समाचारं

एकस्य नायकस्य "हृदयम्" - "गणराज्यस्य पदकस्य" "द्वितीयवर्गस्य युद्धनायकस्य" च विजेता हुआङ्ग ज़ोङ्गडे इत्यस्य स्मृतौ ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huang zongde इत्यस्य हालिया फोटो। जिन ज़ियान्बिन् द्वारा फोटो

शरदऋतौ एकदा अपराह्णे सः संवाददाता एकस्मिन् दिने द्वितीयवारं हुआङ्ग् ज़ोङ्ग्डे इत्यनेन सह तस्य गृहे मिलितवान् यत्र सः ३८ वर्षाणि यावत् निवसति स्म । तस्मिन् प्रातःकाले तियानजिन् गैरिसन-मण्डलस्य हेडोङ्ग-नगरस्य चतुर्थक्रमाङ्कस्य सेवानिवृत्त-कार्यकर्ता-निवृत्तेः क्रियाकलाप-कक्षे मीडिया-सहितं गहनसाक्षात्कारात् भिन्नः ९३ वर्षीयः अयं दिग्गजः स्वस्य सीधां पुरातनं सैन्यवर्दीं उद्धृत्य ग्रे-वर्णं धारितवान् लघु-आस्तीन-टी-शर्टः, गहरे नीलवर्णीयः पतलूनः च ।

हुआङ्ग ज़ोङ्गडे इत्यस्य सैन्यवर्दीयां स्मारकपदकं । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

"गणराज्यस्य पदकस्य" प्राप्तकर्ता तथा च महता सैन्यशोषणेन सह नायकः हुआङ्ग ज़ोङ्गडे - सः मुक्तियुद्धे तथा च अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धे च भागं गृहीतवान्, कोरिया-सहायतां च कृतवान्, "द्वितीयश्रेणीयाः युद्धनायकः" इति पुरस्कारं च प्राप्तवान् विजयस्य योग्यतायाः कृते सम्मानपदकं प्राप्तम्, तथा च एकवारं प्रथमश्रेणीयाः द्वितीयश्रेणीयाः च योग्यतायाः पुरस्कारः प्राप्तः उत्तरकोरियाद्वारा "प्रथमश्रेणीध्वजपदकेन" पुरस्कृतः ।

प्रकाशस्य बहिः गृहे कुर्सिषु शान्ततया उपविश्य वेष्टनं धारयन् हुआङ्ग ज़ोङ्गडे अस्माकं परितः वृद्धजनानाम् अपेक्षया भिन्नः नास्ति

धब्बेदारं फीका च हरितं रङ्गलोहमन्त्रिमण्डलात् हुआङ्ग ज़ोङ्गडे इत्यस्य पत्नी वाङ्ग जिन्हुआ इत्यस्याः पुण्यसेवाप्रमाणपत्रं प्राप्तम् । विभिन्नकालस्य पुण्यसेवाप्रमाणपत्राणि एकत्र स्तम्भयित्वा पतले श्वेतप्लास्टिकपुटे स्थापितानि आसन् ।

हुआङ्ग ज़ोङ्ग्डे इत्यस्य विपरीतभागे स्थितं पुरातनं सोफां "मेज"रूपेण उपयुज्य संवाददाता कूपं कृत्वा स्वस्य पुण्यसेवाप्रमाणपत्राणि एकैकशः अवलोकितवान् । सः दिग्गजः प्रथमं मौनम् आसीत्, यावत् एकः संवाददाता अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य "सामूहिक-योग्य-प्रमाणपत्रं" न उद्धृतवान्, उत्तरकोरियादेशस्य झुजिडोङ्ग-नगरस्य नान्शान्-नगरे यत् युद्धं जातम् तस्य उल्लेखं कृतवान्

१९५३ तमे वर्षे जुलैमासे जिन्चेङ्ग-प्रतिआक्रमणस्य समये हुआङ्ग-जोङ्ग्डे-कम्पनी द्वितीयश्रेणीयाः सामूहिक-योग्यतायाः पुरस्कारं प्राप्तवती, हुआङ्ग-जोङ्गडे-इत्यस्य च झुजिडोङ्ग-नगरस्य नानशान्-स्थानानि ग्रहीतुं युद्धे वीरप्रदर्शनस्य कृते प्रथमश्रेणीयाः व्यक्तिगत-योग्यतायाः पुरस्कारः प्राप्तः

