समाचारं

अमेरिकीमाध्यमाः : लेबनान-इजरायल-सङ्घर्षः मध्यपूर्वे "स्थायीयुद्धम्" प्रेरयितुं शक्नोति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् २ दिनाङ्के वृत्तान्तःअमेरिकादेशस्य न्यूयॉर्क-टाइम्स्-जालस्थले ३० सितम्बर्-दिनाङ्के "नवस्थायीयुद्धस्य वर्धमानः जोखिमः" इति लेखः प्रकाशितः, यः लण्डन्-विद्यालयस्य अर्थशास्त्रस्य अन्तर्राष्ट्रीयसम्बन्धस्य प्राध्यापकेन फवाज् गेर्गिस् इत्यनेन लिखितः लेखः यथा संकलितः अस्ति ।
इराण-समर्थित-हिजबुल-सङ्घस्य इजरायलस्य द्वन्द्वस्य नाटकीय-वृद्धिः गम्भीर-जोखिमान् जनयति, यत् सम्भाव्यतया इजरायल्-अमेरिका-देशयोः महत्-व्यय-स्थायि-युद्धे उलझति-एतत् परिणामः इजरायल्-देशे वा मध्यपूर्वे वा स्थिरतां शान्तिं च न आनयिष्यति |.
हिजबुल-सङ्घः निःसंदेहं अधुना गम्भीर-आघातानां श्रृङ्खलां प्राप्नोत् । इजरायल्-देशेन नस्रल्लाह-सहिताः न्यूनातिन्यूनं चत्वारः समूहस्य शीर्षसेनापतयः मारिताः । तस्य श्रेणीसदस्यानां विरुद्धं सावधानीपूर्वकं योजनाकृताः पेजर-वाकी-टॉकी-आक्रमणानि अपि अभवन् । परन्तु इजरायल्-देशस्य कृते हिज्बुल-सङ्घस्य कृते यत् खतराम् अस्ति तस्य उन्मूलनं केवलं सैन्यसाधनेन एव न सम्भवति । एतेन देशस्य उत्तरदिशि स्थितानां प्रायः ६०,००० विस्थापितानां इजरायल-नागरिकाणां सुरक्षित-पुनरागमनं सुनिश्चितं कर्तुं दूरम् अस्ति प्रत्युत, एषः मार्गः केवलं लेबनान-देशस्य अन्तः बहिश्च दशसहस्राणां हिजबुल-समर्थकानां दृढनिश्चयं सुदृढं करिष्यति |.
नस्रल्लाहस्य मृत्युः अस्य समूहस्य दीर्घकालं यावत् लकवाग्रस्तं कर्तुं न शक्नोति। नस्रुल्लाहस्य उपनिदेशकः हाशेम सफीद्दीनः तस्य स्थाने समूहस्य वास्तविकरूपेण नूतनः नेता अभवत् स्यात्।
इजरायल्-देशः हिज्बुल-सङ्घस्य एकतां, राजनैतिक-इच्छा, लचीलतां च बहुवारं न्यूनीकृतवान् । यथा अफगानिस्तान-इराक्-देशयोः अमेरिका-देशः ज्ञातवान् यत्, दृढनिश्चयं विद्रोहं वा प्रतिरोध-आन्दोलनं वा पराजयितुं प्रायः असम्भवम् अस्ति । अराजकीय-अर्धसैनिक-सङ्गठनत्वेन हिजबुल-सङ्घः स्वस्य पक्षे असममितयुद्धं निरन्तरं कर्तुं शक्नोति, इजरायल्-देशः उत्तर-निवासिनः सुरक्षिततया स्वगृहं प्रति प्रत्यागन्तुं न ददाति इति निवारयितुं प्रचलति गुरिल्ला-युद्धस्य उपयोगेन
यदि इजरायल् कल्पयति यत् सः हिजबुल-सङ्घं यथा प्रभावीरूपेण हमास-सङ्घं दुर्बलं कर्तुं शक्नोति तथा तत् भ्रान्तम् अस्ति। हिज्बुल-सङ्घस्य ५०,००० यावत् सशस्त्राः योद्धाः सन्ति इति अनुमानं भवति । यद्यपि अस्य समूहस्य पुनः प्राप्त्यर्थं समयः भवितुं शक्नोति तथापि तस्य सैनिकाः हमास-सङ्घस्य अन्येषां इरान्-समर्थितानां मिलिशियानां च संख्यां दूरं अधिकाः सन्ति । हिज्बुल-सङ्घस्य दशसहस्राणि रॉकेट्-क्षेपणास्त्राणि सन्ति, येषु मार्गदर्शित-बैलिस्टिक-क्षेपणास्त्राणि अपि सन्ति ।
हिजबुल-सङ्घस्य उपरि "पूर्णविजयस्य" कृते इजरायल्-देशेन लेबनान-देशे स्थल-आक्रमणं कर्तुं आवश्यकं भविष्यति - यत् इजरायल-सैन्यं कर्तुं सज्जा अस्ति - तथा च दक्षिण-लेबनानस्य न्यूनातिन्यूनं भागाः स्थायिरूपेण कब्जां कर्तुं प्रवृत्ताः भविष्यन्ति एतेन न केवलं इजरायलसैनिकानाम् गम्भीराः क्षतिः भविष्यति, अपितु लेबनानदेशस्य नागरिकानां कृते अपि विनाशकारी परिणामः भविष्यति । अन्ततः इजरायल् अद्यापि दीर्घकालीनसुरक्षायाः गारण्टीं दातुं न शक्नोति।
अतः अपि महत्तरं विनाशं परिहरितुं तथा च एतादृशं परिदृश्यं परिहरितुं यत् क्षेत्रं वर्षाणां युद्धे निमज्जयितुं शक्नोति — तथा च अमेरिकादेशं अधिकं प्रत्यक्षतया रक्तपातं प्रति कर्षितुं शक्नोति — इजरायल्-देशः तत्क्षणमेव लेबनान-देशे स्वस्य सैन्य-कार्यक्रमं न्यूनीकरोतु, स्थापयति च गाजा-युद्धविरामस्य स्थायी उपस्थितिः । इजरायलस्य कृते एतत् क्षणं दुर्गमं लक्ष्यं इव भासते, परन्तु एतत् एव एकमात्रं मार्गम् अस्ति । (संकलित/याङ्ग xinpeng)
प्रतिवेदन/प्रतिक्रिया