पठारतः द्वीपपर्यन्तं सैन्याधिकारिणः सैनिकाः च विभिन्नरीत्या राष्ट्रियदिवसम् आचरन्ति स्म, महान् मातृभूमिं च श्रद्धांजलिम् अर्पयन्ति स्म ।
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी समाचारः : १.वयं ७५ वर्षाणि यावत् वायुवृष्टिं च सहित्वा ७५ वर्षेषु महतीः उपलब्धयः निर्मितवन्तः। चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे सर्वाणि सैन्यदलानि विविधक्रियाकलापैः स्वपरिवारस्य देशस्य च विषये स्वभावनाः प्रकटितवन्तः, महायुगस्य प्रशंसाम् अकरोत्, मातृभूमिं प्रति निश्छलं आशीर्वादं च दत्तवन्तः।
सैन्यशिबिरे कदा व्यस्ततमः समयः भवति ? अस्मिन् क्षणे भवन्तः गोङ्ग-ढोलयोः उच्चैः शब्दं, शक्तिशालिनः गर्जनं च अनुभवितुं शक्नुवन्ति, यतः अन्साई-कटि-ढोल-दलस्य अधिकारिणः सैनिकाः च नृत्यं कर्तुं आरब्धवन्तः ते नृत्यगतिभिः स्वनिर्माणं परिवर्त्य मातृभूमिजन्मदिनम् आयोजयितुं "एकादश", "७५", पञ्चतारकाणां आकारान् धारयन्ति स्म
झिन्जियांग सैन्यक्षेत्रस्य एकस्य रेजिमेण्टस्य निजाति अबुलेटी इत्यस्य मते प्रत्येकं आन्दोलनं आनन्ददायकं सुचारु च भवति, यत्र शक्तिः, मृदुता च सन्तुलनं भवति, एतादृशानां क्रियाकलापानाम् माध्यमेन सीमान्तसैनिकानाम् गतिः, युद्धभावना, भावना च नृत्यं भवति, येन सर्वेषां अधिकं भवति तेषां पूर्वजान् सजीवरूपेण अवगच्छन्ति तेषां अशांत उद्यमशीलता इतिहासेन अधिकारिणां सैनिकानाञ्च युद्धभावना संवर्धिता अस्ति।
सम्पूर्णे विश्वे सैन्यशिबिरेषु अधिकारिणः सैनिकाः च नूतनयुगे सैनिकत्वेन स्वस्य व्यवहारं, कोरस, नृत्यं, काव्यपाठं, मेलोड्रामाप्रदर्शनम् इत्यादिभिः पद्धत्या मातृभूमिं प्रति शुभकामनाम् अपि दर्शितवन्तः सेनायाः ७८ तमे समूहसेनायाः एकः ब्रिगेड् निवासी सिम्फोनी-समूहं आगन्तुकदलस्य अधिकारिणां, सैनिकानाम्, परिवारस्य सदस्यानां च कृते प्रदर्शनं कर्तुं आमन्त्रितवान्, सङ्गीतस्य माध्यमेन देशभक्तिं प्रसारयति स्म संयुक्तरसदसहायकबलस्य ९०२ तमे अस्पताले दलस्य मातृभूमिस्य च प्रति स्वस्य अनन्तप्रेमस्य अभिव्यक्तिं कर्तुं "गायनशरद उत्सवः" इति क्रियाकलापस्य आयोजनं कृतम्
संयुक्तरसदसमर्थनबलस्य ९०२ तमे अस्पतालात् वाङ्ग वेई : "वयं "बैरेक्स् लॉन म्यूजिक फेस्टिवल्", उद्यानमेला, लालटेन पहेली इत्यादीनां क्रियाकलापानाम् आयोजनं कुर्मः येन अधिकारिणां सैनिकानाञ्च उत्सवस्य वातावरणं समृद्धं भवति, देशभक्तिपूर्णोत्साहः संवर्ध्यते, महत्त्वाकांक्षां च सुदृढं भवति सैन्यस्य सुदृढीकरणस्य” इति ।
४२०० मीटर् अधिके ऊर्ध्वतायां पठारस्य उपरि अधिकारिणः सैनिकाः च सीमारक्षकाणां कृते विशेषरूपेण मातृभूमिं आशीर्वादं दातुं "रचनात्मकशिलाचित्रकला" इति क्रियाकलापस्य आयोजनं कृतवन्तः
सेनाविमानन-अकादमीयां अधिकारिणः सैनिकाः च सैन्यक्रीडाक्रीडा, तृणगायनकार्यक्रमाः, खाद्यमहोत्सवः च इत्यादीनि विविधानि सांस्कृतिकक्रीडाकार्यक्रमाः आयोजितवन्तः ते चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे गौरवपूर्णं इतिहासं अपि प्रदर्शितवन्तः चित्रकला, सुलेखः, छायाचित्रणम् इत्यादिभिः विविधरूपैः ।
सेनाविमानन-अकादमीयाः ब्रिगेड्-सदस्यः सन झीलियाङ्गः अवदत् यत् ते स्वस्य मूल-आकांक्षान् न विस्मरिष्यन्ति, अग्रे गमिष्यन्ति, अधिक-निष्ठावान् युद्ध-उड्डयन-प्रतिभाः संवर्धयिष्यन्ति, दलाय, जनानां कृते च उत्तमं परिणामं दास्यन्ति |.
शान्क्सी प्रान्तीयसैन्यक्षेत्रे "राष्ट्रीयरक्षासङ्घटनसमाचारचित्रपरेड" आयोजिता, या चतुर्णां अध्यायानां माध्यमेन: "निष्ठा तथा प्रेक्षणम्", "अग्निग्निः उग्रहृदयं च", "युद्धाय अग्रे गमनम्" तथा "शाश्वत आकांक्षा", महान् प्रदर्शनं कृतवान् सेनायाः सुदृढीकरणे कायाकल्पे च त्रयः जिनवंशस्य चलचित्रस्य अभ्यासः।
जनमुक्तिसेनासामान्यचिकित्सालये षष्ठे चिकित्साकेन्द्रे ४०० तः अधिकाः अधिकारिणः सैनिकाः च देशस्य प्रति स्वप्रेमस्य अभिव्यक्तिं कर्तुं, जनानां सैन्यवैद्यानां स्वमिशनस्य उत्तरदायित्वं च स्नेहेन "राष्ट्रगीतं" "संयुक्तसेवायुद्धगीतं" च गायन्ति स्म नवयुगे । गुआङ्गडोङ्ग, जियाङ्गक्सी इत्यादिषु स्थानेषु अधिकारिणः सैनिकाः च लालपवित्रभूमिषु सीमाद्वीपेषु च फ्लैश-मोब्-क्रियाकलापं कर्तुं आगतवन्तः, तथा च स्थानीयछात्रैः सह राष्ट्रियरक्षाशिक्षा-आधारं गत्वा रक्तगीतानि गायितुं, पार्टी-मातृभूमिस्य च स्नेहेन प्रशंसाम् अकरोत् .
वुक्सी, जियाङ्गसु, नान्याङ्ग, हेनान् इत्यत्र चीनस्य जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णतया आयोजयितुं सैनिकाः, हेनान् ओपेरा, बालगीतानि, अन्ये सांस्कृतिककार्यक्रमाः च क्रमेण प्रदर्शिताः
स्रोतः सीसीटीवी डॉट कॉम