युद्धक्षेत्रात् गमनानन्तरं हुआङ्ग ज़ोङ्ग्डे इत्यस्य पलटनस्य केवलं ३ जनाः अवशिष्टाः आसन्, तस्य कम्पनीयाः केवलं १३ जनाः एव अवशिष्टाः आसन् ।

हुआङ्ग ज़ोङ्ग्डे इत्यनेन सह द्वितीयसमागमे संवाददाता पुनः स्वस्य पतितानां सहचरानाम् उल्लेखं न कृतवान् । प्रातःकाले साक्षात्कारे यदा यदा तेषां उल्लेखः भवति स्म तदा तदा दिग्गजाः दुःखेन गलिताः भवन्ति स्म, मुखं अपि आच्छादयन्ति स्म, कटुतया रोदन्ति स्म च

शान्तिपूर्णसमये वर्धमानाः, दिग्गजैः सहचरैः च निर्मितं "विजयफलं" स्वरक्तेन अपि च स्वजीवनेन च आनन्दयन्, वयं नायकानां अश्रुपातस्य सामना कथं कर्तव्यः? कृतज्ञतायाः प्रशंसायाः च अतिरिक्तं सम्भवतः अस्माभिः नायकस्य हृदयस्य समीपं गन्तुं अपि परिश्रमस्य आवश्यकता वर्तते।

सुरङ्गस्य पुरतः सः स्वयमेव युद्धादेशं दत्तवान्

१९५३ तमे वर्षे जुलैमासस्य १४ दिनाङ्के झुजिडोङ्ग नानशान् - शाङ्गजिउजिङ्ग् क्षिशान् इत्यस्य ५ क्रमाङ्कस्य स्थाने प्रदोषः अभवत् ।

अस्मिन् समये चीनीजनमुक्तिसेनायाः द्वितीयबटालियनस्य, ५ तमे कम्पनीयाः, २२० रेजिमेण्टस्य, ७४ तमे डिविजनस्य, २४ तमे सेनायाः च षष्ठदलस्य हुआङ्ग ज़ोङ्ग्डे इत्यनेन सह भ्रातुः दलस्य द्वौ सहचरौ च... मुख्यशिखरम् ।

सहचरद्वयेन रक्षितं स्थानं त्यक्त्वा हुआङ्ग ज़ोङ्गडे युद्धक्षेत्रस्य स्वच्छतां कर्तुं गत्वा मार्गे स्वसहचरं लियू जिचाङ्गं अन्वेष्टुं गतः पूर्वदिने पर्वतस्य उपरि आक्रमणस्य समये सैनिकाः गम्भीराः क्षतिग्रस्ताः अभवन्, हुआङ्ग ज़ोङ्ग्डे इत्यनेन अस्थायीरूपेण स्क्वाड् ६ इत्यस्य अवशिष्टानां पञ्चानां सदस्यानां द्वयोः युद्धसमूहयोः आयोजनं कृत्वा मुख्यशिखरे द्वयोः दिक्षु आक्रमणं कृतम् हुआङ्ग ज़ोङ्गडे, लियू जिचाङ्ग् च वामे आस्ताम् ।

म्रियमाणः लियू जिचाङ्गः एकस्मिन् लघुबङ्करे शयानः आसीत् यदा सः दलस्य नेतारं दृष्टवान् तदा सः जलं याचयितुम् संघर्षं कृतवान् ।

यत्र पूर्वं शत्रुः शिबिरं कृतवान् तस्मिन् बङ्करे एव जलं प्राप्यते । यदा हुआङ्ग ज़ोङ्गडे तृतीयं बङ्करं स्पृष्टवान् तदा सः सहसा समीपस्थे सुरङ्गे गतिं श्रुतवान् । सः यथा यथा समीपं गच्छति स्म तथा तथा सुरङ्गस्य शत्रुस्य अवशेषाः सहसा तस्य शिरः अतिक्रम्य उड्डीय तस्य टोपीं पातितवन्तः अन्यः गोली तस्य उपमशीनगनपत्रिकां प्रविश्य तस्य दक्षिणवक्षःस्थले आहतवती हुआङ्ग ज़ोङ्ग्डे इत्यनेन वेदनाम् अवहेल्य प्रतियुद्धं कर्तुम् इच्छति स्म, परन्तु बन्दुकं भग्नम् आसीत्, तत्र ग्रेनेड् अपि नासीत् । सः निवृत्तः भवितुम् निश्चयं कृत्वा पर्वते स्थितौ स्वसहचरौ एकत्र शत्रुविरुद्धं युद्धं कर्तुं आहूतवान् ।

निवृत्तिस्थानात् न दूरं हुआङ्ग ज़ोङ्ग्डे इत्यनेन सहसा ६ ग्रेनेड्, पतितेन सहचरेन सह बद्धं विशालं विस्फोटकपुटं च दृष्टम् । क्षणमात्रेण तस्य हृदये अनन्तं साहसं प्रवहति स्म, सः आत्मनः कृते मौनम् युद्धादेशं निर्गतवान्——

"मया त्रीणि ग्रेनेडानि एकत्र बद्ध्वा सुरङ्गमध्ये क्षिप्ताः। 'बूम' इति शब्देन सुरङ्गस्य प्रवेशद्वारे धूमः रजः च उत्थितः। शत्रुः आतङ्कितः आसीत् तदा अहं विस्फोटकपुटस्य फ्यूजं बहिः आकृष्य तत् पूरितवान् in. रजः, वालुका, ग्रेवल, शराप्नेल् च सर्वत्र उड्डीयन्ते स्म।

"अहं बहु प्रसन्नः अनुभवामि!"धूमस्य लाभं गृहीत्वा हुआङ्ग ज़ोङ्गडे सुरङ्गस्य समीपं गतः, केवलं अन्तः निरन्तरं कासः श्रुतवान् ।

"समर्पणं कुरुत! कैदिनां प्राधान्येन व्यवहारं कुरुत! बन्दुकं समर्पयन्तु न तु मारयन्तु!" "यदि त्वं शरणं न करोषि तर्हि अहं त्वां विस्फोटयिष्यामि!"

वयं अतिसंख्याकाः स्मः, किं कर्तव्यम् ? हुआङ्ग ज़ोङ्ग्डे इत्यस्य विचारः आसीत्, सः च क्षुब्धः अभवत् यत् "वर्गः ५, वर्गः ६, शीघ्रम् आगच्छतु..." शत्रुः तत् विश्वासं कृत्वा एकैकं शस्त्राणि बहिः क्षिप्तवान् ।

हुआङ्ग ज़ोङ्गडे, यः "एकः प्रभारी आसीत्" सः स्वयमेव २२ शत्रून् गृहीतवान्, १२ कार्बाइन्स्, ८ राइफल्स्, ४ सबमशीनगन्स्, २ वाकी-टॉकी च जप्तवान् । वीरप्रदर्शनस्य कृते सः स्वयंसेनासेनामुख्यालयेन "द्वितीयश्रेणीयुद्धनायकः" इति उपाधिं प्राप्तवान्, प्रथमश्रेणीयाः योग्यतां च प्राप्तवान् ।

तस्मिन् समये हुआङ्ग ज़ोङ्ग्डे इत्यस्य अपेक्षा नासीत् यत् एतत् युद्धं सहितं जिन्चेङ्ग् प्रतिहत्याः अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहाय्यस्य च युद्धस्य अन्तिमः युद्धः भविष्यति इति त्रयोदशदिनानन्तरं कोरियादेशस्य युद्धविरामसम्झौते हस्ताक्षरं जातम् । अस्मिन् क्षणे "यदा पाश्चात्त्य-आक्रमणकारिणः पूर्वदिशि तटे केवलं कतिपयानि तोपानि स्थापयित्वा शतशः वर्षाणि यावत् देशं कब्जितुं शक्नुवन्ति स्म, सः युगः सदा गतः"!

१९५४ तमे वर्षे फेब्रुवरी-मासस्य १५ दिनाङ्के ३८ तमे समानान्तरे स्मृतिचिह्नं गृह्यताम् (दक्षिणतः प्रथमः मुख्यः हुआङ्ग ज़ोङ्गडे अस्ति)

असंख्य "हुआङ्ग ज़ोङ्ग्डे" स्वप्राणान् बलिदानं कृत्वा साहसेन युद्धं कृतवन्तः यत् एतत् "देशस्य स्थापनायाः युद्धं" जितुम्।

असंख्यरात्रयः सः १९४९ तमे वर्षे स्वप्नं दृष्टवान्

साक्षात्कारे संवाददाता चिन्तयति स्म यत् हुआङ्ग ज़ोङ्गडे इत्यस्य वीरं निर्भयं च हृदयं शत्रुं पराजयितुं प्रज्ञां कथं प्रकाशितवान्? तस्य जीवनवृत्तं पश्यन् संवाददातुः दृष्टौ मार्मिकं वर्षम् आगतं - १९४९ ।

अस्मिन् वर्षे चीनस्य समयः नूतनयुगे प्रविष्टः, अस्मिन् वर्षे हुआङ्ग ज़ोङ्गडे प्रथमवारं युद्धक्षेत्रं गतः।

१९३१ तमे वर्षे अगस्तमासे शाण्डोङ्ग-नगरस्य रोङ्गचेङ्ग-नगरस्य लघुग्रामे हुआङ्ग-जोङ्गडे-इत्यस्य जन्म अभवत् । यदा सः १२ वा १३ वर्षीयः आसीत् तदा कठिनजीवनस्य कारणात् दीर्घकालीनश्रमः कर्तव्यः आसीत् : प्रतिदिनं पशुपालनं जलं च वहति स्म, अश्वैः दष्टानां, गोभिः च मारितानां गदानां पादप्रहारं सहते स्म, पर्याप्तं भोजनं विना निद्रां च ।

साम्यवादीदलस्य नेतृत्वे स्थितैः सैनिकैः हुआङ्ग ज़ोङ्गडे चिरकालात् मुग्धः अस्ति । जियाओडोङ्ग् शाण्डोङ्ग-नगरस्य प्रारम्भिकः पुरातनः क्रान्तिकारी-आधारक्षेत्रः अस्ति । हुआङ्ग ज़ोङ्गडे इत्यस्य चचेरा भारः, श्वशुरः च द्वौ अपि भूमिगतपक्षस्य सदस्यौ आस्ताम्, तेषां प्रभावेण हुआङ्ग ज़ोङ्गडे युवा जापानविरोधी अग्रगामिनः इति संस्थायां सम्मिलितः, पत्राणि वितरितवान्, संस्थायाः कृते संरक्षकरूपेण च कार्यं कृतवान्

१९४७ तमे वर्षे हुआङ्ग ज़ोङ्ग्डे इत्यनेन सह दीर्घकालीनकार्यकर्तारूपेण कार्यं कुर्वन्तः त्रयः "युवाः बालकाः" सेनायाः सदस्याः अभवन् यतः "कार्यं कुर्वन् तस्य पादः गदः पादं पातितवान्, सः चलितुं न शक्तवान्" इति १९४८ तमे वर्षे डिसेम्बरमासपर्यन्तं १७ वर्षीयः हुआङ्ग ज़ोङ्ग्डे अन्ततः जनमुक्तिसेनायाः सदस्यः भूत्वा रोङ्गचेङ्ग तटीयरक्षादलस्य सैनिकः अभवत्

सैन्यवर्दीं धारयन् "अधुनातः पर्याप्तं भोजनं भविष्यति" हुआङ्ग ज़ोङ्गडे "सूर्यस्य सम्मुखे" दलेन मार्गं कृत्वा १९४९ तमे वर्षे उच्चैः मनोबलेन प्रवेशं कृतवान्

"एकं लक्षं सेना नदीं लङ्घितवती", हुआङ्ग ज़ोङ्गडे, यः जनमुक्तिसेनायाः २५ तमे सेनायाः ७४ तमे विभागस्य २२१ तमे रेजिमेण्ट् इत्यस्मिन् सम्मिलितः आसीत्, सः प्रथमवारं युद्धे भागं गृहीतवान्

"तदा अहं भयभीताः भवितुम् न जानामि स्म, "यदा वयं नदीं लङ्घयामः तदा वयं यस्मिन् नौकायां आसन् तत् तोपगोलेन आहतः आसीत् । अहं तरितुं न शक्तवान् अतः युद्धदलस्य नेता वाङ्गः शुकियान् मम अग्रे तरणं कर्तुं स्वबाहून् प्रयुक्तवान् तदा मम एकः एव विचारः आसीत् : मम जीवनं अत्र नष्टं कर्तुं न शक्यते, अहं शत्रुविरुद्धं युद्धं कृत्वा सर्वं चीनदेशं मुक्तं कर्तुं गच्छामि!”

याङ्गत्से नदीं लङ्घयित्वा हुआङ्ग ज़ोङ्ग्डे सैनिकानाम् अनुसरणं कृत्वा शत्रुस्य अनुसरणं कृत्वा अन्हुई-नगरस्य लाङ्गक्सी-नगरं यावत् अगच्छत् । एकस्मिन् दिने प्रचण्डवृष्टिः अभवत्, सः तस्य सहचरैः सह वर्षातः शरणं ग्रहीतुं सहग्रामीणस्य गृहं प्रति विकीर्णः अभवत् । "अहं तत्क्षणमेव सजगः अभवम्, मम सहचराः द्वारस्य रक्षणार्थं मम अनुसरणं कर्तुं पृष्टवन्तः, ते च मिलित्वा बन्दुकं उत्थाप्य शीघ्रं द्वारं उद्घाटितवन्तः। अस्मान् दृष्ट्वा त्रयः द्वन्द्वकारिणः आश्चर्यचकिताः अभवन् अल्पः क्षणः । अग्रिमे द्वितीये हुआङ्ग ज़ोङ्गडे तस्य सहचराः च अग्रे द्रुतं गत्वा शत्रुं वशीकृतवन्तः...

"विजयं विना अन्यत् किमपि न याचन्" हुआङ्ग ज़ोङ्ग्डे इत्यस्मै अग्रे गन्तुं साहसं दत्तवान् "वीरः संकीर्णमार्गे मिलित्वा विजयते" इति शत्रुं पराजयितुं तस्य बलस्य स्रोतः अभवत्

"प्रथमवारं शत्रुं गृहीतवान्" हुआङ्ग ज़ोङ्ग्डे तृतीयश्रेणीयाः योग्यतां प्राप्तवान् । १९४९ तमे वर्षे जूनमासे जियाङ्गसु-प्रान्तस्य झेन्जियाङ्ग-नगरस्य एकस्मिन् पुरातने मन्दिरे सप्तमासान् यावत् सेनायाः कार्ये स्थितः हुआङ्ग-जोङ्गडे दक्षिणमुष्टिम् उत्थाप्य चीन-देशस्य साम्यवादी-पक्षे सम्मिलितुं शपथं कृतवान् ततः परं असंख्यरात्रयः सः पुनः पुनः अस्य गौरवपूर्णस्य क्षणस्य स्वप्नं दृष्टवान्, एतत् सुखदं वर्षं पुनः जीवितवान् ।

कतिपयेभ्यः मासेभ्यः अनन्तरं न्यू चीनदेशः स्थापितः - यदा एषा वार्ता आगता तदा फुजियान्-नगरे मातृभूमिस्य पुनर्मिलनस्य सज्जतां कुर्वन् हुआङ्ग ज़ोङ्गडे उत्साहेन स्वसहचरानाम् आलिंगनं कृत्वा "चीनगणराज्यं जीवतु" इति उद्घोषितवान्

१९५२ तमे वर्षे अगस्तमासे २१ वर्षीयः हुआङ्ग ज़ोङ्गडे स्वसैनिकैः सह "प्रबलतया, प्रबलतया च" यालुनद्याः पारं कृतवान्, देशस्य गौरवस्य, राष्ट्रस्य स्वातन्त्र्यस्य, शान्तिमिशनस्य च कृते युद्धं कृतवान् सः तस्य सहचरैः सह यत्र यत्र दलं दर्शयति स्म तत्र तत्र युद्धं कृतवान्, "अग्निपर्वतं" पुनः पुनः भग्नवान्, राष्ट्रियसैन्यशक्तिं प्रदर्शयन् ।

साधारणसैनिकात् युद्धनायकपर्यन्तं हुआङ्ग ज़ोङ्गडे इत्यस्य हृदयं सर्वदा दलेन सह निकटतया सम्बद्धम् अस्ति ।

हुआङ्ग ज़ोङ्ग्डे १९५० तमे वर्षे छायाचित्रं गृहीतवान् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

प्रशंसकलोचनानां सम्मुखीभूय सः "न वीरः" इति अवदत् ।

हुआङ्ग ज़ोङ्गडे इत्यस्य नेत्राणि रक्तानि अभवन्, सहसा अश्रुपातः अपि अभवत् ।

मीडिया संवाददातृणां प्रशंसितदृष्टिकोणानां सम्मुखीभूय, "तीक्ष्णछुरीदलस्य" दलनायकः यः युद्धे निर्विवादः आसीत्, यः सैनिकानाम् अग्रे मार्गं वारं वारं स्वच्छं कर्तुं नेतवान्, यस्य शरीरे अद्यापि त्रीणि शरापेनेलानि सन्ति, हस्तेन मुखं आच्छादयित्वा दुःखितः उत्तिष्ठति।

यस्मिन् क्षणे सः कक्षायां स्वस्य सहचरस्य, भर्तीकृतस्य च पु झोङ्गहुआ इत्यस्य उल्लेखं कृतवान्, तस्मिन् क्षणे हुआङ्ग ज़ोङ्गडे इत्यस्य भावाः "जलबन्धात् बहिः विस्फोटिताः" । पु झोङ्गहुआ ज़ुजिडोङ्ग नान्शान् इत्यस्य ग्रहणं कर्तुं युद्धे वीररूपेण मृतः, यत् युद्धं तं "द्वितीयस्तरीयं युद्धनायकः" इति कृतवान् ।

"अहं नायकः नास्मि। वास्तविकनायकाः ते सहचराः सन्ति ये देशस्य कृते स्वप्राणान् बलिदानं कृतवन्तः।"

१९५३ तमे वर्षे जुलैमासस्य १३ दिनाङ्के नानशान्-नगरे झुजीगुहायां सामान्यतः पूर्वं अन्धकारः जातः इव आसीत् । हुआङ्ग ज़ोङ्गडे इत्यनेन षट् सैनिकदलानां नेतृत्वं कृत्वा शत्रुस्य चौकीयाः समीपे लुब्धतया प्रविष्टाः, ते च कतिपयान् दिनानि यावत् सैन्यदलस्य गर्तं धारयन्ति। मध्यग्रीष्मकालः आसीत्, वर्षाऋतुः च आर्द्रता, उष्णता च असह्यम् आसीत् । "कोऽपि न शिकायत, ते च चेतनतया अनुशासनस्य पालनम् कुर्वन्ति। ते फाल्तुभिः लघुतया खनन्ति स्म, हस्तेन च खनन्ति स्म, २० अधिकानि लघुसैन्यगर्ताः च खनन्ति स्म, येषां उपयोगः हुआङ्गस्य पलटनस्य आरम्भबिन्दुरूपेण कर्तुं शक्यते ज़ोङ्गडे तस्य सहचराः च दक्षिणकोरियादेशस्य सामनां कृतवन्तः ।

२१:०० वादने अन्ततः सामान्याक्रमणम् आरब्धम् । आक्रमणकारिणः सैनिकाः प्रस्थानक्षेत्रे आगमनानन्तरं कम्पनीसेनापतिः पेचिशरोगेण पीडितः, उच्चज्वरः च आसीत्, हुआङ्ग् ज़ोङ्ग्डे इत्यस्मै पृष्ठभागं आगन्तुं पृष्टवान्, परन्तु सः षष्ठस्य स्क्वाड्रनस्य नेतृत्वं कर्तुं आग्रहं कृतवान् कण्टकतारवेष्टनेन मार्गः अवरुद्धः, ध्वंसकदलः च मृतः, अतः ते केवलं कण्टकतारवेष्टनं बलात् क्रन्दितुं शक्नुवन्ति स्म । यदा ते षष्ठं कण्टकतारवेष्टनं भग्नवन्तः तदा तेषां पादौ रक्तस्रावः एव आसीत् ।

सप्तमं कण्टकतारवेष्टनं तीक्ष्णसानुषु स्थितं दुष्प्रतीरणम् । शत्रुस्य अग्निशक्तिः अधिकाधिकं भयंकरः अभवत् यदा एव सर्वेषां आक्रमणं अवरुद्धम् अभवत् तदा एव पु झोङ्गहुआ, यस्य उदरस्य चोटः आसीत्, सः सहसा कण्टकतारस्य वेष्टने पतितः: "दलस्य नेता, दलस्य नेता, मम उपरि गच्छतु.

ये अधिकारिणः सैनिकाः च अनिच्छया कण्टकतारवेष्टनं लङ्घयन्ति स्म, ते उग्रव्याघ्राः इव शत्रुनिर्माणे निमग्नाः भूत्वा शत्रुस्य चौकीदलस्य "नखं" बहिः आकर्षितवन्तः

वायुः जमेन युक्तः आसीत् । हुआङ्ग ज़ोङ्गडे इत्यस्य गलाघोटस्वरः उपस्थिताः सर्वे कम्पिताः अभवन् । बहिःरोगीविभागस्य वैद्यः झाङ्ग पिंगः यः २६ वर्षाणि यावत् शुष्कविश्रामकेन्द्रे कार्यं कृतवान्, सः पश्चात् पत्रकारैः अवदत् यत् "वृद्धः नेता अद्यापि तेषां बलिदानस्य दृश्यानां विषये कथयन् अनेकेषां सहचरानाम् नाम स्मरणं करोति एकः दीर्घचक्षुः इव स्पष्टः भवति।

कतिपयवर्षेभ्यः पूर्वं कार्यकर्ताविश्रामगृहेण दिग्गजकार्यकर्तृणां कृते "लाल-ऐतिहासिकसञ्चिका" संकलितवती यत् "अधुना अहं बहु प्रसन्नः सन्तुष्टः च अनुभवामि, परन्तु रात्रौ कोरियादेशे मृतैः सहचरैः मम मनः पूरितम् अस्ति" इति । कः तादृशः, यः तत्र शयितः, कश्चित् मृते तत्र कमानं कृत्वा, अहं तत् चिन्तयन् एव अश्रुपातं कृतवान्” इति ।

नायकानां कथनात् वारं वारं जनाः ज्ञातवन्तः यत्: हुआङ्ग ज़ोङ्गडे एकवर्षपूर्वं सेनायाः सदस्यः अभवत् तथा च दीर्घकालीनश्रमिकरूपेण एकत्र कार्यं कृतवन्तः त्रयः "युवाबालकाः" लाइयाङ्गयुद्धे वीररूपेण मृताः सेना ते तं बाहुभिः याङ्गत्से-नद्याः पारं कृतवन्तः । .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .

"अहं मन्ये अहं तत् सहितुं न शक्नोमि।"

यदा धूमः निर्मलति तदा सः "समुद्रे जलबिन्दुः" ।

अस्मिन् वर्षे न्यूचीनस्य स्थापनायाः ७५ वर्षाणि, हुआङ्ग ज़ोङ्गडे इत्यस्य दलस्य सदस्यतायाः ७५ वर्षाणि च भवन्ति । नवीनचीनस्य विकाससाधनानां विषये कथयन् सः दिग्गजः गभीरं निःश्वसति स्म यत् "कम्युनिस्टपक्षं विना नूतनं चीनं कथं भवेत्? साम्यवादीदलं विना कथं एतादृशं सुखदं जीवनं भवेत्!" सः अवदत्- "अहं केवलं समुद्रे एकः व्यक्तिः अस्मि। जलं स्रवति..."

अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहाय्यस्य च युद्धस्य समाप्तेः अनन्तरं हुआङ्ग-जोङ्ग्डे नूतन-चीनस्य रक्षणस्य, निर्माणस्य च कार्ये सेनायाः सदस्यः अभवत् । एतत् एव सः तस्य सहचराः च मिलित्वा आकांक्षन्ति स्म, यः युद्धक्षेत्रात् जीवितः गतः, सः पतितानां सहचरानाम् स्वप्नं साकारं कर्तुं उत्सुकः आसीत्——

१९६० तमे वर्षे यदा वयं तुन्लिउ, शान्क्सी-नगरे जलाशयं निर्मामः तदा तत्कालीनः कम्पनी-प्रशिक्षकः हुआङ्ग-जोङ्ग्डे-इत्यनेन पर्वत-खननं, शिला-भङ्गः, मृत्तिकायाः ​​खननं च अग्रणीः आसन् तस्य हस्तेषु कूपाः निर्मिताः। कम्पनी सफलतया स्वस्य मिशनं सम्पन्नं कृत्वा हुआङ्ग ज़ोङ्ग्डे तृतीयश्रेणीयाः योग्यतायाः पुरस्कारं प्राप्तवान् । सः जलाशयः अद्यापि जनान् पोषयति;

१९६३ तमे वर्षे हेबेइ-नगरे महती जलप्लावनम् अभवत्, ततः बैयाङ्गडियन-तियान्जिन्-नगरयोः मध्ये एकः नदी तस्याः तटं विदारितवती । जलप्रवाहः द्रुतगतिः आसीत्, भङ्गः च विस्तृतः विस्तृतः भवति स्म । आपूर्तिः, जीवनरक्षकजाकेटस्य च अभावे तदानीन्तनः मन्त्रालयस्य अधिकारी हुआङ्ग ज़ोङ्गडे स्वस्य अधिकारिणः सैनिकाः च नदीयां कूर्दितुं नेतवान्, तेषां मांसरक्तेन जलप्रलयस्य प्रतिरोधं कृत्वा, "लोहभित्तिं ताम्रभित्तिं च" निर्माय च जनानां जीवनस्य सम्पत्तिस्य च सुरक्षा...

१९७६ तमे वर्षे नवम्बरमासे २०८ रेजिमेण्ट् इत्यनेन ताङ्गशान्-नगरस्य फेङ्गनान्-नगरे भूकम्प-राहतार्थं उत्सवसभा आयोजिता (द्वितीयपङ्क्तौ दक्षिणतः नवमः मुख्यः हुआङ्ग ज़ोङ्गडे अस्ति) ।

इतिहासस्य दीर्घनद्यां पश्चात् पश्यन्, हुआङ्ग ज़ोङ्गडे, यः स्वस्य तुलनां "जलबिन्दुना" करोति, सः वास्तवतः जलस्य नियतिः इति भासते: १८ वर्षे, उफानमाना नदी नवयुवकस्य हुआङ्ग ज़ोङ्गडे इत्यस्य प्रथमस्य आरोपस्य साक्षी अभवत् यत् "मुक्तिं कर्तुं whole of china"; त्रिंशत् वर्षीयः सः स्पष्टवसन्तस्य विरुद्धं स्थितवान्। तथा च लहरितप्रवाहाः, ये जनानां हिताय युद्धं कुर्वतां नायकानां ज्वलनं रागस्य साक्षिणः भवन्ति।

लु शेङ्गफा नामकः दिग्गजः यः एकस्मिन् एव विश्रामगृहे आसीत्, सः हुआङ्ग ज़ोङ्ग्डे इत्यनेन सह एकस्मिन् एव समये सेनायाः सदस्यः अभवत्, नदीपारयुद्धे भागं गृहीतवान्, यालुनदीं च एकत्र पारितवान् तस्य दृष्टौ अयं वृद्धः सहचरः "जलवत् स्वच्छः" आसीत् ।

लु शेङ्गफा इत्यनेन एतानि क्षणाः संवाददातृभिः सह साझाः कृताः : १९७० तमे दशके रेजिमेण्टस्य राजनैतिक आयुक्तः इति कार्यं कुर्वन् हुआङ्ग ज़ोङ्ग्डे इत्ययं कम्पनीयां स्थितः आसीत् कश्चन तस्य कृते भोजनं कुर्वन् कतिपयान् हरितप्याजान् बहिः आकृष्य सः तत्क्षणमेव गम्भीरं मुखं कृतवान् "किं सैनिकाः सन्ति? सैनिकाः नास्ति?" विना संकोचम् : “एतत् उचितं नास्ति साम्यवादी दलस्य सदस्यानां विशेषाधिकारः नास्ति” इति २००३ तमे वर्षात् हुआङ्ग ज़ोङ्गडे इत्यनेन कार्यकर्ताविश्रामगृहस्य दिग्गजकार्यकर्तृणां दलसमितेः सदस्यत्वेन कार्यं कृतम् अस्ति -चतुर्वारं निर्वाचितः, प्रतिवारं च सर्वसम्मत्या निर्वाचितः...

साक्षात्कारदिने संवाददाता तस्मिन् लघुभवने स्थगितवान् यत्र हुआङ्ग ज़ोङ्गडे निवसति स्म । शरदवृष्टिः लघुभवनस्य रक्ता इष्टकाभित्तिं मन्दं सिञ्चति, समीपस्थः जुजूबवृक्षः रक्तरजूभिः आवृतः अस्ति ।

उपरि पश्यन् द्वितीयतलस्य हुआङ्ग ज़ोङ्गडे इत्यस्य गृहस्य खिडकीपार्श्वे हरितमूलस्य एकः घटः स्वशाखाः पत्राणि च प्रसारयति। वर्षाबिन्दवः खिडकीफलके पतिताः, स्फटिकप्रकाशं प्रतिबिम्बयन्तः, नायकस्य हृदयवत् ।

(लेखकः झाङ्ग पेइयाओ, साक्षात्कारे भागं गृह्णन् : झाङ्ग ज़िकियाङ्गः मेङ्ग वी च)

प्रतिवेदन/प्रतिक्रिया