2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य “क्वार्ट्ज-नगरं” स्प्रूस्-पाइन-इत्येतत् विश्वस्य उच्चस्तरीय-क्वार्ट्ज-वालुका-विपण्य-भागस्य ९०% अधिकं भागं गृह्णाति तथापि हेलेन-तूफानस्य प्रभावात् तत्र क्वार्ट्ज-खननस्य कार्याणि सम्प्रति स्थगितानि सन्ति एतेन जगत् प्रभावितं भवितुम् अर्हतिचिप्तथा सौर-उद्योगः ।
सीएनबीसी जियांग यू:उत्तरकैरोलिना-देशस्य पश्चिमक्षेत्रे स्थितं अमेरिकन-नगरं स्प्रूस्-पाइन्-नगरं विश्वस्य कतिपयेषु स्थानेषु अन्यतमम् अस्ति यत्र उच्चशुद्धतायुक्तं क्वार्ट्ज-खननं कर्तुं शक्यते अधुना एव एतत् नगरं हेलेन-तूफानेन आहतम्, स्थानीयनिवासिनां जीवनं च गम्भीररूपेण प्रभावितम् अस्ति ।द्वे प्रमुखे खानिषु अपि कार्याणि स्थगितानि सन्ति。
अस्मिन् नगरे खानिः मुख्यतया बेल्जियमदेशस्य सिबेल्को उत्तर अमेरिका, नॉर्वेदेशस्य टीक्यूसी इति कम्पनीद्वयेन संचालिताः सन्ति । इत्यस्मिन्सिबेल्को इत्यनेन उत्पादिताः उच्चस्तरीयाः क्वार्ट्ज रेतस्य उत्पादाः अन्तर्राष्ट्रीयविपण्ये प्रायः एकाधिकारं धारयन्ति, यस्य वैश्विकविपण्यभागः ९०% अधिकः अस्ति ।, तथा क्वार्ट्ज-वालुकस्य मूल्ये निरपेक्षं नियन्त्रणं स्थापयन्तु ।
वर्तमान समये सिबेल्को सीएनबीसी इत्यस्मै अवदत् यत् गतगुरुवासरात् स्थानीयसमयात् खननकार्यं स्थगितवान्, अपि च क्षेत्रे सर्वेषां कर्मचारिणां सम्पर्कं कर्तुं प्रयतते। नार्वेदेशस्य टीक्यूसी-कम्पनी अपि अवदत् यत् २६ तमे स्थानीयसमये कार्याणि स्थगितवती, अधुना कदा पुनः आरभ्यते इति अज्ञातम् अस्ति ।
भवान् अवश्यं जानाति यत् क्वार्ट्जः अर्धचालक-उद्योगस्य कृते महत्त्वपूर्णः कच्चा मालः अस्ति, यत्र सौर-पटलाः, मोबाईल-फोनाः, वर्तमान-कृत्रिम-बुद्धेः उल्लासः च सन्ति, ये उच्च-शुद्धता-क्वार्ट्ज-उत्पादानाम् उपरि अत्यन्तं निर्भराः सन्ति
परामर्शदातृसंस्थायाः टेक्सेट् इत्यस्य आँकडानुसारं वैश्विक-अर्धचालक-उद्योगे क्वार्ट्ज-उत्पादानाम् विपण्य-आकारः अस्मिन् वर्षे प्रायः २.१२ अब्ज-अमेरिकीय-डॉलर् यावत् भविष्यति, तथा च क्वार्ट्ज-घटकानाम् माङ्गं यथा यथा फैब्स्-विस्तारः भवति तथा तथा वर्धमानः भविष्यति इति अपेक्षा अस्ति आगामिषु पञ्चषु वर्षेषु चक्रवृद्धिवार्षिकवृद्धिः प्रायः ७% भविष्यति ।
उच्चशुद्धतायुक्तं क्वार्ट्जं विना अधिकांशं अर्धचालकउत्पादं उत्पादयितुं न शक्यते । यद्यपि रूस-ब्राजील्-देशयोः उच्चगुणवत्तायुक्तः क्वार्ट्ज्-वृक्षः अपि उपलभ्यते तथापि स्प्रूस्-पाइन्-नगरे सर्वाधिकं आपूर्तिः अस्ति, उत्तमगुणवत्तायाः च अस्ति ।
विगतदशकेषु अस्य लघु अमेरिकीनगरस्य क्वार्ट्जस्य माङ्गल्यं विश्वे वर्धितम् अस्ति । "न्यूज एण्ड् ऑब्जर्वर" इति प्रतिवेदनानुसारं सिबेल्को उत्पादनविस्तारस्य योजनासु प्रायः ७० कोटि अमेरिकीडॉलर् निवेशयति, तस्य उत्पादनं २०१९ तः २०२३ पर्यन्तं प्रायः ६०% वर्धितम् अस्ति
तदतिरिक्तं तत् द्रष्टव्यम्क्वार्ट्ज-खनन-उद्योगः अत्यन्तं गुप्तः अस्ति, यत् बहिः जगतः घटनायाः तीव्रतायां धारणाम् अपि प्रभावितं कर्तुं शक्नोति ।. २०१८ तमे वर्षे वाइर्ड् पत्रिकायाः स्थानीयखानानां विषये प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्रतिवर्षं वैश्विकरूपेण उच्चशुद्धतायाः क्वार्ट्जस्य कुलमात्रा केवलं ३०,००० टन इति अनुमानितम् अस्ति स्थानीयक्वार्ट्ज-उत्पादनस्य विषये केवलं सिबेल्को-संस्थायाः सटीकदत्तांशः अस्ति, परन्तु कम्पनी गोपनीयतायाः कृते प्रसिद्धा अस्ति, बहिः जगति कदापि उत्पादनस्य सूचनां न विमोचयति
अस्मात् वयं द्रष्टुं शक्नुमः यत् अमेरिकादेशस्य एकं "क्वार्ट्ज-नगरं" जलवायु-आपदैः आहतम् अस्ति, तस्य प्रभावः वैश्विक-अर्धचालक-उद्योगं प्रभावितं कर्तुं शक्नोति सम्प्रति विशेषज्ञाः वदन्ति यत् अल्पकालीनरूपेण तस्य प्रभावः तत्क्षणं न दृश्यते, परन्तु एकदा स्थानीयं उत्पादनं दीर्घकालं यावत् पुनः उत्पादनं आरभ्यतुं असमर्थं भवति तदा तरङ्गप्रभावाः शीघ्रमेव प्रसरिष्यन्ति।
स्रोतः:सीसीटीवी वित्त