समाचारं

watch the world·मध्यपूर्वस्य स्थितिः |.इराणस्य क्षेपणास्त्रेण इजरायल्-देशे आक्रमणं क्रियते चेत् मध्यपूर्वस्य स्थितिः सर्वथा नियन्त्रणात् बहिः भविष्यति वा?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २ अक्टोबर् (सिन्हुआ) इरान् इत्यनेन प्रतिकाररूपेण इजरायलस्य सैन्यलक्ष्येषु आक्रमणं कर्तुं १ अक्टोबर् दिनाङ्कस्य सायं १८० तः अधिकानि बैलिस्टिकक्षेपणानि प्रक्षेपितानि, यत्र ९०% प्रहारस्य दरः इति दावान् अकरोत्। इजरायल्-देशः अधिकांशं क्षेपणानि अवरुद्धानि इति दावान् अकरोत्, इजरायल्-देशस्य प्रायः कोऽपि हानिः न अभवत् इति ।
इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इजरायल्-देशे इराणस्य क्षेपणास्त्र-आक्रमणं महती त्रुटिः इति उक्त्वा प्रतिशोधस्य प्रतिज्ञां कृतवान् । पर्यवेक्षकाः मन्यन्ते यत्, अस्मिन् वर्षे एप्रिलमासे इजरायलविरुद्धं प्रतिकारार्थं प्रथमवायुप्रहारस्य सदृशं, इराणस्य अस्मिन् समये अपि आक्रमणम् अद्यापि "एकवारं" आक्रमणम् अस्ति, यत् स्थितिः पूर्णतया नियन्त्रणात् बहिः न गच्छति, अमेरिकादेशं च निवारयितुं आशास्ति प्रत्यक्षतया प्रवृत्तः भवति।
अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्
कार्यवाही कर्तुं बाध्यः
शङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयस्य मध्यपूर्व-अध्ययन-संस्थायाः प्राध्यापकः फन् होङ्गडा-इत्यस्य मतं यत्, इजरायल्-देशेन तेहरान-नगरे मासद्वयात् पूर्वं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-नेतारः इस्माइल-हनीयेहस्य हत्यायाः अनन्तरं इरान्-देशः अस्य प्रतिशोध-आक्रमणस्य योजनां आरब्धवान् इराणस्य पूर्वं तस्य कार्यान्वयनस्य असफलता दुर्बलतायाः कारणेन न, अपितु यथा ईरानी-अधिकारिणः उक्तवन्तः यत् सः समुचितसमये प्रतिकारं करिष्यति, गाजा-पट्ट्यां युद्धविराम-सम्झौतां कर्तुं शक्यते चेत् त्यक्तुं विचारयितुं शक्नोति। परन्तु मासद्वयाधिककालानन्तरं इजरायल् न केवलं हमास-सङ्गठनेन सह युद्धविरामं कर्तुं असफलः अभवत्, अपितु लेबनान-हिजबुल-सङ्घस्य उपरि हिंसक-आक्रमणं अपि कृतवान् एतेन इरान्-देशस्य वरिष्ठनेतृत्वे कट्टरपंथीः ये इजरायल-देशस्य आक्रमणस्य वकालतम् कुर्वन्ति स्म, ते क्रमेण अधिपत्यं प्राप्तुं शक्नुवन्ति स्म, तथा हिजबुल-नेता हसन-नस्रुल्-ला-इत्यस्य इजरायल-सेनायाः मृत्योः कारणात् इजरायल-देशे आक्रमणं कर्तुं इराणस्य दृढनिश्चये उत्प्रेरक-भूमिका अभवत् ।
