समाचारं

जियांग्मेन् जियांगहाई : समुद्रस्य बहिः १६ "अजगराः" राष्ट्रदिवसस्य उत्सवस्य कृते बहादुरीपूर्वकं स्पर्धां कुर्वन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता जियांगमेन्-नगरस्य जियांगहाई-जिल्लासमितेः प्रचारविभागात् द्वितीयदिने ज्ञातवान् यत् चीनस्य जनगणराज्यस्य स्थापनायाः ७५ तमे वर्षगांठस्य उत्सवस्य क्रमेण २०२४ तमे वर्षे राष्ट्रियदिवसः · वाइहाई स्ट्रीट् ड्रैगनबोट् पञ्चव्यक्तिनावप्रतियोगिता १ "उन्नतार्थं प्रयतस्व साहसं च कुर्वन्तु" इति विषयेण आयोजिता भविष्यति, अस्मिन् एव दिने हेङ्गली-नद्याः आधिकारिकतया आरब्धा, यत्र जियांगहाई-मण्डलात् बहिः ग्रामेभ्यः (समुदायेभ्यः) १६ दलाः एकस्मिन् एव मञ्चे प्रतिस्पर्धां कुर्वन्ति अन्ते मध्यपूर्वग्रामस्य स्वर्णपक्षिदलस्य प्रथमस्थानं, किडोङ्गग्रामजिण्डादलस्य द्वितीयस्थानं, मध्यपूर्वसंयुक्तदलस्य तृतीयस्थानं च प्राप्तम्
समाचारानुसारं पञ्चजनानाम् अजगरनौका नौका, या पञ्चजनानाम् अजगरनौका अथवा पञ्चजनानाम् वायुयानम् इति अपि ज्ञायते, पारम्परिकजलक्रीडाकार्यक्रमः, अजगरनौकायाः ​​एकः प्रकारः च अस्ति चीनदेशात् बहिः जनानां कृते ड्रैगन-नौका-दौडः प्रमुख-उत्सवानां उत्सवस्य कृते अनिवार्यः कार्यक्रमः अस्ति । १९४५ तमे वर्षे जापानविरोधियुद्धस्य विजयस्य उत्सवस्य कृते समुद्रे भव्यं अजगरनौकादौडं आयोजितम् । "एषा अजगरनौकादौडः बाह्यसमुद्रात् बहवः निवासिनः परितः जनाः च आगत्य द्रष्टुं आकर्षितवन्तः। अजगरनौकाः नदीयां दौडं कुर्वन्ति स्म, ढोलः उच्चैः ताडयति स्म, चेन शाओजिया, अन् ८३ वर्षीयः पुरुषः, "अजगराः विभज्य" उक्तवान् तरङ्गाः दुष्टतरङ्गाः छिनन्ति स्म, सहस्राणि जनाः च हृदयं आत्मानं च कम्पयितुं समागताः।" तत्कालीनस्य दृश्यस्य वर्णनं करोति।
"वैहाई पञ्चपुरुषनौकाप्रतियोगिता न केवलं वाइहाई-नगरस्य जनानां क्रीडा-कौशलं देशभक्ति-भावनाञ्च प्रदर्शयति, अपितु वाइहाई-वीथि-क्रीडा-संस्कृतेः प्रमुखस्य राष्ट्रिय-सुष्ठुता-सांस्कृतिक-पर्यटनस्य विकासाय नूतन-जीवनशक्तिं प्रविशति केन्द्र, पत्रकारैः उक्तवान्, १९८० तमे दशके आरभ्य मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च समये पञ्चजनानाम् नौकादौडं कर्तुं वाइहाई-परम्परा अस्ति जनानां सांस्कृतिकजीवनं, वाइहाई-नगरस्य विशिष्टतां दर्शयन्ति, पारम्परिकसंस्कृतेः पारगमनं च प्रवर्धयन्ति” इति ।
मध्यपूर्वीयग्रामस्य स्वर्णपक्षिदलस्य सदस्यः झोङ्ग वेइडा अवदत् यत् "अस्मिन् समये चॅम्पियनशिपं जित्वा अस्माकं सम्पूर्णस्य दलस्य संयुक्तप्रयत्नस्य परिणामः अस्ति। यथा 'प्रथमस्थानस्य कृते प्रयत्नः, साहसेन ज्वारस्य नेतृत्वं च ', एतत् न केवलं क्रीडायां विजयः, अपितु अस्माकं एकतायाः, सहकार्यस्य, युद्धस्य साहसस्य च भावनायाः प्रतिपादनम् अपि अस्ति।”
पाठ |. संवाददाता चेन झुओडोंग
प्रतिवेदन/प्रतिक्रिया