समाचारं

निकट-दृश्यम् : चीन-देशस्य दिग्गजः झाङ्ग-शुआइ चाइना-ओपन-क्रीडायां "द्विगुणं सुखं" लभते

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मम मातृभूमिः अहं च समुद्रतरङ्गाः इव स्मः..."
अक्टोबर्-मासस्य प्रथमे दिने प्रायः अपराह्णे २ वादने चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि आयोजयितुं २०२४ तमस्य वर्षस्य चाइना टेनिस् ओपन ("चाइना ओपन" इति उच्यते) आयोजकसमित्या बीजिंगनगरस्य राष्ट्रियटेनिस्केन्द्रे विशेषः कार्यक्रमः आयोजितः . डायमण्ड्-क्रीडाङ्गणस्य एलईडी-प्रदर्शन-पर्दे लालवर्णे परिवर्तितः, ३५ वर्षीयः दिग्गजः झाङ्ग-शुआइ-इत्येतत् जालस्य पुरतः स्थित्वा "कण्डक्टर्" इति परिणतः, प्रेक्षकैः सह एकस्वररूपेण "माय मादरलैण्ड् एण्ड् मी" इति गायति स्म गायनस्वरः सम्पूर्णं क्रीडाङ्गणं पूरितवान्।
विशेषकार्यक्रमात् पूर्वं झाङ्गशुआइ इदानीं एव पोलिश-क्रीडकं फ्रेच्-इत्येतत् ६:४, ६:२ इति सेट्-मध्ये सीधा-सेट्-मध्ये पराजयं कृत्वा चाइना-ओपन-महिला-एकल-क्रीडायाः क्वार्टर्-फाइनल्-पर्यन्तं गतः आसीत्
क्रीडायाः अनन्तरं साक्षात्कारे झाङ्ग शुआइ इत्यनेन उक्तं यत्, "अद्यापि मम स्मरणं यत् २००९ तमे वर्षे, १५ वर्षपूर्वं, यदा राष्ट्रियदिवसस्य ६० वर्षाणि पूर्णानि आसन्। मम लघुः विस्फोटः अभवत्। अहम् अस्मिन् समये अतीव प्रसन्नः अस्मि, मम महतीं ऊर्जां उत्तेजितुं शक्नोमि चाइना ओपन इत्यत्र” इति ।
अद्य (अक्टोबर् १) २०२४ तमस्य वर्षस्य चाइना टेनिस् ओपन ("चाइना ओपन" इति उच्यते) बीजिंगनगरे निरन्तरं प्रचलति स्म चित्रे झाङ्ग शुआइ क्रीडायाः अनन्तरं प्रेक्षकैः सह "माय मादरलैण्ड् एण्ड् मी" इति गीतं गायति इति दृश्यते । (चित्रं चीन मुक्त आयोजकसमित्या प्रदत्तम्)
झाङ्ग शुआइ इत्यनेन यत् उक्तं तत् चीन ओपन-क्रीडायां भागं ग्रहीतुं तस्याः प्रथमः अनुभवः आसीत् । २००९ तमे वर्षे तस्मिन् समये २२६ तमे स्थाने आसीत् झाङ्ग शुआइ महिला टेनिस् एसोसिएशन् (wta) भ्रमणस्य प्रथमं विजयं प्राप्त्वा द्वितीयपक्षे तत्कालीनविश्वस्य प्रथमक्रमाङ्कस्य सफीना-क्रीडायाः निर्गमनं कृतवती , तदानीन्तनस्य "कन्दुकक्रीडकस्य" "अनन्तरम्" निम्नतम-क्रमाङ्कस्य अभिलेखं पराजयितुं अभिलेखं निर्माय ।
अस्य चीन-ओपन-क्रीडायाः पूर्वं झाङ्ग-शुआइ-इत्यनेन स्वस्य टेनिस्-क्रीडायाः न्यूनतमं बिन्दुः अनुभवितः, डब्ल्यूटीए-भ्रमणस्य एकल-क्रीडायां २४-क्रीडासु हारस्य क्रमः च अभवत् विश्वे ५९५ तमे वाइल्ड् कार्ड्-क्रमाङ्कनेन चाइना-ओपन-क्रीडायां आगत्य झाङ्ग-शुआइ-इत्यनेन तलम् अवाप्त्वा रिबाउण्ड्-इत्यस्य आरम्भः कृतः, सः एकं सेट्-हारं विना क्रमशः चत्वारि विजयानि प्राप्तवान्
अपराह्णे ३ वादने क्रीडायाः अनन्तरं आयोजिते पत्रकारसम्मेलने झाङ्ग शुआइ इत्यनेन "चमत्कारस्य" कारणं व्याख्यातं । "यदा भवान् देशस्य कृते स्पर्धां करोति तदा भवान् स्वस्य उत्तमं बहिः आनेतुं शक्नोति। यद्यपि पेरिस-ओलम्पिक-क्रीडायां मया इष्टं परिणामं न प्राप्तम्, तथापि अहं चाइना ओपन-क्रीडायाः ओलम्पिक-स्थलरूपेण व्यवहारं कृत्वा कठिनं युद्धं कृतवान्, 'चमत्कारस्य' आरम्भं कृतवान्।" 's प्रादुर्भावः ।
२०१६ तमे वर्षे २०१८ तमे वर्षे च तृतीयवारं चाइना ओपन-महिला-एकल-क्रीडायाः क्वार्टर्-फाइनल्-पर्यन्तं प्रविष्टस्य, राष्ट्रिय-दिने अपि पतित्वा, अस्मिन् वर्षे चाइना-ओपन-क्रीडायाः झाङ्ग-शुआइ-इत्यस्य कृते विशेषं महत्त्वं वर्तते "एतादृशे विशेषदिने क्रीडां जित्वा मम सुखस्य गौरवस्य च भावः भवति। आशासे अस्माकं देशः समृद्धः भविष्यति, बलिष्ठः च भविष्यति। चीनदेशस्य क्रीडकः इति नाम्ना अहं मम मातृभूमिस्य अग्रिमपीढीयाः युवानां कृते अपि उत्तमं उदाहरणं स्थापयिष्यामि।" ” इति ।
तस्मिन् दिने चीनसमाचारसेवायाः एकः संवाददाता उद्याने दृष्टवान् यत् अनेकेषु विभागेषु वीथिप्रकाशस्तम्भेषु उज्ज्वलाः पञ्चतारकाः रक्तध्वजाः लम्बिताः सन्ति । प्रेक्षकसेवाकेन्द्रे यावत् ते मातृभूमिं प्रति स्वस्य आशीर्वादं वदन्ति तावत् प्रेक्षकाः निःशुल्कं लघुराष्ट्रध्वजं प्राप्तुं शक्नुवन्ति।
तस्मिन् दिने डायमण्ड्-क्रीडाङ्गणस्य टिकटं पूर्वमेव विक्रीतम् इति कथ्यते, अनेके मातापितरः स्वसन्ततिं क्रीडां द्रष्टुं आनयन्ति इति क्रीडा च जनसङ्ख्या आसीत्
"झाङ्ग शुआइ! आगच्छतु!" विरामसमये क्रीडाङ्गणस्य विशालः पटलः स्टैण्ड्-स्थानेषु परिवर्तितः, यत्र रक्तवस्त्रधारिणः, मुखयोः राष्ट्रध्वजाः चित्रिताः च बहवः प्रेक्षकाः कैमरे राष्ट्रध्वजान् तरङ्गयन्ति स्म
अपराह्णे प्रायः ४ वादने झाङ्ग शुआइ इत्यनेन सामाजिकमाध्यमेषु प्रेक्षकाणां समर्थनार्थं धन्यवादं दातुं सन्देशः प्रकाशितः यत् "एषः मया व्यतीतः सर्वाधिकः अद्भुतः राष्ट्रियदिवसः अस्ति। अद्य उपस्थितानां प्रत्येकानां प्रेक्षकाणां धन्यवादः। भवतः उत्साहः च shouts have injected endless power into me." . अहं बहु प्रसन्नः अस्मि यत् वयं न्यू चीनस्य स्थापनायाः ७५ वर्षाणि एकत्र व्यतीताः।”
बीजिंग-नगरे निवसन्ती हू-महोदयेन पत्रकारैः उक्तं यत् कालमेव सा वार्तातः ज्ञातवती यत् झाङ्ग-शुआइ शीर्ष-१६ मध्ये प्रविष्टा, अद्य च सा विशेषतया स्वस्य ९ वर्षीयं पुत्रीं लाइव्-क्रीडां द्रष्टुं आनयत्।
"झाङ्ग शुआइ इत्यनेन नित्यं दृढतायाः, स्वयमेव चुनौतीं च दत्त्वा असम्भवं सम्भवं कृतम्, येन अहं स्तब्धः अभवम्। बालकान् प्रेरयिष्यामि इति आशां कुर्वन् अहं राष्ट्रियदिवसस्य लाभं गृहीत्वा मम बालकान् दृश्यस्य वातावरणस्य अनुभवं कर्तुं आनयम्।
प्रतिवेदन/प्रतिक्रिया