सिङ्घुआ विश्वविद्यालये अन्तर्राष्ट्रीयक्षेत्राध्ययनसंस्थायाः पश्चिम एशियाई उत्तराफ्रिका अध्ययनकेन्द्रस्य निदेशकः डुआन् जिउझौ इत्यस्य मतं यत् यदा "प्रतिरोधस्य चापस्य" महत्त्वपूर्णः मित्रपक्षः लेबनानदेशस्य हिजबुलः भृशं क्षतिग्रस्तः अभवत् तथा च एतादृशाः नेतारः as नस्रल्लाहः "निर्मूलनार्थं लक्षितः आसीत्", यदि इरान् एतत् करोति यदि अस्मिन् समये कार्यं कर्तुं असफलः भवति तर्हि "गठबन्धननेता" इति स्वस्य विश्वसनीयतां महतीं क्षतिं करिष्यति तथा च इजरायलविरोधी गठबन्धनस्य डुलनं अपि च विभक्तं पतनं च करिष्यति यथा इजरायल्-अमेरिका-देशयोः आशा अस्ति।
एतत् हिजबुल-नेता नस्रल्लाहस्य भाषणं कुर्वन् टीवी-चित्रम् अस्ति, यत् १९ सितम्बर्-दिनाङ्के लेबनान-देशस्य बेरूट्-नगरे चलच्चित्रं कृतम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)
ब्रिटिश-फाइनेन्शियल-टाइम्स्-पत्रिकायाः ​​एकस्मिन् लेखे विश्लेषणं कृतम् यत् लेबनान-देशस्य हिजबुल-सङ्घः इजरायल्-देशस्य निरोधाय इराणस्य कृते महत्त्वपूर्णं साधनम् अस्ति । इराणः प्रत्यक्षतया हमास-सङ्घस्य साहाय्यं न कृतवान् यदि सः हिजबुल-सङ्घस्य विनाशं पश्यन् एव तिष्ठति तर्हि तस्य मित्रराष्ट्राणि इरान्-देशेन विश्वासघातं अनुभविष्यन्ति, इजरायल्-देशः इराणस्य "शक्तिशाली विदेशीयशक्तिः किन्तु हस्तक्षेपकारी" इति न्याययिष्यति, ततः अधिकं कट्टरपंथीं गृह्णीयात् क्रियाः, इराणस्य परमाणुसुविधासु वायुप्रहाराः अपि ।
फैन् होङ्गडा इत्यनेन अवलोकितं यत् प्रथमदिनाङ्के इजरायल्-देशे आक्रमणस्य अनन्तरं इरान्-देशस्य आधिकारिक-स्थितिः एप्रिल-मासे प्रथम-प्रतिकारात्मक-वायु-प्रहारस्य अनन्तरं यथा आसीत्, तथैव आसीत्, यस्य तात्पर्यं यत् यावत् इजरायल्-देशः अति-प्रतिक्रियां न करोति तावत् यावत् स्थितिः तत्रैव समाप्तुं शक्नोति इति दुआन् जिउझौ इत्यस्य अपि मतं यत् इराणस्य आक्रमणं "एकवारं" कृतं कार्यम् अस्ति तथा च तस्य अर्थः नास्ति यत् इजरायल्-देशेन सह युद्धे एव समाप्तं भविष्यति अन्ततः घरेलु-आर्थिक-कठिनतासु अन्येषु च परिस्थितिषु पारम्परिक-युद्धे विजयस्य सम्भावना नास्ति | इजरायल् अस्मिन् स्तरे।
इराणस्य राजधानी तेहरान्-नगरे २०२१ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने गृहीतः अयं महत्त्वपूर्णः स्वतन्त्रतागोपुरः अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अहमद हलाबिसास)
इराणस्य विदेशमन्त्री सेय्यद अब्बास अरघ्ची इत्यनेन द्वितीयदिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् इराणस्य सैन्यकार्यक्रमाः समाप्ताः यदि इजरायल् प्रतिकारात्मकं कार्यं करोति तर्हि इराणस्य प्रतिक्रिया अधिका “हिंसकः शक्तिशाली च” भविष्यति।
स्थानं त्यजन्तु
दुआन् जिउझौ इत्यस्य मतं यत् अन्तिमवारं इजरायल्-आक्रमणार्थं मुख्यतया ड्रोन्-क्रूज्-क्षेपणास्त्र-प्रयोगस्य तुलने इरान्-इत्यनेन अस्मिन् समये इजरायल्-आक्रमणार्थं बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः कृतः यद्यपि ते सर्वे सैन्यलक्ष्यं लक्ष्यं कृतवन्तः, सामान्यतया च दृष्ट्या संयमिताः आसन् परिमाणं, इजरायलस्य नागरिकानां क्षतिं परिहरितुं उद्देश्यं कृत्वा नेतन्याहू-सर्वकारः जनमतं "उत्तेजितुं" अवसरं न गृहीतवान् । एतत् द्रष्टुं शक्यते यत् एषः आक्रमणः अन्तिमः इव प्रतीकात्मकः अस्ति, यत् सूचयति यत् इरान् अद्यापि इजरायल्-देशं अमेरिका-देशं युद्धक्षेत्रे कर्षितुं न शक्नोति इति आशां कुर्वन् अस्ति
एषः अमेरिकीराष्ट्रपतिः बाइडेन् (वामतः प्रथमः) मे १३ दिनाङ्के अमेरिकादेशस्य वाशिङ्गटननगरस्य व्हाइट हाउस् इत्यत्र गृहीतः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो हारून)
अमेरिकादेशे राष्ट्रपतिः जोसेफ् बाइडेन् इत्यनेन उक्तं यत् इजरायल्-देशे इरान्-देशस्य आक्रमणं “विफलं अप्रभावी च दृश्यते” इति । फैन् होङ्गडा इत्यस्य मतं यत् अमेरिकीनिर्वाचनस्य उल्टागणना प्रविष्टा अस्ति, तथा च डेमोक्रेटिकसर्वकारः नेतन्याहू इत्यस्य नियन्त्रणं कर्तुं न शक्नोति यत् मध्यपूर्वस्य स्थितिः निर्वाचनं न प्रभावितं कर्तुं शक्नोति इति कृत्वा श्वेतभवनं इराणस्य प्रतिकारस्य तीव्रताम् अद्यापि न्यूनीकरोति एप्रिल, विषयान् शान्तं कर्तुं प्रयतमानोऽपि।
फैन् होङ्गडा इत्यस्य मतेन स्थितिः कथं परिवर्तते, सा च वर्धते वा इति इजरायल् इरान् विरुद्धं हिंसकं प्रतिकारं करोति वा इति विषये निर्भरं भवति। यदि इजरायल् इरान्-देशस्य ऊर्जा-सुविधासु अथवा परमाणु-सुविधासु अपि वायु-आक्रमणं करोति तर्हि इरान्-विरुद्धं पूर्ण-प्रमाणेन युद्धस्य घोषणायाः सदृशं भविष्यति । इजरायल्-देशे आक्रमणानां व्याप्तिम् विस्तारयितुं इरान्-देशस्य क्षमता अस्ति । एकदा द्वयोः देशयोः मध्ये पूर्णरूपेण युद्धं प्रारभ्यते तदा तस्य परिणामाः उभयोः देशयोः कृते अपि च सम्पूर्णस्य मध्यपूर्वस्य कृते अपि अमूल्याः भवितुम् अर्हन्ति इरान्-इजरायल-देशौ अपि एतत् सम्यक् अवगतौ स्तः । अतः एतत् दुष्टतमं परिणामं भवितुं असम्भाव्यम् ।
दुआन् जिउझौ इत्यस्य मतं यत् इजरायल् इत्यस्य अभिप्रायः अस्ति यत् "प्रतिरोधस्य चापस्य" इराणस्य पक्षान् एकैकं कटयितुं वर्तमानकाले लेबनानदेशे हिजबुलविरुद्धं भूमौ कार्याणि आरभ्यत इति। यद्यपि हिजबुल-सङ्घस्य महती हानिः अभवत् तथापि तस्य तृणमूलसैनिकानाम् बलम् अद्यापि वर्तते । इजरायल्-देशः अग्रिम-लक्ष्यस्य निवारणं कर्तुं विचारयितुं पूर्वं हिजबुल-विरुद्धं युद्ध-कार्यक्रमाः यावत् स्वस्य निर्धारित-लक्ष्यं न प्राप्नुवन्ति तावत् प्रतीक्षितुं शक्नोति । इजरायलस्य कार्याणां अप्रत्याशिततायाः अभावेऽपि इराणस्य विरुद्धं पूर्णतया प्रतिकारं कर्तुं इदानीं उत्तमः समयः नास्ति। (हु रुओयु) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया