समाचारं

मध्यपूर्वे तनावानां कारणात् विमानयानानि विमानयानं परिहरन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टोबर् २ : इरानीसैन्येन इजरायल्-देशे अक्टोबर्-मासस्य प्रथमदिनाङ्के बहुषु लक्ष्येषु क्षेपणास्त्र-आक्रमणं कृतम् । मध्यपूर्वे यथा यथा तनावाः तीव्राः भवन्ति तथा तथा अस्मिन् प्रदेशे आगच्छन्ति वा उड्डीयमानाः वा विमानाः युद्धेन प्रभाविताः न भवेयुः इति युद्धं परिहरन्ति

"24-hour flight radar website" इति अन्तर्जालसेवाप्रदातृणां प्रवक्ता यः वास्तविकसमयविमानस्य स्थितिं प्रदाति, सः प्रथमदिनाङ्के पत्रकारैः अवदत् यत् बहवः विमानसेवाविमानयानानि "कुत्रापि सम्भवं" भ्रमन्ति।

अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्

विमानमार्गस्य वास्तविकसमयस्य स्क्रीनशॉट् दर्शयति यत् अनेके विमानयानानि स्वमार्गं परिवर्तयन्ति, उत्तरदिशि तुर्कीदेशस्य इस्तान्बुल, अण्टाल्या इत्यादीनां नगराणां कृते, अथवा दक्षिणदिशि मिस्रदेशस्य राजधानी कैरोनगरं प्रति गच्छन्ति

इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रथमदिनाङ्के घोषितं यत् इजरायल्-देशस्य हाले इजरायल-क्रियाणां श्रृङ्खलायाः प्रतिकाररूपेण तस्याः रात्रौ इजरायल्-देशे बहूनां क्षेपणानां प्रक्षेपणं करिष्यति इति इजरायलसैन्येन उक्तं यत् इरान् १८० तः अधिकानि बैलिस्टिकक्षेपणानि प्रक्षेपितवती।

इजरायलसैन्यप्रवक्ता डैनियल हगारी इत्यनेन उक्तं यत् आगच्छन्तः अधिकांशः क्षेपणास्त्राः इजरायलसैन्येन अमेरिकीनेतृत्वेन च गठबन्धनेन अवरुद्धाः, अल्पसंख्याकाः क्षेपणास्त्राः मध्य इजरायल्-देशे आहताः, केचन दक्षिण-इजरायल-देशे अवतरन्ति च।

इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणानां किञ्चित्कालानन्तरं यूरोपीय-विमान-सुरक्षा-सङ्गठनेन आपत्कालीन-सूचना जारीकृता यत् - "इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं जातम्, सम्पूर्णः देशः च क्षेपणास्त्र-सचेतनायां आसीत्, एतेन प्रभाविताः, जॉर्डन्-आदयः समीपस्थाः देशाः, इराक्, लेबनान च अस्थायी close वायुक्षेत्रस्य घोषणां कृतवन्तः।

अक्टोबर्-मासस्य प्रथमे दिनाङ्के इरान्-देशेन प्रक्षेपितं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो जमाल अवद)

अद्यतनतनावपूर्णस्थितिं दृष्ट्वा डेल्टा एयरलाइन्स्, यूनाइटेड् एयरलाइन्स्, एयरफ्रांस्, लुफ्थान्सा, अलिटालिया, तुर्की एयरलाइन्स् इत्यादीनां बहवः अन्तर्राष्ट्रीयविमानसंस्थानां गन्तव्यस्थानं प्रति इजरायल्, लेबनान इत्यादीनां विमानयानानां समायोजनं वा रद्दीकरणं वा घोषितम् अस्ति

इरान्-देशेन क्षेपणास्त्र-आक्रमणानां अनन्तरं लुफ्थान्सा-समूहस्य सहायककम्पनी केएलएम, लुफ्थान्सा, स्विस-वायुरेखा च मध्यपूर्वस्य विभिन्नेषु गन्तव्यस्थानेषु विमानयानस्य निलम्बनस्य विस्तारस्य घोषणां कृतवन्तः

केएलएम रॉयल डच् एयरलाइन्स् इत्यनेन इजरायलस्य तेल अवीव्-नगरं प्रति अक्टोबर्-मासस्य २६ दिनाङ्कात् वर्षस्य अन्ते यावत् विमानयानानां निलम्बनं विस्तारितम् । लुफ्थान्सा इत्यनेन लेबनानदेशस्य बेरूतनगरं प्रति विमानयानानां निलम्बनं ३० नवम्बर् पर्यन्तं विस्तारितं, तेल अवीवनगरं प्रति विमानयानानि ३१ अक्टोबर् पर्यन्तं स्थगितानि च; स्विस-अन्तर्राष्ट्रीय-वायुसेवा अपि एतादृशानां उपायानां घोषणां कृतवती ।

लुफ्थान्सा इत्यनेन अपि प्रथमदिनाङ्के उक्तं यत् तस्याः विमानयानानि द्वितीयपर्यन्तं इजरायल्, इरान्, इराक्, जॉर्डन् इत्यादीनां वायुक्षेत्रं परिहरन्ति, ३१ दिनाङ्के अपि ततः पूर्वं इजरायलस्य वायुक्षेत्रं परिहरन्ति इति। (याङ्ग शुयी) ९.

(स्रोतः सिन्हुआनेट्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया