्रोफेसरः लुओ जुआन् इत्यनेन प्रकटितं यत् नामाङ्कनात् परं पञ्चवर्षेषु सा वरिष्ठस्य धारणायां परिवर्तनं दृष्टवती अस्ति सम्पूर्णसमाजस्य मातापितृणां च परिचर्यासेवाः, केवलं ३४% छात्रैः सह एतत् प्रमुखं प्रथमपरिचयं कृत्वा अस्मिन् वर्षे ४५ छात्राः नामाङ्किताः, ५७ छात्राः च प्रथमपरिचयरूपेण आवेदनं कृतवन्तः “सम्प्रति वृद्धानां परिचर्यासेवाः एकाः अभवन् अस्माकं महाविद्यालये त्रयाणां लोकप्रियतमानां प्रमुखानां मध्ये” इति ।
शङ्घाई मुक्तविश्वविद्यालयस्य उपाध्यक्षः वाङ्ग सोङ्गहुआ इत्यनेन उक्तं यत् वृद्धानां परिचर्या उद्योगे कर्मचारिणां गुणवत्तां सुधारयितुम् शङ्घाई मुक्तविश्वविद्यालयः शङ्घाई नगरपालिका नागरिककार्याणां ब्यूरो च संयुक्तरूपेण २०१७ तमे वर्षे नागरिककार्याणां विद्यालयस्य स्थापनां कृतवन्तः, यत्र नागरिककार्याणां प्रस्तावः- 18 शाखासु शिक्षणस्थलेषु च सम्बद्धाः प्रमुखाः, यत्र कनिष्ठमहाविद्यालयस्तरः अस्ति। सम्प्रति अस्मिन् २४०० तः अधिकाः छात्राः नामाङ्किताः सन्ति, १४०० तः अधिकाः स्नातकाः अपि सन्ति । छात्राणां औसत आयुः ४० वर्षाणि भवति, ८०% च नर्सिंग् होमतः आगच्छन्ति ।
"वयं सर्वकारेण, उद्योगसङ्घैः, वृद्धानां परिचर्यासंस्थाभिः अन्यैः पक्षैः च सह मिलित्वा वृद्धानां परिचर्यासेवानां कृते नूतनानां मार्गानाम् अन्वेषणं कर्तुं, सेवायाः गुणवत्तां सुधारयितुम्, वृद्धानां विविधानां आवश्यकतानां पूर्तये च उत्सुकाः स्मः।
द पेपर रिपोर्टर हान जिओरोङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया